समाचारं

याङ्गत्से पावरः पम्पयुक्तं भण्डारणविद्युत्स्थानकं निर्मातुं ११ अरबं निवेशं कर्तुं योजनां करोति, अस्य शेयरस्य मूल्यं १० वर्षेषु "चाङ्ग नियू" अभवत्, यस्य विपण्यमूल्यं ७४० अरबं भवति ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

●चांगजियांग बिजनेस डेली के संवाददाता हुआंग कांग

विश्वस्य बृहत्तमा सूचीकृतजलविद्युत्कम्पनी इति नाम्ना याङ्गत्से पावरस्य स्थापिता जलविद्युत्क्षमता पुनः वर्धते।

२० जुलै दिनाङ्के याङ्गत्से पावर (600900.SH) इत्यनेन एकां घोषणां जारीकृतं यत् कम्पनीयाः निदेशकमण्डलेन सहमतिः कृता यत् हुनान् यूक्सियन पम्पड् स्टोरेज कम्पनी लिमिटेड् यूक्सियन, हुनान्, 1999 इत्यस्मिन् गुआन्घनपिङ्ग् पम्पड् स्टोरेज पावर स्टेशन परियोजनायाः निर्माणे निवेशं करिष्यति। कुलनिवेशः १०.९९७ अरब युआन् इत्यस्मात् अधिकः नासीत् ।

स्केलस्य विस्तारं कुर्वन् याङ्गत्से पावरः भागधारकाणां कृते "वास्तविकधनं" प्रत्यागच्छत् । ऐतिहासिकदृष्ट्या कम्पनी सूचीकृतेः अनन्तरं २१ वारं लाभांशं वितरितवती, लाभांशस्य राशिः १८४.१९६ अरब युआन् यावत् अभवत् ।

गौणबाजारे याङ्गत्से पावरः दशवर्षीयः "दीर्घकालीनः वृषभः" इति स्टॉकः २०१४ तमस्य वर्षस्य जुलैमासात् आरभ्य कम्पनीयाः शेयरमूल्यं आघातानां मध्ये निरन्तरं वर्धमानम् अस्ति । १९ जुलै दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं कम्पनीयाः शेयरमूल्यं प्रतिशेयरं ३०.५८ युआन् यावत् अभवत्, यत् वर्षे प्रायः ३६% वृद्धिः अभवत्, कुलविपण्यमूल्यं च ७४८.२३८ अरब युआन् यावत् अभवत्, यत् अभिलेखात्मकं उच्चतमम् अस्ति

वर्षस्य प्रथमार्धे षट् झरनाविद्युत्केन्द्राणां विद्युत् उत्पादनं १६.८६% वर्धितम् ।

याङ्गत्ज़े पावर इत्यस्य स्थापना २००२ तमे वर्षे सितम्बर्-मासस्य २९ दिनाङ्के अभवत्, २००३ तमे वर्षे नवम्बर्-मासे शङ्घाई-स्टॉक-एक्सचेंजे सूचीकृतम् । २०२० तमस्य वर्षस्य सितम्बरमासे कम्पनीद्वारा निर्गताः "शंघाई-लण्डन्-स्टॉक-कनेक्ट्" इति वैश्विकनिक्षेप-रसीदानां सूचीकृताः, यूनाइटेड् किङ्ग्डम्-देशस्य लण्डन्-स्टॉक-एक्सचेंजे च व्यापारः कृतः

आँकडानि दर्शयन्ति यत् यांगत्से पावर मुख्यतया जलविद्युत्, पम्पितभण्डारणं, स्मार्ट एकीकृत ऊर्जा, नवीन ऊर्जा, निवेशः वित्तपोषणं च, विद्युत् वितरणं विक्रयं च कुर्वन् अस्ति सूचीकृतविद्युत्कम्पनी तथा विश्वस्य बृहत्तमा सूचीकृतजलविद्युत्कम्पनी।

जलविद्युतस्य नवीकरणीयस्य, अप्रदूषणस्य, परिपक्वप्रौद्योगिक्याः, सशक्तस्य शिखर-मुण्डनक्षमतायाः च लक्षणं भवति, राष्ट्रियकार्बन-शिखरस्य, कार्बन-तटस्थता-रणनीत्याः च पृष्ठभूमिः जलविद्युतस्य स्वच्छ-ऊर्जायाः लाभाः अधिकाधिकं प्रमुखाः अभवन्

