समाचारं

ताइवानसेनायाः हान कुआङ्ग ४० अभ्यासेन द्वीपे सजीवगोलाबारूदः रद्दः कृतः तथा च काल्पनिकशत्रवः न स्थापिताः: परन्तु बख्रिष्टवाहनानि केवलं बहिः गत्वा शयनं कृतवन्तः?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानसेनायाः हान कुआङ्ग ४० बृहत्परिमाणस्य अभ्यासः २२ जुलैतः २६ पर्यन्तं भविष्यति।एषः ताइवानसेनायाः बृहत्तमः वार्षिकः अभ्यासः अस्ति, यत्र द्वीपस्य सर्वेभ्यः सैनिकेभ्यः प्रेषणं भवति, अग्निशक्तिस्य सार्वजनिकप्रदर्शनम् इत्यादयः।

अस्मिन् वर्षे ताइवान-सैन्येन दावितं यत् हान-कुआङ्ग-४०-अभ्यासस्य महत्त्वपूर्णं सुधारः भविष्यति, वास्तविक-युद्धस्य समीपे, अधिक-युक्तियुक्तः च भविष्यति ।

२२ जुलै दिनाङ्के अभ्यासस्य प्रथमदिने ताइवानसेनायाः ३३३ तमे मेक् इन्फैन्ट्री ब्रिगेड् इत्यस्य क्लाउड् लेपर्ड् बख्रिष्टवाहनानि वीथिकायां शयितानि आसन्

यद्यपि ताइवानस्य संचारमाध्यमाः बलात् तस्य रक्षणं कृतवन्तः यत् एतेन केवलं ताइवानसैन्यस्य अनुकूलतां प्रयुक्तम् इति।

परन्तु यदा वयं छायाचित्रं पश्यामः तदा वयं जानीमः यत् एषः दोषः वस्तुतः आक्रोशजनकः अस्ति।

मेघयुक्तः तेन्दुः वीथिकायां मरम्मतं कृतवान्

तस्मिन् फोटोतः द्रष्टुं शक्यते यत् क्लाउड् लेपर्ड् बख्तरयुक्तस्य वाहनस्य विफलतायाः स्थानं वान्जी शिगुआङ्ग् इति कम्पनीयाः प्रवेशद्वारे आसीत् ।

मया मम देशस्य ताइवान-प्रान्तस्य पिङ्गटुङ्ग-मण्डले तत् अन्वेषितं, सत्यापितं च यत् एतत् खलु अचल-सम्पत्-एजेन्सी अस्ति, तथा च चिह्न-शैली फोटो-मध्ये दृश्यमानायाः शैल्या सह सङ्गता अस्ति

ताइवानसेनायाः ३३३ तमे मेक्-राइफलब्रिगेड् इत्यस्य स्थानं अन्तर्जालस्य मुक्तस्रोतसूचनात् प्राप्यते :

३३३ यांत्रिकपदातिदलस्य मुख्यालयः पिङ्गतुङ्ग-मण्डलस्य वानलुआन्-नगरे अस्ति ।

३३३ तमे यन्त्रब्रिगेड् इत्यस्य तृतीयः यन्त्रदलः लॉन्ग्क्वान्-नगरे अस्ति ।

इदं मेघयुक्तं तेन्दूकं बख्रिष्टं वाहनं ब्रिगेड् मुख्यालयस्य अस्ति वा तृतीयस्य मेचा बटालियनस्य वा इति न कृत्वा, एतत् २० मिनिट् तः न्यूनं वाहनयानं यावत् अस्ति तथा च विफलतायाः स्थानात्, वान्जी टाइम् इत्यस्मात् १० किलोमीटर् तः न्यूनं दूरम् अस्ति

विश्लेषणपत्रं पश्यन्तु

अन्येषु शब्देषु, एतत् मेघयुक्तं तेन्दूकं बख्रिष्टं वाहनं बैरेकतः निर्गत्य केवलं दशनिमेषेभ्यः अनन्तरं भग्नम् अभवत् अस्य रसदसमर्थनक्षमतायाः विषये विशालः प्रश्नचिह्नः अस्ति ।

तदतिरिक्तं ३३३ तमे मोटरयुक्तपदातिब्रिगेडस्य ताइवानसैन्यस्य मध्ये अतीव उत्तमं प्रतिष्ठा अस्ति यत् सः "विश्वस्य प्रथमक्रमाङ्कस्य विभागः" इति दावान् करोति तथा च हुआङ्गपुसैन्य-अकादमीयाः शिक्षण-रेजिमेण्ट्-तः विकसितः आसीत् ताइवानदेशात् ५२ तमे सेना पलायितस्य अनन्तरं अनेकाः युद्धाः Adapted from.

