समाचारं

एते ५ परिवर्तनानि iPhone १७ वर्षेषु बृहत्तमं अपडेट् करिष्यन्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आगामिनि iPhone 16 मॉडल् वयं सेप्टेम्बरमासे द्रष्टुं अपेक्षयामः ते iPhone 15 मॉडल् इत्यस्य सदृशाः भविष्यन्ति, परन्तु Apple 2025 तमे वर्षे महत् परिवर्तनं करिष्यति इति चर्चा अस्ति। वयं पूर्वमेव iPhone lineup मध्ये एकस्य नूतनस्य उपकरणस्य आगमनस्य विषये संकेतान् श्रुतवन्तः, तथा च एतत् Apple इत्यस्य महत्तमं iPhone अद्यापि भवितुम् अर्हति।


नवीन "अति-पतले" डिजाइन

एप्पल् नूतनं iPhone 17 "iPhone 17 Slim" इति नाम्ना प्रक्षेपणं कर्तुं योजनां करोति इति चर्चाः सन्ति, परन्तु एप्पल् प्रायः निश्चितरूपेण एतत् नाम न प्रयोक्ष्यति। "स्लिम्" इति यन्त्रस्य चिकनातरं, पतलतरं च डिजाइनं निर्दिशति ।

१२.९ इञ्च् M4 iPad Pro मॉडल् इत्यस्मिन् एप्पल् इत्यनेन एकमिलिमीटर् इत्यस्मात् अधिकं स्थूलतां न्यूनीकृत्य एप्पल् इत्यनेन निर्मितं कृशतमं यन्त्रं जातम् । एप्पल् २०२५ तमे वर्षे अपि एतादृशं कृशं हल्कं च डिजाइनं स्वीकुर्यात् इति अपेक्षा अस्ति, आगामिः आईफोन् वर्तमानस्य आईफोन् इत्यस्मात् "महत्त्वपूर्णतया पतला" इति कथ्यते ।

एप्पल् इत्येतत् iPhone कियत् कृशं करिष्यति इति विशिष्टतां वयम् अद्यापि न जानीमः, परन्तु iPad Pro केवलं 5.1mm स्थूलः अस्ति, यत् वयं यत् अपेक्षितुं शक्नुमः तस्य खाकारूपेण कार्यं कर्तुं शक्नोति।

आकारस्य विषये तु iPhone 17 Slim इत्यस्य ६.१ इञ्च् iPhone 15 Pro इत्यस्य ६.७ इञ्च् iPhone 15 Pro इत्यस्य च मध्ये भविष्यति इति अपेक्षा अस्ति । अन्याः अफवाः सूचयन्ति यत् एप्पल् ६.५५ इञ्च्, ६.६ इञ्च्, ६.६५ इञ्च् इत्यादीनां प्रदर्शनाकारं लक्ष्यं करोति, येन इदं iPhone 15 Pro Max (अफवाः iPhone 16 Pro Max) इत्यस्मात् लघुः भविष्यति

यद्यपि एप्पल् गतवर्षात् आरभ्य उच्चस्तरीय-आइफोन-माडल-मध्ये टाइटेनियम-इत्यस्य उपयोगं कुर्वन् अस्ति तथापि आईफोन् १७ स्लिम-इत्यस्य एल्युमिनियम-शरीरस्य चर्चा अस्ति । यन्त्रस्य विषये प्रारम्भिकाः अफवाः वस्तुतः एप्पल्-समूहस्य "Plus" iPhone इत्यस्य स्थाने एतत् स्थास्यति इति सूचितवन्तः, परन्तु पश्चात् सूचनाः सूचितवन्तः यत् नूतनं उच्चस्तरीयं iPhone मॉडलं Pro Max इत्यस्मात् अपि महत्तरं भविष्यति

अद्यावधि वयं श्रुताः अफवाः आधारीकृत्य iPhone 17 Slim 2017 तमस्य वर्षस्य iPhone X इत्यस्य सदृशं ध्वनिं करिष्यति। iPhone X प्रौद्योगिक्यां प्रमुखं कूर्दनं चिह्नयति तथा च मानक iPhone 8 मॉडलस्य पार्श्वे विक्रीयते ।

