समाचारं

५० अरब युआन् औषधविशालकायस्य बैयुन्शान् इत्यस्य अध्यक्षः ली चुयुआन् इत्यनेन राजीनामा दत्तः

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


जुलैमासस्य २२ दिनाङ्के सायं बैयुनशान् इत्यनेन घोषितं यत् ली चुयुआन् इत्यनेन व्यक्तिगतकारणात् कम्पनीयाः नवमस्य निदेशकमण्डलस्य अध्यक्षत्वेन, कार्यकारीनिदेशकस्य, संचालकमण्डलस्य रणनीतिकविकासनिवेशसमितेः निदेशकत्वेन च राजीनामा दत्तः

प्रायः ११ वर्षाणि पतवारम्

आकस्मिक त्यागपत्र

जुलैमासस्य २२ दिनाङ्के बैयुन्शान् इत्यस्य संचालकमण्डलेन तस्य अध्यक्षस्य ली चुयुआन् इत्यस्य लिखित त्यागपत्रप्रतिवेदनं प्राप्तम् । राजीनामा दत्तस्य अनन्तरं ली चुयुआन् बैयुन् पर्वतस्य किमपि पदं न धारयति ।


सार्वजनिकसूचना दर्शयति यत् ली चुयुआन् जुलाई १९८८ तमे वर्षे कार्यं आरब्धवान् तथा च गुआंगझौ बैयुनशान औषधकारखाने, गुआंगझौ बैयुनशान औषधकम्पनी, लिमिटेड, गुआंगझौ बैयुनशान पारम्परिक चीनी चिकित्सा कारखाने, गुआंगझौ बैयुनशान हचिसन पारम्परिक चीनी चिकित्सा कं, लिमिटेड, निदेशकः क्रमशः कार्यं कृतवान्। गुआंगझौ सः औषधसमूहकम्पनी लिमिटेड (अतः GPHL इति उच्यते) इत्यादिषु अनेकेषु कम्पनीषु कार्यं करोति ।

तेषु ली चुयुआन् २०१० तमस्य वर्षस्य जूनमासस्य २८ दिनाङ्कात् बैयुनशानस्य उपाध्यक्षः अस्ति, २०१३ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्कात् आरभ्य बैयुनशानस्य अध्यक्षः अस्ति ।अधुना यावत् ली चुयुआन् प्रायः ११ वर्षाणि यावत् बैयुनशानस्य पतवारः अस्ति

ली चुयुआन् इत्यस्य आकस्मिक त्यागपत्रेण बैयुनशानस्य संचालकमण्डलस्य सदस्यानां संख्या कानूनी न्यूनतमात् अधः न अभवत्, परन्तु अद्यापि कस्यचित् तस्य पक्षतः अध्यक्षस्य कर्तव्यं कर्तुं आवश्यकता आसीत्

२२ जुलै दिनाङ्के बैयुन्शान् नवमस्य संचालकमण्डलस्य द्वादशसमागमेन समीक्षा कृता, तस्य उपाध्यक्षः याङ्ग जुन् तस्य पक्षतः अध्यक्षस्य कर्तव्यं निर्वहति इति सहमतिः अभवत्, यस्य कार्यकालः संचालकमण्डलेन अनुमोदनस्य तिथ्याः आरभ्य day नूतनः अध्यक्षः संचालकमण्डलेन निर्वाचितः भवति।

उद्योगः परिवर्तनस्य उन्नयनस्य च खिडकीकालस्य मध्ये अस्ति

ली चुयुआन् इत्यस्य नेतृत्वे बैयुनशानः औषध-स्वास्थ्य-उद्योगे केन्द्रितः अस्ति


तेषु बहिः जगतः परिचितः जड़ी-बूटी-चाय-ब्राण्ड् वाङ्गलाओजी-इत्यस्य स्वामित्वं बैयुन्शान्-इत्यस्य सहायकसंस्थायाः गुआङ्गझौ वाङ्गलाओजी-औषध-कम्पनी-लिमिटेड्-इत्यस्य अस्ति


परन्तु यस्मिन् औषध-उद्योगे बैयुन्शन् स्थितः अस्ति सः अद्यापि परिवर्तनस्य उन्नयनस्य च महत्त्वपूर्ण-विण्डो-कालस्य मध्ये अस्ति ।

एकतः औषध-उद्योगः स्थिरतायाः मूल्याङ्कनं, औषधानां केन्द्रीकृत-बल्क-क्रयणं, कच्चामालस्य मूल्यं वर्धमानं, चिकित्साबीमा-भुगतानं च इत्यादीनां चुनौतीनां सामनां करोति, अपरतः पारम्परिक-चीनी-चिकित्सायाः पुनर्जीवनं विकसितुं च नीतीनां क्रमिक-प्रवर्तनं, मार्गदर्शकम् औषधसंशोधनविकासः, अनुकरणं, चिकित्सासेवा च प्रभावीरूपेण औषधउद्योगं उत्तेजयिष्यति उद्यमस्य नवीनता जीवनशक्तिं सृजति।

२०२३ तमे वर्षे २०२४ तमे वर्षे च प्रथमत्रिमासे बैयुनशान् इत्यनेन क्रमशः ४.०५६ अरब युआन् तथा १.९५८ अरब युआन् इत्येव मूलकम्पन्योः कारणं शुद्धलाभः प्राप्तः, यत् क्रमशः २.२५%, २.५९% च वर्षे वर्षे वृद्धिं प्रतिनिधियति


बैयुनशान् इत्यनेन २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने परिचयः कृतः यत् औषधमूल्यानां न्यूनीकरणं, कच्चामालस्य मूल्यवृद्धिः इत्यादिभिः कारकैः प्रभावितः प्रतिवेदनकालस्य कालखण्डे औषध-उद्योगस्य मुख्याः आर्थिकसूचकाः अधोगतिप्रवृत्तौ आसन्, तथा च विभिन्नानां उप-उद्योगानाम् परिचालन-प्रवृत्तयः निरन्तरं विचलति स्म ।

२२ जुलै दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं बैयुन्शान् इत्यस्य कुलविपण्यमूल्यं ५०.३७ अरब युआन् आसीत् ।


स्तम्भ सम्पादक: Qin Hong पाठ सम्पादक: Song Yanlin शीर्षक चित्र स्रोत: Shangguan शीर्षक चित्र

स्रोतः लेखकः चीनकोषसमाचारः