समाचारं

२०२८ तमे वर्षे चीनस्य आँकडा-गोदाम-सॉफ्टवेयर-विपण्यं २.३ अब्ज-अमेरिकीय-डॉलर्-अधिकं भविष्यति इति अपेक्षा अस्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अन्तर्राष्ट्रीयदत्तांशनिगमः (IDC) अद्यैव "2023 तमस्य वर्षस्य द्वितीयार्धे चीनदत्तांशगोदामसॉफ्टवेयरबाजारनिरीक्षणप्रतिवेदनं" प्रकाशितवान् । आईडीसी-दत्तांशैः ज्ञायते यत् चीनस्य आँकडा-गोदाम-सॉफ्टवेयर-विपण्य-आकारः २०२३ तमे वर्षे ९४० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि भविष्यति, यत् वर्षे वर्षे ७.८% वृद्धिः भविष्यति । तेषु स्थानीयतया नियोजितस्य आँकडागोदामसॉफ्टवेयरस्य परिमाणं ४८० मिलियन अमेरिकीडॉलर् आसीत्, सार्वजनिकमेघदत्तांशगोदामसॉफ्टवेयरस्य परिमाणं वर्षे वर्षे ३.६% आसीत्, यत् वर्षे वर्षे १२.६% वृद्धिः आसीत्; . IDC DataSphere इत्यस्य भविष्यवाण्यानुसारं वैश्विक उद्यमपक्षे वार्षिकदत्तांशमात्रा २०२३ तः २०२८ पर्यन्तं विस्फोटकवृद्धिं दर्शयिष्यति ।२०२८ तमे वर्षे आँकडा आकारः ३१७.१ZB यावत् भविष्यति, यत्र २०२३ तः २०२८ पर्यन्तं ३०.२% चक्रवृद्धिदरः भविष्यति, यत्... भविष्यस्य आँकडागोदामानां कृते चरणम् अनुप्रयोगः व्यापकं विपण्यस्थानं आनयति। आईडीसी इत्यस्य भविष्यवाणी अस्ति यत् २०२८ तमे वर्षे चीनस्य डाटा वेयरहाउस् सॉफ्टवेयर मार्केट् २.३६ बिलियन अमेरिकी डॉलरं यावत् प्राप्स्यति, यत्र २०२३ तः २०२८ पर्यन्तं पञ्चवर्षीयं मार्केट् चक्रवृद्धिवार्षिकवृद्धिः (CAGR) २०.२% भविष्यति

(स्रोतः: Tonghuashun, उपर्युक्तसूचना स्वयमेव Nandu Bay Financial Society AI big data द्वारा उत्पन्ना भवति)