इदं ध्वन्यते यत् वयं iPhone 17, iPhone 17 Pro, iPhone 17 Pro Max, एतत् नूतनं उच्चस्तरीयं iPhone 17 Slim च प्राप्नुमः, एप्पल् इत्यनेन Plus मॉडलात् पूर्णतया मुक्तिः भविष्यति। iPhone 17 Slim इत्यस्य मूल्यं iPhone 15 Pro Max इत्यस्मात् अधिकं भवितुम् अर्हति, यत्र Apple इत्यस्य मूल्यं सम्प्रति $1,199 इत्यस्मात् आरभ्यते ।

कॅमेरा स्थानं चालयन्तु

पतलतरस्य लघुतरस्य च डिजाइनस्य अतिरिक्तं उच्चस्तरीयः iPhone 17 प्रथमवारं प्रमुखं पृष्ठीयकॅमेरा समायोजनं अपि प्राप्नुयात् । अत्र अफवाः सन्ति यत् iPhone इत्यस्य उपरि वामकोणात् उपरितनकेन्द्रं प्रति कॅमेरा स्थानान्तरितः भवेत्, येन Google Pixel इत्यस्य सदृशं डिजाइनं भवितुं शक्नोति। Pixel 8 Pro इत्यस्य पृष्ठभागे एकः उन्नतः पट्टिका अस्ति यस्मिन् त्रीणि कॅमेरा, लेजर-डिटेक्शन् ऑटोफोकस् सेन्सर्, फ्लैश च सन्ति ।

एप्पल् अद्यापि iPhone 17 इत्यस्य डिजाइनस्य परीक्षणं कुर्वन् अस्ति, परन्तु कॅमेरा बम्पस्य स्थितिः परिवर्तयितुं शक्नोति।

सुधारान् प्रदर्शयन्तु

ProMotion प्रदर्शनप्रौद्योगिकी 1Hz तः 120Hz पर्यन्तं चर ताजगीदरं सक्षमं करोति तथा च 2025 तमे वर्षे सर्वेषु iPhone मॉडलेषु उच्चस्तरीयमाडलसहितं उपयोगः भविष्यति इति अपेक्षा अस्ति

नूतनलेपनस्य वर्तमानस्य सिरेमिक शील्ड् लेपनस्य अपेक्षया उत्तमाः परावर्तनविरोधी, खरचप्रतिरोधी च गुणाः सन्ति इति कथ्यते । लीक् कृते सूचनायां "सुपर-हार्ड एण्टी-रिफ्लेक्टिव लेयर" इति वर्णितम् अस्ति ।

एप्पल् २०२० तमे वर्षे सिरेमिक-कवचस्य उपयोगं आरब्धवान् । इदं कॉर्निङ्ग् इन्कॉर्पोरेटेड् इत्यनेन सह साझेदारीरूपेण विकसितं सिरेमिक-काचसंकरसामग्री अस्ति । ततः परं कॉर्निङ्ग् इत्यनेन स्वस्य सुरक्षात्मककाचस्य उत्पादेषु सुधारः कृतः, यत्र कम्पनीयाः गोरिल्ला आर्मर सामग्रीः परावर्तनक्षमतां ७५% न्यूनीकरोति, तथैव बून्दसंरक्षणं, खरचप्रतिरोधं च वर्धयति एप्पल् इत्यनेन सह कॉर्निङ्ग् इत्यस्य दीर्घकालीनः सम्बन्धः अस्ति, तथा च यदा गोरिल्ला आर्मर् इत्यस्य विकासः सैमसंग इत्यस्य कृते अभवत्, तथापि कॉर्निङ्ग् इत्यस्य एप्पल् इत्यस्य कृते अपि एतादृशानि उत्पादनानि निर्मातुं शक्यन्ते ।

उत्तमः सेल्फी कॅमेरा स्मार्टद्वीपः च परिवर्तते

नूतनं iPhone 17 इत्येतत् स्लिमर स्मार्ट-द्वीपस्य उपयोगं करिष्यति, यत् स्क्रीन-स्थानं न्यूनं गृह्णाति इति अपेक्षा अस्ति । अण्डर-स्क्रीन् Face ID प्रौद्योगिक्याः विषये वर्षाणां यावत् अफवाः प्रचलन्ति, तस्य संकेताः वयं २०२५ तमे वर्षे द्रष्टुं शक्नुमः ।

