समाचारं

बहवः युवानः चिकित्सालयेषु कण्ठं लम्बयन्ति? चिकित्सक अलर्ट !

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"एकः २० वर्षीयः, एकः ६० वर्षीयः गर्भाशयस्य मेरुदण्डः"... अधुना अधिकाधिकाः युवानः गर्भाशयस्य स्पोण्डिलोसिस्-रोगेण पीडिताः सन्ति ।
अधुना एव शङ्घाईनगरस्य एकस्मिन् चिकित्सालये नेटिजनैः गृहीतः दृश्यः ध्यानं आकर्षितवान्, तस्य व्यापकरूपेण अग्रे प्रसारणं कृतम् ।
फोटोमध्ये बहवः युवानः पङ्क्तौ "कण्ठं लम्बयन्तः" उपविष्टाः सन्ति, तेषां पार्श्वे जादुई रक्तप्रकाशाः ज्वलन्ति... चित्रं जनान् एकस्मिन् समये हास्यं दुःखितं च अनुभवति।
टिप्पणीक्षेत्रे केचन नेटिजनाः अवदन् यत् -“मम अपि गर्भाशयस्य मेरुदण्डस्य भौतिकचिकित्सा कृता अस्ति!”“मम सहकर्मी प्रतिदिनं यूनिटे लम्बितः अस्ति।”
केचन जनाः अपि ज्ञातवन्तः यत् कण्ठं लम्बयन्तः जनाः वस्तुतः स्वस्य मोबाईल-फोनेन क्रीडन्तः जनाः सन्ति ।
अत्र समाचाराः सन्ति यत् जनानां दीर्घकालं यावत् सङ्गणकस्य, मोबाईलफोनस्य च उपयोगात् अन्तिमेषु वर्षेषु गर्भाशयस्य स्पोण्डिलोसिसस्य प्रकोपः क्रमेण वर्धितः अस्ति गर्भाशयस्य स्पोण्डिलोसिसस्य सामान्यलक्षणं भवति यथा कण्ठस्य, स्कन्धस्य, पृष्ठस्य च वेदना, शिरोवेदना, चक्करः,धड़कन, वक्षःस्थलस्य कठिनता, उदरेण वमनं च, बाहुवेदना, जडता, दुर्बलता इत्यादयः, गर्भाशयस्य कर्षणं च महत्त्वपूर्णचिकित्सासु अन्यतमम् अस्ति
एतत् अवगम्यते यत् कर्षणचिकित्सा कण्ठस्य मांसपेशीनां ऐंठनं निवारयितुं, मृदु ऊतकस्य आसंजनं शिथिलं कर्तुं, गर्भाशयस्य मेरुदण्डस्य सामान्यशारीरिकवक्रतां सुधारयितुम् अथवा पुनर्स्थापनं कर्तुं, तस्मात् कण्ठवेदनाम् असुविधां च निवारयितुं साहाय्यं कर्तुं शक्नोति




वैद्यः स्मारयति- १.

न सर्वे कण्ठलम्बनार्थं उपयुक्ताः


वैद्याः अवदन् यत् गर्भाशयस्य स्पोण्डिलोसिस् एकः दीर्घकालीनः रोगः अस्ति यत् अनेके रोगिणः शारीरिकचिकित्सायाः एकस्य सत्रस्य अनन्तरं स्वस्य लक्षणेषु किञ्चित् सुधारं पश्यन्ति तथापि यदि ते दीर्घकालीनप्रभावं प्राप्तुम् इच्छन्ति तर्हि अनेकेषां चिकित्सापद्धतीनां आवश्यकता भवति अपि च, वैद्यः प्रथमं रोगी मूल्याङ्कनं करिष्यति, कर्षणचिकित्सायाः अनुशंसा कर्तुं पूर्वं सः उपयुक्तः वा इति निर्धारयिष्यति ।
अवगम्यते यत् गर्भाशयस्य स्पोण्डिलोसिसस्य घटना रोगी व्यवसायेन सह निकटतया सम्बद्धा भवति, यथा लेखाधिकारिणः, कार्यालयकर्मचारिणः, टंकलेखकाः, लेखकाः इत्यादयः, अन्येषां जनानां समूहानां अपेक्षया अस्य घटनायाः दरः महत्त्वपूर्णतया अधिकः भवति ये जनाः दीर्घकालं यावत् लैपटॉपसङ्गणकस्य उपयोगं कुर्वन्ति, शिरः अधः कृत्वा मोबाईलफोनेन सह क्रीडन्ति तेषां मध्ये अपि अन्यसमूहानां अपेक्षया अधिकः भवति

आत्मपरीक्षां कुरुत, भवतः गर्भाशयस्य मेरुदण्डस्य समस्या अस्ति वा ?
↓↓↓
गर्भाशयस्य मेरुदण्डं "रक्षतु", २.एते पद्धतयः भवतः साहाय्यं कर्तुं शक्नुवन्ति
↓↓↓
भवतः गर्भाशयस्य मेरुदण्डस्य समस्या अस्ति वा ?
आगच्छन्तु सन्देशक्षेत्रे गपशपं कुर्वन्तु