समाचारं

टाइटेनियम मीडिया प्रौद्योगिक्याः स्टॉक्स् पूर्वमेव ज्ञाताः : उपग्रह-अन्तर्जाल-अनुप्रयोगाः क्रमेण कार्यान्विताः भवन्ति, तथा च उद्योगेन द्रुतगतिना वृद्धिः भविष्यति इति अपेक्षा अस्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अवश्यं पठनीयाः वार्ता १: उपग्रह-अन्तर्जाल-अनुप्रयोगाः क्रमेण कार्यान्विताः भवन्ति, उद्योगेन च तीव्रवृद्धिः भविष्यति इति अपेक्षा अस्ति

"सहस्रपालनक्षत्रस्य" प्रथमसमूहस्य संजालउपग्रहस्य प्रक्षेपणसमारोहः अगस्तमासस्य ५ दिनाङ्के ताइयुआन्-नगरे भविष्यति, यस्य अर्थः अस्ति यत् "स्टारलिङ्क्" इत्यस्य चीनीयसंस्करणं शीघ्रमेव तारायुक्ते आकाशे प्रकाशयिष्यति। "सहस्रपालनक्षत्रम्" योजना "G60 Starlink" योजना अस्ति । योजनानुसारं प्रथमचरणस्य १२९६ उपग्रहाः प्रक्षेपिताः भविष्यन्ति, भविष्ये च १४,००० तः अधिकानां न्यूनकक्षायुक्तानां ब्रॉडबैण्ड्-मल्टीमीडिया उपग्रहाणां जालं निर्मितं भविष्यति

उपग्रहाणां, तारालिङ्कानां च प्रक्षेपणेन सूचनाप्रौद्योगिकी-उद्योगः अन्तर्जालयुगात्, चल-अन्तर्जालयुगात् च वायु-अन्तरिक्ष-सूचनायुगे पूर्णतया प्रविष्टः अस्ति उपग्रह-अन्तर्जालस्य अनुप्रयोगपरिदृश्यानां विस्तृतश्रेणी अस्ति तथा च सैन्य-नागरिक-अनुप्रयोगेषु महत् महत्त्वं वर्तते । सीमित-आवृत्ति-कक्षा-संसाधनानाम् आधारेण तथा च “प्रथमम् आगच्छति, प्रथमं सेवितं, प्रथमं सेवितं, प्रथमं सेवितं” इति अनुप्रयोग-नियमानाम् आधारेण देशैः न्यून-कक्षा-उपग्रह-आवृत्तीनां, कक्षा-संसाधनानाञ्च सीमित-संख्यां जब्धयितुं स्वप्रयत्नाः त्वरिताः कृताः अन्तिमेषु वर्षेषु चीनसर्वकारेण उपग्रह-अन्तर्जाल-उद्योगस्य विकासाय महत् महत्त्वं दत्तं, समर्थनं च कृतम्, उपग्रह-अन्तर्जाल-निर्माणस्य समर्थनार्थं नीतीनां श्रृङ्खलां च प्रवर्तयितम् योङ्गक्सिङ्ग सिक्योरिटीज इत्यस्य मतं यत् भविष्ये उपग्रह-अन्तर्जाल-अनुप्रयोगानाम् क्रमिक-कार्यन्वयनेन अस्य उद्योगस्य तीव्रवृद्धिः भविष्यति, तथा च ये प्रासंगिकाः कम्पनयः पूर्वमेव महत्त्वपूर्ण-लिङ्क्-विन्यस्ताः, सुरक्षिताः च सन्ति, तेषां लाभः उपग्रह-अन्तर्जालस्य विकासात् अपेक्षितः अस्ति उद्योग।

अवश्यं पठनीयाः समाचाराः २: लेई जूनः : शाओमी मोटर्स् नवम्बरमासे एकलक्षवाहनानां पूर्णवर्षस्य वितरणस्य लक्ष्यं समयात् पूर्वं पूर्णं कर्तुं शक्नोति

२०२४ तमे वर्षे शाओमी इत्यस्य पत्रकारसम्मेलने लेइ जुन् इत्यस्य वार्षिकभाषणे च ली जुन् इत्यनेन कारनिर्माणस्य विगतत्रिवर्षेषु शाओमी इत्यस्य उतार-चढावः साझाः कृताः । लेई जुन् इत्यनेन प्रकटितं यत् २०२४ तमे वर्षे शाओमी इत्यस्य विक्रयस्य लक्ष्यं न्यूनतमं १,००,००० वाहनानि, पश्चात् १,२०,००० वाहनानि च वितरितुं वर्तते इति अपेक्षा अस्ति यत् नवम्बरमासे पूर्णवर्षस्य एकलक्षवाहनानां वितरणस्य लक्ष्यं समयात् पूर्वं पूर्णं करिष्यति अस्मिन् वर्षे आरम्भे Lei Jun इत्यस्य Xiaomi SU7 इत्यस्य आदेशलक्ष्यं ७६,००० यूनिट् आसीत् ।

स्मार्ट + इलेक्ट्रिक हार्डवेयरस्य व्यापकविन्यासः Xiaomi Motors कृते सशक्तं निवेशपारिस्थितिकीतन्त्रं निर्माति। सिण्डा सिक्योरिटीज इत्यस्य मतं यत् Xiaomi SU7 इत्यस्य प्रत्येकस्मिन् मॉडले विभिन्नानां उपयोक्तृणां आवश्यकतानां पूर्तये व्यय-प्रभावशीलता अपि च उच्च-प्रदर्शन-विन्यासाः सन्ति, तथा च बुद्धिमत्ता तथा कार-मशीन-पारिस्थितिकीयां तुलनात्मकाः लाभाः सन्ति उत्पादनक्षमतायाः रैम्प-अप-सहितं Xiaomi कारवितरणं २०२४ तमे वर्षे प्रायः एकलक्षं यूनिट् यावत् भविष्यति इति अपेक्षा अस्ति । Xiaomi कारवितरणं क्रमेण वर्धते, तत्सम्बद्धानां भागानां आपूर्तिकर्तानां पूर्णतया लाभः अपेक्षितः अस्ति।

