समाचारं

कस्तूरी : टेस्ला आगामिवर्षे आन्तरिकप्रयोगाय लघुमानवरूपिणः रोबोट् उत्पादयिष्यति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Tencent Technology News, July 22, विदेशीयमाध्यमस्य समाचारानुसारं, Tesla CEO Elon Musk सोमवासरे अवदत् यत् कम्पनी आगामिवर्षे मानवरूपी रोबोट् इत्यस्य लघुमात्रायां उत्पादनं आरभ्यत इति योजनां करोति, मुख्यतया कम्पनीयाः अन्तः आन्तरिकप्रयोगाय। अस्य अर्थः अस्ति यत् टेस्ला इत्यस्य मानवरूपस्य रोबोट् इत्यस्य प्रक्षेपणं विलम्बितं भविष्यति । कतिपयेभ्यः मासेभ्यः पूर्वं मस्कः घोषितवान् यत् टेस्ला २०२४ तमस्य वर्षस्य अन्ते यावत् आन्तरिकप्रयोगाय मानवरूपं रोबोट् प्रक्षेपयिष्यति इति ।

मस्कः सामाजिकमाध्यममञ्चे X इत्यत्र प्रकटितवान् यत् टेस्ला इत्यनेन २०२६ तमे वर्षे अन्यकम्पनीनां उपयोगाय मानवरूपी रोबोट्-इत्यस्य सामूहिकरूपेण उत्पादनं करणीयम् इति अपेक्षा अस्ति । मस्क इत्यनेन अस्मिन् वर्षे एप्रिलमासे घोषितं यत् टेस्ला इत्यस्य "ऑप्टिमस" मानवरूपी रोबोट् वर्षस्य समाप्तेः पूर्वं कारखानानां कार्येषु प्रवेशं कर्तुं योजनां करोति तथा च २०२५ तमस्य वर्षस्य समाप्तेः पूर्वं विपण्यां प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति

जापानस्य होण्डा-हुण्डाई-मोटरयोः सहायककम्पनी बोस्टन् डायनामिक्स् इति संस्था बहुवर्षेभ्यः मानवरूपिणः रोबोट्-विकासं कुर्वती अस्ति । अनेकाः कम्पनयः भविष्ये सम्भाव्यश्रमस्य अभावस्य समाधानार्थं मानवरूपी रोबोट् प्रति ध्यानं प्रेषयन्ति तथा च रसद, गोदाम, निर्माण इत्यादिषु प्रमुखक्षेत्रेषु पुनरावर्तनीयानि, जोखिमपूर्णानि वा क्लिष्टानि कार्याणि स्वीकुर्वन्ति।

मस्कस्य इतिहासः अस्ति यत् सः वालस्ट्रीट् इत्यस्मै साहसिकप्रतिज्ञां न कृतवान् । २०१९ तमे वर्षे सः निवेशकान् अवदत् यत् टेस्ला २०२० तमे वर्षे "रोबोटाक्सि"-इत्यस्य संचालनं करिष्यति इतिस्वचालक मोटर वाहन संजाल। गतसप्ताहे सः अवदत् यत् रोबोटैक्सी इत्यस्य प्रक्षेपणाय अधिकं समयः स्यात् यतः सः वाहनस्य अग्रे "महत्त्वपूर्णं डिजाइनपरिवर्तनं" अनुरोधितवान्। (संकलित/वुजी) २.