समाचारं

द्वौ मुखौ Tiguan L PRO इत्यनेन सह संरेखितौ: नवीनं घरेलुं Volkswagen Passat PRO वास्तविकं कारं उजागरितम्

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिकी 22 जुलाई समाचार, नवीनएसएआईसी फोक्सवैगन पासटप्रोवास्तविकं कारं उजागरितम् अस्ति, तथा च चीनीयविपण्यस्य कृते बाह्यभागः आन्तरिकः च विशेषतया संसाधितः अस्ति, अस्य वर्षस्य तृतीयत्रिमासे प्रक्षेपणं भविष्यति, तथा च एकस्याः छतस्य अधः नूतनस्य पुरातनस्य च विक्रयरणनीतिं स्वीकुर्यात्।

ये च पूर्वमेव विपण्यां सन्तितिगुआन एल PRO इव Passat PRO इत्यस्य अपि द्वौ मुखौ स्तः एकं यत् ग्रिलः थ्रू-टाइप् मेटल ट्रिम डिजाइनं स्वीकुर्वति, यत् समग्रतया अधिकं व्यापारिकं भवति, अर्थात्,R-Line संकुलसंस्करणम्, कारशरीरस्य बहवः भागाः कृष्णाः कृताः, क्रीडाशैली च स्पष्टा अस्ति ।

नवीनकारस्य डिजाइनः अपि पारिवारिकसंकल्पनायाः अनुसरणं करोति अग्रमुखे थ्रू-टाइप् एलईडी दिवसस्य रनिंग् लाइट् स्ट्रिप् अस्ति यत् सम्पूर्णे अग्रभागे चालयति एतत् प्रकाशमानेन फोक्सवैगन-चिह्नेन अपि सुसज्जितम् अस्ति व्यावसायिकसंस्करणस्य भागे बहु-स्पोक् वायुसेवनजालम् अस्ति, यदा तु क्रीडासंस्करणं कृष्णवर्णीयं मधुकोशशैलीं स्वीकुर्वति, उत्तरं च विद्युत्वाहनानां सदृशैः न्यूनवायुप्रतिरोधचक्रैः अपि सुसज्जितम् अस्ति

मूलतः द्वयोः पार्श्वपुच्छविन्यासयोः मध्ये महत् अन्तरं नास्ति ।दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ५००६/१८५०/१४८९मि.मी., चक्रस्य आधारः २८७१मि.मी., 58mm वर्तमान पासट, व्हील बेस अपरिवर्तित रहता है, और दृश्य प्रभाव अधिक सुकुमार है। पुच्छे अपि प्रज्वलितुं शक्यते ।

नूतनकारस्य अन्तःभागः अज्ञातः, परन्तु नूतनपीढीयाः सदृशः भविष्यति इति अपेक्षा अस्तिमगोतनतथैव प्रौद्योगिकी-वातावरणं निर्मातुं सह-पायलट्-पर्दे सहितं बहुभिः पटलैः सुसज्जितम् अस्ति, तथैव चीनीय-उपभोक्तृणां प्राधान्याधारितं सुधारं अपि करोति

शक्ति भाग, २.नूतनकारः १.५टी, २.०टी इति द्वौ शक्तिसंस्करणौ प्रदास्यति.