समाचारं

दम्पती स्वस्य नूतनं १४५ वर्गमीटर्-परिमितं गृहं प्रदर्शितवान् यद्यपि एतत् विलासपूर्णं नास्ति तथापि सम्पूर्णं गृहं उच्चस्तरीयं उष्णं च अस्ति, यत् ईर्ष्याजनकम् अस्ति!

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य, अयं दम्पती यत् १४५ वर्गमीटर्-परिमितं नूतनं गृहं स्थापयति, तत् अवलोकयामः यद्यपि एतत् विलासपूर्णं नास्ति तथापि सम्पूर्णं गृहं उष्णं उच्चस्तरीयं च अस्ति ।



भण्डारणमन्त्रिमण्डलं टीवी कृते पूर्वमेव स्थानं आरक्षितं करोति भण्डारणस्थानं वर्धयितुं आधारेण, सामान्यतया भण्डारणस्य सुविधायै आंशिकमुक्तभण्डारणक्षेत्रे काष्ठतत्त्वानि योजिताः भवन्ति प्रयुक्तानि वस्तूनि तथा स्थानं समृद्धयन्ति।



सोपानस्य पार्श्वफलकस्य योजना न केवलं विभिन्नानां विविधानां कृते भण्डारणस्थानं वर्धयति, अपितु काउण्टरटॉप् इत्यस्य उपयोगेन लघुसाधनानाम् अपि उपयोगः कर्तुं शक्यते .





मुक्तपाकशालायाः विन्यासः अधिकं अन्तरक्रियाशीलतां अनुभवं च जीवन्तं करोति, अपि च स्थानं अधिकं विशालं पारदर्शकं च दृश्यते ।



अल्पसंतृप्तिमिश्रिततैलवर्णान् काष्ठसदृशैः अलमारियाभिः लघुपट्टिकाभिः च संयोजयित्वा यदि भवतः गृहे एतादृशी पाकशाला अस्ति तर्हि भवतः चिन्ता न भवति यत् कोऽपि पाकं न करोति इति मुख्यपाकक्षेत्रत्वेन अस्य द्वीपस्य उपयोगः न केवलं शाकस्य कटने, सज्जीकरणाय च कर्तुं शक्यते, अपितु काउण्टरटॉप् इत्यस्य अधः भण्डारणस्थानं निगूढं भवति, येन मन्त्रिमण्डलानां उपयोगात् निवृत्तिः भवति



द्वीपः डेस्कटॉप् तः बहिः विस्तृतः अस्ति तथा च अतिरिक्तं भोजनक्षेत्रं निर्माति अवश्यम् अत्र कार्यं कर्तुं अध्ययनं च कर्तुं उत्तमः विकल्पः अस्ति । पार्श्वे स्वामिनः प्राधान्यानां जीवनाभ्यासानां च आधारेण काचस्य मद्यमन्त्रिमण्डलस्य योजना कृता अस्ति, येन विभिन्नानि मद्यपदार्थानि, काचमन्त्रिमण्डलानि च संग्रहीतुं शक्यन्ते, येन जीवनस्य उत्तमः स्वादः प्रकाशितः भवति



मुख्यशय्यागृहं वासगृहस्य सरलं उष्णं च स्थानवातावरणं निरन्तरं करोति मञ्चशय्या शय्यायाः उभयतः भण्डारणक्षेत्रेभ्यः बहिः विस्तृतं भवति, समाप्तशय्यायाः पार्श्वे मेजस्य स्थाने, हस्ते वस्तूनि संग्रहीतुं अधिकं सुविधाजनकं करोति, तथा च अन्तरिक्षं स्वच्छतरं सुव्यवस्थिततरं च। मञ्चशय्या लघुपट्टिकाभिः सह युग्मितः भवति यत् विश्रामस्य वातावरणं शान्तं उष्णं च वातावरणं पूरयति ।



स्नानगृहं, अलमारी च समीपस्थः अस्ति।



स्वामिना शय्याकक्षे टीवी-व्यवस्थां कर्तुम् इच्छति स्म, अतः शय्यायाः अन्ते भण्डारण-मन्त्रिमण्डलस्य अनुकूलनं कुर्वन् पूर्वमेव तदर्थं स्थानं आरक्षितवान् कक्ष।



स्वतन्त्रः धूपघट्टः वास्तवमेव ईर्ष्याजनकः अस्ति, अनुकूलितभण्डारणमन्त्रिमण्डले वाशिंग मशीनस्य, शुष्ककस्य च कृते आरक्षितः स्थानं भवति, तदतिरिक्तं गृहे भण्डारणकक्षरूपेण अपि उपयोक्तुं शक्यते, यत् विविधानां भण्डारणार्थं अतीव उपयुक्तम् अस्ति दैनन्दिन आवश्यकताः .