अग्रेमुखे कॅमेरे लघुतरं छिद्रं गोली-आकारस्य कटआउट् च भविष्यति, परन्तु एप्पल्-कम्पनी अद्यापि पूर्ण-प्रदर्शन-डिजाइनस्य लक्ष्यं न प्राप्तवान् इव ध्वन्यते

स्मार्ट-द्वीप-पुनर्निर्माणस्य भागत्वेन एप्पल्-कम्पनी २४ मेगापिक्सेल-अग्रमुखी-कॅमेरा-इत्येतत् स्वीकुर्यात् इति चर्चा अस्ति, यत् वर्तमानस्य १२ मेगापिक्सेल-सेल्फी-कॅमेरा-इत्यस्य उन्नत-संस्करणं भविष्यति इदं चित्रस्य गुणवत्तां वर्धयितुं षड्-तत्त्व-चक्षुषः उपयोगं करिष्यति, तथा च रिजोल्यूशन-वृद्ध्या अधिकविवरणं गृह्णीयात्, गुणवत्तायाः त्यागं विना अधिकसस्यानां अनुमतिं च प्राप्स्यति

द्रुततर चिप्स

इदं ध्वन्यते यत् iPhone 17 श्रृङ्खला TSMC इत्यस्य अग्रिम-पीढीयाः 2nm चिप् इत्यस्य उपयोगं न करिष्यति, परन्तु वयम् अपेक्षामहे यत् A19 चिप् प्रौद्योगिकी उन्नत-3nm प्रक्रियायाः उपयोगं कर्तुं शक्नोति। एप्पल् प्रायः प्रतिवर्षं द्रुततरं अधिककुशलतया च चिप् प्रौद्योगिक्या सह iPhones इत्यस्य उन्नयनं करोति, तथा च वयं अपेक्षामहे यत् iPhone 17 Slim इत्यनेन २०२५ तमे वर्षे उच्चतम-अन्त-चिप्स् इत्यस्य उपयोगः भविष्यति।

TSMC 2nm चिप्स् विकसयति, परन्तु 2025 तमस्य वर्षस्य अन्त्यपर्यन्तं सामूहिकं उत्पादनं न अपेक्षितम्, यत् iPhone 17 मॉडल् कृते अतीव विलम्बितम् अस्ति । यदि अनुसन्धानविकासयोः त्वरितता भवति तर्हि तत् परिवर्तयितुं शक्नोति। ३-नैनोमीटर् चिप्-प्रौद्योगिक्याः तुलने २-नैनोमीटर्-निर्माणप्रक्रिया समाने विद्युत्-उपभोगे १०% तः १५% यावत् गतिं वर्धयितुं शक्नोति, अथवा समानवेगेन २५% तः ३०% यावत् विद्युत्-उपभोगं न्यूनीकर्तुं शक्नोति

उन्नत 3nm प्रक्रियायाः उपयोगेन निर्मितानाम् चिप्स् इत्यस्य कार्यक्षमतायाः वर्धनं 2nm प्रक्रियायाः उपयोगेन निर्मितानाम् इव न भविष्यति, परन्तु अद्यापि वयं CPU तथा GPU गतिषु मामूली सुधारस्य गणनां कर्तुं शक्नुमः यथा एप्पल् कृत्रिमबुद्धिविषये अधिकं बलं ददाति तथा यन्त्रशिक्षणकार्यस्य समर्पिते तंत्रिकाइञ्जिनस्य अपि उन्नतिः सम्भवति

टीएसएमसी एन३पी प्रक्रियां विकसयति, २०२४ तमस्य वर्षस्य अन्ते सामूहिकं उत्पादनं आरभ्यते । 3nm चिप्स् इत्यस्य पूर्वसंस्करणानाम् तुलने N3P चिप्स् इत्यस्य कार्यक्षमता अधिका भवति, ट्रांजिस्टरघनत्वं च अधिकं भवति ।

अफवाः अस्ति यत् उच्चस्तरीय-आइफोन् १७ मॉडल्-मध्ये १२जीबी-पर्यन्तं रैम्-इत्येतत् भविष्यति, यत् मूल्यवान् iPhone १७ स्लिम-इत्यस्य कृते उचितं भविष्यति । वर्तमान मॉडल् मध्ये अधिकतमं स्मृतिः ८GB अस्ति ।