२०२३ तमे वर्षे याङ्गत्से-विद्युत्-संस्थायाः षट् झरना-विद्युत्-केन्द्राणि अस्य प्रदेशस्य अन्तः २७६.२६३ अरब-किलोवाट्-घण्टानां विद्युत्-उत्पादनं सम्पन्नवन्तः, यत् वर्षे वर्षे १४.०१५ अरब-किलोवाट्-घण्टाः अथवा ५.३४% वृद्धिः अभवत्

उल्लेखनीयं यत् याङ्गत्ज़े पावरः बृहत् जलविद्युत्, नवीन ऊर्जा, क्षेत्रीय ऊर्जा मञ्चाः, स्मार्ट एकीकृत ऊर्जा, विदेशबाजारः इत्यादिषु क्षेत्रेषु स्वस्य मुख्यव्यापारेषु केन्द्रीकृत्य विदेशेषु निवेशं करोति, तथा च तस्य वार्षिकनिवेशस्य आयः तः वर्धितः अस्ति २०२३ तमे वर्षे प्रायः १.३ बिलियन युआन् तः प्रायः ४.७५ बिलियन युआन् यावत् भवति, यत्र बहुवर्षीयः चक्रवृद्धिः २०% भवति, निवेश-आयः च कुललाभस्य प्रायः १५% भागं भवति

तेषु २०२३ तमे वर्षे याङ्गत्ज़े पावरः झाङ्गे, गांसु इत्यत्र पम्पितभण्डारणविद्युत्केन्द्रस्य मुख्यपरियोजनां आरभेत, तथा च झेजियांगनगरे चाङ्गलोङ्गशानपम्पितभण्डारणविद्युत्केन्द्रस्य संचालनं परिपालनं च पूर्णतया न्यस्तं भविष्यति क्ष्युनिङ्ग, अनहुई, निङ्गक्सियाङ्ग, हुनान् इत्यत्र २५ लक्षं किलोवाट् पम्पितभण्डारणपरियोजनासंसाधनानाम् अधिग्रहणं कुर्वन्ति ।

२०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् याङ्गत्से पावरस्य कुलस्थापिता जलविद्युत्क्षमता ७१.७९५ मिलियनकिलोवाट् अस्ति, यस्मिन् घरेलुजलविद्युत्स्थापितक्षमता ७१.६९५ मिलियनकिलोवाट् अस्ति, यत् राष्ट्रियजलविद्युत्स्थापितक्षमतायाः १७.०१% भागं भवति

भविष्ये याङ्गत्से-नद्याः विद्युत्-शक्ति-संस्थायाः स्थापिता जलविद्युत्-क्षमता पुनः वर्धते ।

२० जुलै दिनाङ्के याङ्गत्ज़े पावर इत्यनेन एकां घोषणां जारीकृतं यत् कम्पनीयाः निदेशकमण्डलेन हुनान् यूक्सियन पम्पड् स्टोरेज कम्पनी लिमिटेड् इत्यनेन हुनान्-नगरस्य यूक्सियन-नगरे गुआन्घनपिङ्ग्-पम्पड्-भण्डारण-विद्युत्-स्थानक-परियोजनायाः निर्माणे कुलनिवेशेन निवेशं कर्तुं सहमतिः कृता १०.९९७ अरब युआन् इत्यस्मात् अधिकं न भवति, यस्य निवेशस्य कुल २०% भागः पूंजी आसीत् ।

अन्तिमेषु वर्षेषु याङ्गत्से पावरस्य प्रदर्शनमपि निरन्तरं वर्धमानम् अस्ति ।

२०२३ तमे वर्षे याङ्गत्से पावरस्य परिचालन-आयः ७८.११२ अरब युआन् यावत् भविष्यति, यत् वर्षे वर्षे १३.४३% वृद्धिः भविष्यति;

२०२४ तमे वर्षे प्रथमत्रिमासे याङ्गत्से पावरस्य परिचालन-आयः १५.६४१ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १.५८% वृद्धिः अभवत्;

