समाचारं

"Blue Sea and Black Sails" इति D encryption इत्यस्य उपयोगेन August 23 दिनाङ्के Steam इत्यत्र प्रदर्शितं भविष्यति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२२ तमे वर्षे Ubisoft इत्यनेन "Blue Sea and Black Sails" इत्यस्य Steam पृष्ठं निष्कासितम् । अधुना एव Ubisoft इत्यनेन घोषितं यत् "Blue Sea and Black Sails" इति क्रीडा Steam इत्यत्र पुनः प्रदर्शितम् अस्ति ।

वाष्पभण्डारस्य पताः : १.प्रविष्टुं क्लिक् कुर्वन्तु


"Black Sails" इत्यत्र D एन्क्रिप्शन प्रौद्योगिक्याः उपयोगः भवति ये खिलाडयः Steam इत्यत्र एतत् क्रीडां क्रीडितुं इच्छन्ति तेषां Ubisoft खातं स्थिरं संजालसंयोजनं च आवश्यकम् ।


"नीलसागरः कृष्णपालश्च" एकः खुले-विश्वस्य नौसैनिकयुद्धक्रिया आरपीजी ऑनलाइन-क्रीडा अस्ति भवान् भयानकं समुद्री-डाकू-नेतारं क्रीडति । अद्वितीयजहाजानां निर्माणं, बेडानां अनुकूलनं, शक्तिशालिनः शस्त्राणि निर्माय, आश्चर्यजनकनौसेनायुद्धेषु आधिपत्यं च कुर्वन्तु । दशकशः भिन्नानि जहाजानि निर्माय, बेडान् शक्तिशालिभिः उपकरणैः सज्जीकृत्य, विनाशकारी नौसैनिकयुद्धानां सज्जतां च कुर्वन्तु । यथा यथा क्रीडा प्रगच्छति तथा तथा भवन्तः अधिकशक्तिशालिनः शस्त्राणि अनलॉक् कर्तुं, स्वस्य जहाजस्य अनुकूलनं कर्तुं, स्वस्य अद्वितीयं समुद्रीडाकूशैलीं दर्शयितुं च शक्नुवन्ति ।

हिन्दमहासागरं प्रति प्रस्थाय अस्य विशालस्य मुक्तविश्वस्य अन्वेषणं कुर्वन्तु यतः भवन्तः निर्दयानां समुद्रीडाकूनां, घातकसमुद्रराक्षसानां, अलौकिकधमकीनां, विनाशकारीतूफानानां, अन्येषां च आव्हानानां सामनां कुर्वन्ति प्रत्येकं ऋतौ, भवन्तः नूतनानां पौराणिकसमुद्रस्वामीणां चुनौतीं दातुं, नूतनानां सामग्रीनां, अनन्त-अन्त-खेलस्य, तथा च समुद्री-डाकू-अनुभवस्य आनन्दं प्राप्तुं विविधानि रोमाञ्चकारीणि नवीन-विशेषतानि अन्वेष्टुं शक्नुवन्ति

क्रीडायाः स्क्रीनशॉट् : १.