समाचारं

ज़ेलेन्स्की - युक्रेनदेशस्य सहायतां कुर्वती जर्मनीदेशस्य अन्यः "देशभक्तः" प्रणाली युक्रेनदेशम् आगता अस्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dpa तथा Ukrainian Pravda इत्येतयोः समाचारानुसारं युक्रेनदेशस्य राष्ट्रपतिः Zelensky इत्यनेन जर्मनसहायतायाः अन्यस्य समुच्चयस्य परिनियोजनेन उक्तम्"देशभक्त" विमानविरोधी क्षेपणास्त्रम्system, Ukraine’s air defense forces इत्यस्य सुदृढीकरणं क्रियते ।

युक्रेनस्य राष्ट्रपतिः Zelensky फोटो स्रोतः : दृश्य चीन

स्थानीयसमये जुलैमासस्य २१ दिनाङ्के सायंकाले ज़ेलेन्स्की नियमितरूपेण भिडियोभाषणे अवदत् यत् "अधुना वयं वक्तुं शक्नुमः यत् अस्माकं वायुरक्षाक्षमता सुदृढा अभवत्। जर्मनीदेशस्य 'देशभक्त'-व्यवस्था युक्रेनदेशं प्रति प्रदत्ता अस्ति। अहं जर्मनीदेशं धन्यवादं दातुम् इच्छामि तथा च एतत् पदं यत् अमेरिकादेशः गृह्णाति... वयं वायुतले बहु अधिकं कर्तुं शक्नुमः, अवश्यं, अग्रे बहु कार्यं वर्तते, तथा च एतत् रक्षणस्य गारण्टीतः दूरम् अस्ति, परन्तु परवाहं न कृत्वा, तस्य बहु अर्थः अस्ति अधिकं युक्रेनस्य कृते।

Deutsche Presse-Agentur News Agency इत्यनेन उक्तं यत् जर्मनीदेशेन युक्रेनदेशाय अमेरिकानिर्मितानां "Patriot" वायुरक्षाप्रणालीनां त्रीणि सेट् प्रदत्तानि सन्ति ज़ेलेन्स्की इत्यस्य मते एषा तृतीया प्रणाली परिनियोजनाय सज्जा भवितुम् अर्हति।

प्रतिवेदने उल्लेखितम् यत् ज़ेलेन्स्की इत्यनेन अन्तिमेषु सप्ताहेषु बहुवारं बोधितं यत् युक्रेनदेशस्य रूसीक्षेपणास्त्रेभ्यः, ड्रोन्-यानेभ्यः च स्वस्य वायुक्षेत्रस्य रक्षणार्थं अधिकानि वायुरक्षाप्रणालीनां आवश्यकता वर्तते। तस्य पूर्ववक्तव्यस्य अनुसारं युक्रेनदेशस्य आवश्यकतानुसारं "देशभक्त" वायुरक्षाप्रणालीनां संख्या ६ तः २५ पर्यन्तं भवति । युक्रेनदेशेन कुलम् कति प्रणाल्याः प्राप्ताः, तानि सर्वाणि अद्यापि कार्यरताः सन्ति वा इति अस्पष्टम् अस्ति ।

युक्रेन-राष्ट्रिय-समाचार-संस्थायाः ६ एप्रिल-दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं तस्मिन् समये ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशः भविष्ये २५ "पैट्रियट्" अथवा तत्सदृशाः वायुरक्षा-प्रणाल्याः भवितुं आशास्ति यत् रूसी-क्षेपणास्त्र-ड्रोन्-इत्यस्मात् स्वस्य वायुक्षेत्रस्य रक्षणं भवति “अस्माकं सर्वे भागिनः एतत् अवगच्छन्ति, प्रणालीं कुत्र नियोक्तुं अपि जानन्ति।”

"देशभक्त" इति पृष्ठीय-वायु-क्षेपणास्त्र-रक्षा-प्रणाली अस्ति, या अमेरिकी-सैन्यस्य उन्नत-वायु-रक्षा-प्रणालीषु अन्यतमः इति मन्यते । विमानं, क्रूज-क्षेपणास्त्रं, बैलिस्टिक-क्षेपणास्त्रं च अवरुद्धुं समर्थः । समाचारानुसारं २०२२ तमस्य वर्षस्य अन्ते अमेरिकादेशः प्रथमवारं युक्रेनदेशाय "देशभक्त" इति वायुरक्षां, क्षेपणास्त्ररक्षाव्यवस्थां च प्रदास्यति इति घोषितवान्, तदनन्तरं जर्मनीदेशः, नेदरलैण्ड्देशश्च एतादृशी प्रतिबद्धतां कृतवन्तौ