अद्यैव याङ्गत्ज़े पावर इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य विद्युत् उत्पादनस्य समाप्तेः विषये घोषणा जारीकृता ।तस्मिन् दर्शितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः षट् घरेलु-कैस्केड्-विद्युत्-केन्द्रेषु कुल-विद्युत्-उत्पादनं प्रायः १२०.६१८ अरब किलोवाट्-घण्टाः, एकः गतवर्षस्य समानकालस्य तुलने १६.८६% वृद्धिः अभवत् । तेषु २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे कम्पनीयाः षट् घरेलु-कैस्केड्-विद्युत्-केन्द्राणां कुल-विद्युत्-उत्पादनं प्रायः ६७.८७१ अरब-किलोवाट्-घण्टाः आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ४२.५४% वृद्धिः अभवत्

वर्षे अस्य शेयरस्य मूल्यं प्रायः ३६% वर्धितम्

यदा तस्य प्रदर्शनं वर्धते तदा याङ्गत्से पावरः निवेशकान् अपि सक्रियरूपेण पुरस्कृत्य अपि ददाति ।

अद्यैव याङ्गत्ज़े पावर इत्यनेन २०२३ तमस्य वर्षस्य लाभवितरणयोजना प्रकाशिता ।कम्पनी प्रत्येकं १० भागेषु ८.२ युआन् (करसहितं) वितरितुं योजनां कृतवती अस्ति नगदवितरणस्य कुलराशिः २०.०६४ अरब युआन् इति अपेक्षा अस्ति, तथा च नकदवितरणस्य ७३.६६% भागः अस्ति । of the net profit.इदमपि तस्य प्रथमं क्रमशः लाभांशं भवति द्वितीयवर्षे लाभांशस्य राशिः २० अरब युआन् अधिका भविष्यति। २०२३ तमे वर्षे औसतव्यवहारमूल्याधारितं कम्पनीयाः लाभांशदरः ३.७४% अस्ति ।

वस्तुतः एतत् याङ्गत्से पावरस्य सूचीकरणात् परं २१तमं लाभांशं भवति यत् कम्पनीयाः पूर्वं सञ्चितलाभांशः १६४.१३२ अरब युआन् आसीत्, येन १०० अरब युआन् अधिकं सञ्चितलाभांशः अस्ति । २०२३ तमे वर्षे लाभांशं सहितं कम्पनीयाः सञ्चितलाभांशराशिः १८४.१९६ अरब युआन् यावत् भवति ।

२०१६ तः २०२० पर्यन्तं याङ्गत्ज़े पावरस्य शुद्धलाभः क्रमशः २०.७८१ अरब युआन्, २२.२६१ अरब युआन्, २२.६११ अरब युआन्, २१.५४३ अरब युआन्, २६.२९८ अरब युआन् च आसीत् an, १४.९६० अरब युआन् , क्रमशः १४.९६० अरब युआन् च ।

२०२१ तमे वर्षे २०२२ तमे वर्षे च याङ्गत्से पावरस्य शुद्धलाभः क्रमशः २६.२७३ अरब युआन्, २१.३०९ अरब युआन् च अभवत्, तस्मिन् एव काले लाभांशराशिः क्रमशः १८.५४१ अरब युआन्, २०.०९२ अरब युआन् च आसीत्

तेषु २०२२ तमे वर्षे याङ्गत्से पावरस्य लाभांशराशिः शुद्धलाभस्य ९४% अधिकं भागं करिष्यति, यत् विगतवर्षेषु सर्वाधिकलाभांशराशिः सर्वोच्चलाभांशानुपातः च अस्ति

अपि च, याङ्गत्ज़े पावर इत्यनेन स्वस्य सूचीकरणात् परं पञ्च अतिरिक्तानि निर्गमनानि जारीकृतानि, तथा च संचयी वास्तविकशुद्धनिधिसङ्ग्रहराशिः ११८.५८ अरब युआन् अस्ति