अवश्यं पठनीयाः समाचाराः ३: लुओयाङ्ग-नगरे चालकरहितानाम् एक्स्प्रेस्-वितरण-वाहनानां प्रथमः समूहः यिचुआन्-मण्डले परीक्षण-सञ्चालने स्थापितः अस्ति

चालकरहितवाहनानां कार्यान्वयनम् अनेकेषु स्थानेषु त्वरितम् अस्ति। १८ जुलै दिनाङ्के हैको मेइलान् अन्तर्राष्ट्रीयविमानस्थानके स्वयमेव चालयितुं शक्नुवन्ति बसयानानि ऑनलाइन-रूपेण प्रचलन्ति स्म ।

अधुना स्वायत्तवाहनचालनस्य पायलट्-अनुप्रयोगानाम् समर्थनार्थं अनेकेषु स्थानेषु क्रमशः नीतयः प्रवर्तन्ते । जूनमासे उद्योगसूचनाप्रौद्योगिकीमन्त्रालयसहिताः चत्वारः विभागाः बुद्धिमान् संजालयुक्तवाहनप्रवेशाय तथा मार्गे प्रवेशाय पायलटपरियोजनानां क्रमेण कार्यान्वयनस्य घोषणां कृतवन्तः, तथा च जुलाईमासे पायलटकार्यक्रमे प्रवेशार्थं ९ संघानां पहिचानं कृतवन्तः, पञ्चविभागाः २० नगरानां पहिचानं कृतवन्तः ( consortiums) इति बुद्धिमान् संजालयुक्तानि वाहनानि इति वाहनस्य "वाहन-मार्ग-मेघ-एकीकरण" अनुप्रयोगस्य कृते पायलट्-नगराणि । गुओक्सिन् सिक्योरिटीजस्य लु लिआङ्ग इत्यस्य विश्लेषणेन सूचितं यत् अधिकनगरेषु यात्रीपरिवहनं, ऑनलाइन राइड-हेलिंग्, स्वीपर ट्रक, रसदपरिवहनं इत्यादिषु परिदृश्येषु स्वायत्तवाहनचालनं क्रमेण प्रयुक्तं भविष्यति उद्योगशृङ्खलायाः लाभः अपेक्षितः अस्ति। मार्केट्-स्थानस्य दृष्ट्या गुओसेन्-प्रतिभूति-संस्थायाः भविष्यवाणी अस्ति यत् २०२५ तमे वर्षे घरेलु-स्वायत्त-वाहनचालनं ५० अरब-अधिकं भविष्यति, दीर्घकालं यावत् प्रायः ३०० अरब-अधिकं स्थानं भविष्यति

अवश्यं पठनीया वार्ता ४: ग्रीष्मकालीनपरिवहनकाले घरेलुबृहत्विमानस्य C919 इत्यस्य औसतयात्रीभारकारकं ८६% यावत् अभवत् ।

चीन ईस्टर्न् एयरलाइन्स् इत्यस्मात् वयं ज्ञातवन्तः यत् अस्मिन् वर्षे ग्रीष्मकालीनयात्राऋतुतः (जुलाई १ तः जुलै २१ पर्यन्तं चाइना ईस्टर्न् इत्यस्य C919 विमानयानानि कुलम् ३६६ विमानयानानि संचालितवन्तः, यत्र ४९,००० तः अधिकाः यात्रिकाः परिवहनं कृतवन्तः, यत्र औसतयात्रीभारगुणकः ८६% अस्ति सम्प्रति चीनपूर्वीयविमानसेवायाः ६ C919 विमानाः सन्ति तथा च शङ्घाई होङ्गकियाओतः चेङ्गडु तियानफू, बीजिंग डाक्सिङ्ग, शीआन् ज़ियान्याङ्ग, गुआङ्गझौ बैयुन् च यावत् ४ नियमितव्यापारमार्गाः उद्घाटिताः सन्ति

"बृहत् विमानाः अनुसन्धानविकासात् औद्योगीकरणस्य चरणे पूर्णतया स्थानान्तरिताः सन्ति, आर्थिकविकासे तेषां सामरिकभूमिका च अधिकं प्रकाशिता भविष्यति" इति कोमाक्-संस्थायाः अध्यक्षः हे डोङ्गफेङ्गः पूर्वं अवदत् जून-मासस्य मध्यभागात् आरभ्य घरेलु-बृहत्-विमानं C919-इत्येतत् पूंजी-नीति-व्यापारीकरण-आदि-पक्षेषु निरन्तरं समर्थन-उपायान्, शुभ-समाचारं च प्राप्तवान्, मम देशस्य बृहत्-विमान-उद्योगस्य उच्च-गुणवत्ता-विकासे दृढं गतिं प्रविष्टवान्, विकासं च प्रभावीरूपेण चालयति | उद्योगशृङ्खलायां अपस्ट्रीम-डाउनस्ट्रीम-कम्पनीनां। हुआताई सिक्योरिटीज इत्यनेन उक्तं यत् बृहत् विमान-उद्योगस्य अनन्तरं विकासेन निवेशस्य अवसरानां विषये आशावादी अस्ति।

टाइटेनियम लघु स्टॉक·टाइटेनियम मीडिया वित्तीय अनुसंधान संस्थान

2024.07.23

Titanium Media App डाउनलोड् कृत्वा अधिकवित्तीयनिवेशस्य अवसरेषु ध्यानं ददातु!