समाचारं

तृतीयः खलनायकः प्रमुखः नी शुई हान मोबाईल-क्रीडायां दृश्यते, तथा च बख्तरयुक्ताः योद्धाः अपि गीतवंशस्य रक्षणार्थम् आगच्छन्ति?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कठिनकवचयुक्तं सैन्यरथं, त्रीणि नृत्यकठपुतलीः इत्यादीन् कठोरशत्रून् पराजय्य अन्ततः वयं तृतीयस्य अपराधिनः मो बु नी इत्यस्य समीपम् आगताः Feiming Pavilion इत्यस्य नेता इति नाम्ना मो बुयी इत्यस्य उन्मादः पूर्वं अस्माभिः सम्मुखीकृतानां शत्रुणां अपेक्षया अपि दुष्टतरम् अस्ति । यदि भवान् आगामिनि निर्णायकयुद्धे एकस्मिन् एव समये Feiming Pavilion इत्येतत् पराजितुम् इच्छति तर्हि प्रथमं भवान् एतत् अत्यन्तं धमकीकृतं परमदुष्टसृष्टिं [Pppet King] अवश्यं अवगन्तुं अर्हति



जियाङ्गु-नगरस्य सुरक्षायाः रक्षणार्थं वयं सर्वं मार्गं गत्वा अन्ततः तिआन्जी-नष्ट-नगरस्य गहनतमं भागं प्राप्तवन्तः । अत्र च दृश्यमानः मो बुयी वस्तुतः अति उन्मत्तः अस्ति। अविनाशीप्रतीतस्य कवचस्य, असीमित-अग्निशक्तियुक्तानां भारीनां तोपानां, उच्च-ऊर्जा-लेसर-प्रहारं कर्तुं समर्थानां ऊर्जा-कोरानां च साहाय्येन मो बुयी कदापि विनाशकारी-शक्तिं उपयोक्तुं शक्नोति स्वस्य शरीरस्य अधिकतमं "उपयोगं" कृत्वा, केवलं अधिकशक्तिशालिनः शक्तिं अनुसरणार्थं, Fei Mingge इत्यस्य व्यवहारः वास्तवतः विस्मयकारी अस्ति।



अन्ततः तियानजी लोस्ट सिटी मो बुयी इत्यस्य गृहक्षेत्रम् अस्ति तथा च तस्मै ऊर्जायाः स्थिरं धारा प्रदास्यति मो बुयी इत्यस्य पराजयं वास्तवमेव सुलभं कार्यं नास्ति। अधिकं खतरनाकं आव्हानं अद्यापि आगमिष्यति यद्यपि मो बुयी पतितः अपि सः [कठपुतली राजा] यः सृजति सः एतावत् परिश्रमं कृतवान् सः जागरति। एतत् कठिनतरं युद्धं, परन्तु दिष्ट्या अस्माकं पृष्ठतः जगति बहवः शूरवीराः सन्ति ।



फेइमिङ्ग् मण्डपस्य दुष्टसृष्टेः [कठपुतली राजा] सम्मुखीभूय गीतवंशस्य भारी उद्योगः न अतिक्रान्तव्यः आसीत् । सर्वेषां क्षिहेजिया-याने आरुह्य, तस्य नियन्त्रणार्थं मिलित्वा कार्यं कर्तुं, मेचा-मध्ये टकरावः च आवश्यकः । ज़िहेजिया न केवलं दृढं रक्षात्मकं क्षमताम् अस्ति, ठोसबाधां नियोक्तुं समर्थः अस्ति, अपितु लेजर-खड्ग-आक्रमणेन कोऽपि शत्रुः अक्षतिः न पलायितुं शक्नोति



बाह्यनगरे अस्माभिः पराजिताः शत्रवः अपि मो बुयी इत्यनेन [कठपुतलीराजेन] च प्रभाविताः भूत्वा उन्मत्तः भवितुम् आरब्धवन्तः । यिंगहुओ इत्यस्य अग्निशक्तिः अपि अधिका उग्रः अस्ति यत् नूतनः सृष्टिः [चोंग मेचा शि] [फेई मिंग जून चा] इत्यनेन सह समन्वयेन आक्रमणं करिष्यति। परन्तु वयं बलिष्ठाः अपि अस्मः।



दुष्टतायाः सम्मुखीकरणे न्यायस्य, विज्ञानस्य प्रौद्योगिक्याः च वैभवस्य प्रतिनिधित्वं कुर्वन् गीतवंशस्य भारी उद्योगः अन्ततः विजयं प्राप्तवान् । यदि अस्मिन् युद्धे कवचयुक्तस्य योद्धायाः साहाय्येन, यदि अन्यत् किमपि न, तर्हि मनोवैज्ञानिकं लाभं निश्चितरूपेण महत् स्यात्। २६ जुलै दिनाङ्के "नी शुई हान्" इति मोबाईलक्रीडायाः "आर्मर् वॉरियर्" इत्यस्य च सम्बन्धः प्रारब्धः, सम्राट् ज़िया च सोङ्ग् राजवंशम् आगतः ।

मासिक अपडेट् इत्यस्य अनन्तरं "राष्ट्रीयशैलीपङ्क्" इति मोबाईल गेम "नी शुई हान" इति सम्पूर्णतया प्रारम्भः भविष्यति अधिकानि रोमाञ्चकारीणि क्रियाकलापाः २६ जुलै दिनाङ्के उपलभ्यन्ते!