गौणबाजारे २०२३ तमस्य वर्षस्य अन्ते याङ्गत्से पावरस्य विपण्यमूल्यं प्रथमवारं ५८० अरब युआन् अतिक्रान्तम्, यत् घरेलुविद्युत्सूचीकृतकम्पनीषु प्रथमस्थानं प्राप्तवान्

२०२४ तमे वर्षात् आरभ्य १९ जुलै दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं कम्पनीयाः शेयरमूल्यं ३०.५८ युआन् प्रतिशेयरं यावत् अभवत्, वर्षस्य कालखण्डे प्रायः ३६% वृद्धिः, कुलविपण्यमूल्यं च अभवत् ७४८.२३८ अरब युआन् इत्येव मूल्यं कृत्वा अभिलेखं स्थापितवान् ।

यदि वयं दीर्घकालं यावत् पश्यामः तर्हि याङ्गत्से पावरः दशवर्षेभ्यः "दीर्घकालीनः वृषभः" इति स्टॉकः अस्ति तर्हि २०१४ तमस्य वर्षस्य जुलैमासात् आरभ्य कम्पनीयाः स्टॉक् मूल्यं आघातानां मध्ये निरन्तरं वर्धमानम् अस्ति ।

याङ्गत्ज़े पावर इत्यनेन उक्तं यत् भविष्ये कम्पनी स्वस्य मूलप्रतिस्पर्धां सुदृढं करिष्यति, गुणवत्तां दक्षतां च गभीरं करिष्यति, मार्केट् मूल्यप्रबन्धनक्षमतासु निरन्तरं सुधारं करिष्यति, जलविद्युत्सहितं विश्वस्तरीयं स्वच्छ ऊर्जासूचीकृतं कम्पनीं निर्मातुं प्रयतते, तथा च सृजति भागधारकाणां कृते दीर्घकालीन, स्थिरं, स्थायिनिवेशं प्रतिफलरूपेण अस्माभिः राष्ट्रिय-अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासे स्वस्य यथायोग्यं बलं योगदानं दातव्यम् |

ज्ञातव्यं यत् २०२४ तमस्य वर्षस्य जूनमासे याङ्गत्से इलेक्ट्रिक पावर इत्यस्य घोषणायाम् ज्ञातं यत् कम्पनीयाः संचालकमण्डलेन निदेशकः लियू वेइपिङ्ग् इत्यस्मै कम्पनीयाः अध्यक्षत्वेन निर्वाचितः

घोषणायाः अनुसारं लियू वेइपिङ्ग् इत्यस्य जन्म १९६४ तमे वर्षे नवम्बरमासे अभवत् ।तस्य विश्वविद्यालयस्य उपाधिः अस्ति तथा च सः प्राध्यापकस्तरीयः वरिष्ठः अभियंता अस्ति सः दीर्घकालं यावत् जलसंरक्षणकार्यं कुर्वन् अस्ति ।

स्वस्य जीवनवृत्तस्य अनुसारं लियू वेइपिङ्ग् जलसंसाधनमन्त्रालयस्य जलाशयप्रवासनविकासब्यूरोनिदेशकस्य, जलसंसाधनजलविद्युत्नियोजननिर्माणनिर्माणस्य सामान्यसंस्थायाः अध्यक्षः, दलसमितिसचिवः, चीनजलउत्तरसर्वक्षणस्य अध्यक्षः च इति क्रमेण कार्यं कृतवान् अस्ति , डिजाइन एण्ड रिसर्च कं, लिमिटेड, चीन जल पूर्वोत्तर सर्वेक्षण के अध्यक्ष, डिजाइन एण्ड रिसर्च कं, लिमिटेड, जल संरक्षण जल संसाधन मन्त्रालयस्य निर्माणं प्रबन्धनविभागस्य निदेशकः, जलसंसाधनमन्त्रालयस्य मुख्य अभियंता , जलसंसाधनमन्त्रालयस्य उपमन्त्री, तथा च पार्टीनेतृत्वसमूहस्य सदस्यः सः सम्प्रति चीनत्रिगर्जनिगमस्य पार्टीनेतृत्वसमूहस्य अध्यक्षः सचिवश्च, चीनयाङ्गत्सेशक्तिकम्पनीलिमिटेडस्य अध्यक्षरूपेण च कार्यं करोति ।