समाचारं

मौलिकानाम् महत्त्वं नास्ति ? मोर्गन स्टैन्ले : निवेशकाः विद्युत्कारानाम् अपेक्षया टेस्ला-संस्थायाः “एआइ-कथायाः” विषये अधिकं चिन्तिताः सन्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कस्तूरी पूर्वं बहुवारं उल्लेखितवान् अस्ति,टेस्ला कृत्रिमबुद्धि + रोबोटिक्स कम्पनी अस्ति, न केवलं कारकम्पनी।अधुना यथा यथा विद्युत्वाहनव्यापारस्य क्षयः सर्वसम्मतिः जातः तथा निवेशकाः टेस्ला-संस्थायाः “AI-कथायाः” विषये अधिकं ध्यानं स्थापयन्ति ।

गतसप्ताहस्य समाप्तेः एडम् जोनास् इत्यादयः मोर्गन-स्टैन्ले-विश्लेषकाः टेस्ला-निवेशक-सर्वक्षण-प्रतिवेदनं प्रकाशितवन्तः । परिणामाः दर्शयन्ति यत्,६८% निवेशकाः एआइ इत्येतत् आगामिवर्षे टेस्ला-संस्थायाः शेयरमूल्यानां मुख्यचालकं मन्यन्ते, यदा तु केवलं ३३% जनाः विद्युत्वाहनानि प्राधान्येन पश्यन्ति ।


प्रतिवेदने इदमपि दर्शितं यत् आगामिषु १२ मासेषु टेस्ला-संस्थायाः शेयर-मूल्य-प्रदर्शनस्य विषये निवेशकानां विचाराः प्रायः "समरूपेण वितरिताः" सन्ति, येन कम्पनीयाः सम्भावनायाः विषये मार्केट्-अनिश्चितता प्रकाशिता


सर्वेक्षणं १७ जुलै दिनाङ्के प्रेषितम्, २४ घण्टाभिः अन्तः १३७ प्रतिक्रियाः संगृहीताः। यद्यपि नमूनाकारः सीमितः अस्ति तथापि निवेशकानां भावनायां महत्त्वपूर्णं परिवर्तनं प्रतिबिम्बयति ।

ज्ञातव्यं यत् डाल्मोर् इत्यनेन अपि दर्शितं यत्,अधुना बृहत् चित्रस्य टेस्ला इत्यस्य “अध्यायः ४” इति चिन्तनस्य समयः अस्ति ।

मोर्गन स्टैन्ले इत्यनेन गतमासे एकं प्रतिवेदनं प्रकाशितम् यत् अध्यायः ४ कृत्रिमबुद्धिः, रोबोटिक्स, संकरकम्प्यूटिंग् च प्रौद्योगिकीभिः समर्थितः भविष्यति, येन टेस्ला मस्कस्य अन्यव्यापारैः सह सम्बद्धः भविष्यति (यत्र SpaceX, Starlink, X, xAI च सन्ति निवेशकाः सज्जाः भवेयुः)। सज्जाः भवन्तु।

तेषां मतं यत् अमेरिकीनिर्वाचनस्य परिणामानुसारं अस्याः नूतनायाः योजनायाः महत्त्वं परिवर्तयितुं शक्नोति। ट्रम्पस्य श्वेतभवनं प्रति प्रत्यागमनानन्तरं अमेरिकीसर्वकारः टेस्ला इत्यादीनां घरेलुकम्पनीनां लाभाय आर्थिकप्रोत्साहननीतीनां श्रृङ्खलां प्रवर्तयिष्यति इति बहुधा अपेक्षितम् आसीत् परन्तु बाइडेन् इत्यस्य दौडतः निवृत्तेः अनन्तरं सामान्यनिर्वाचनस्य ज्वारः परिवर्तयितुं आरब्धवान् ।

अद्यापि मोर्गन स्टैन्ले टेस्ला, 1999 इत्यस्य विषये आशावादी अस्ति ।तथा च $310 इति लक्ष्यमूल्यं दत्तवान्, यत् वर्तमानमूल्यात् 26% अधिकं अस्ति। अस्मिन् मूल्याङ्कने टेस्ला-संस्थायाः वाहनव्यापारः, गतिशीलता, अन्यव्यापारक्षेत्राणि च गृह्णन्ति । विशेषतः : १.

  • कोर मोटर वाहन व्यवसाय: $ 56 / शेयर
  • टेस्ला गतिशीलता: $ 61 / शेयर
  • तृतीयपक्षस्य आपूर्तिकर्ताव्यापारः USD 40/शेयर
  • ऊर्जा व्यवसायः $ 50 / शेयर
  • बीमाव्यापारः US $ 5 / शेयर
  • संजालसेवाः $ 97 / भागः

एषा प्रतिवेदना एतदपि संकेतं ददाति यत् टेस्ला कृते निवेशकानां मूल्याङ्कनतर्कः परिवर्तते-पारम्परिकविद्युत्वाहननिर्मातृतः प्रौद्योगिकीकम्पनीपर्यन्तं। परन्तु मोर्गन स्टैन्ले चेतयति यत् एतत् परिवर्तनं नूतनानि अनिश्चितानि अपि आनयति, विशेषतः यदि मार्केट् टेस्ला इत्यस्य एआइ-सम्बद्धस्य व्यवसायस्य क्षमतां पूर्णतया साक्षात्कर्तुं असफलः भवति।

अमेरिकी-शेयर-बजारस्य स्थानीयसमये मंगलवासरे, जुलै-मासस्य २३ दिनाङ्के बन्दीकरणानन्तरं टेस्ला-क्लबः स्वस्य Q2-उपार्जनस्य घोषणां करिष्यति । वालस्ट्रीट् इत्यस्य अपेक्षा अस्ति यत् टेस्ला इत्यस्य द्वितीयत्रिमासिकस्य राजस्वस्य वर्षे वर्षे किञ्चित् न्यूनता भविष्यति, प्रतिशेयरस्य आयस्य च वर्षे वर्षे प्रायः ३०% न्यूनता भविष्यति । टेस्ला-संस्थायाः विक्रयवृद्धिः समतलं जातम् इति विचार्य, सम्प्रति विपण्यं अस्मिन् वर्षे तस्य प्रदर्शनं "अतिसन्तोषजनकं न" इति अपेक्षां करोति । तस्मिन् समये मार्केट् मॉडल् २ इत्यस्य किफायती संस्करणस्य, रोबोटाक्सी इत्यस्य विमोचनसमयस्य, FSD प्रौद्योगिक्याः स्वीकरणस्य दरस्य च विषये नवीनतमवार्तासु केन्द्रीक्रियते