इयं ५२ तमे सेना लिआओशेन्-अभियानात्, शङ्घाई-मुक्ति-अभियानात् च नौकायाः ​​माध्यमेन समुद्रात् सफलतया पलायितवती, ये सैनिकाः परितः विनाशिताः च आसन्, तेभ्यः अपि बलिष्ठा इति वक्तुं शक्यते

ताइवानदेशात् चियाङ्ग काई-शेकस्य पलायनस्य अनन्तरं अस्य यूनिटस्य महत् मूल्यं वर्तते, परन्तु अधुना बख्रिष्टवाहनस्य चालनस्य अनन्तरमेव शिबिरात् १० किलोमीटर्-दूरे एव भग्नं भवति इति अहं चिन्तयामि यत् प्रशिक्षणस्तरः, रसदसमर्थनस्तरः च क्षीणः जातः वा इति।

अथवा ताइवानसैन्यस्य सर्वाधिकं युद्धप्रभावशीलतां विद्यमानं यूनिटं सर्वदा अस्मिन् स्तरे एव आसीत्?

पूर्वहङ्गुआङ्ग-अभ्यासेभ्यः न्याय्यं चेत्, हङ्गुआङ्ग-अभ्यासस्य बहवः पक्षाः अधिकतया शस्त्र-शूटिंग्-प्रदर्शनस्य सदृशाः सन्ति, किञ्चित् जापानी-आत्मरक्षा-सेनानां वार्षिक-माउण्ट्-फुजी-व्यापक-अग्निशक्ति-अभ्यासस्य इव

अहं न जानामि यत् यदि चियाङ्ग काई-शेक् ताइवानस्य सैन्यप्रशिक्षणस्य मार्गदर्शनार्थं पुरातनजापानी-अधिकारिभिः निर्मितं “श्वेत-रेजिमेण्ट्” इति दीर्घकालं यावत् नियुक्तवान् वा |.

एतेषां लिङ्कानां किञ्चित् दृश्यमूल्यं भवितुम् अर्हति, परन्तु ते वास्तवतः सेनायाः युद्धप्रभावशीलतां निखारयितुं बहु साहाय्यं न कुर्वन्ति ।

अस्य हङ्गुआङ्ग् क्रमाङ्कस्य ४० व्यायामस्य तथाकथिताः नूतनाः सुधाराः जनाः हसन्ति यदि ते समीपतः अवलोकयन्ति।

वयं कतिपयान् मुख्यविन्दून् चिन्वामः येषां विषये चर्चां कुर्मः :

काल्पनिकं शत्रुं रद्दं कुर्वन्तु

पूर्वस्मिन् हान कुआङ्ग-अभ्यासे यद्यपि काल्पनिकशत्रुसैनिकाः लिप्याः अनुसरणं कृतवन्तः तथापि परिणामः अवश्यमेव अस्ति यत् ताइवान-सैन्येन काल्पनिकशत्रुः पराजितः

तेषां रक्तशिरस्त्राणं वा रक्तबेसबॉलटोपीं वा धारयन्तः दृश्यं विशेषतया भ्रान्तिकं भवति - किं जनमुक्तिसेना अपि युद्धे एतादृशानि स्पष्टचिह्नानि धारयति ?

काल्पनिक शत्रुः

किं सामान्यप्रतिक्रिया न भवितुमर्हति यत् प्रशिक्षणसैनिकानाम् उत्तमं परिष्कारं कर्तुं काल्पनिकशत्रुस्य यथासम्भवं वास्तविकयुद्धप्रतिद्वन्द्वस्य समीपे अनुकरणं करणीयम्?

फलतः ताइवान-सैन्यस्य स्थितिः श्रेष्ठा आसीत् यत् काल्पनिकशत्रवः पूर्वं विशेषसैनिकैः, समुद्री-सैनिकैः च निर्मिताः आसन्, तेषां मूलसैन्यकार्यैः सह अभ्यासे भागं ग्रहीतुं दत्तुं श्रेयस्करम्

किञ्चित् उत्तमप्रशिक्षणयुक्तानां विशेषबलानाम्, समुद्रसेनानां च उपयोगः काल्पनिकशत्रुरूपेण कार्यं कर्तुं खलु अपव्ययः एव, येषां पराजयः अवश्यं करणीयः

परन्तु यदि भवन्तः प्रत्यक्षतया काल्पनिकं शत्रुं रद्दं कुर्वन्ति तर्हि सः अधिकं वाक्हीनः भविष्यति।

एकदा एषः काल्पनिकः शत्रुः रद्दः जातः चेत् हङ्गुआङ्ग-अभ्यासस्य बहवः नूतनाः परिवर्तनाः निरर्थकाः भविष्यन्ति ।

विकेन्द्रीकृत आज्ञा

द्वीपे केचन प्रसिद्धाः जनाः अपि मन्यन्ते यत् ताइवान-सैन्यस्य विकेन्द्रीकृत-आज्ञा युद्ध-प्रभावशीलतायां किञ्चित्पर्यन्तं सुधारं करिष्यति ।

विशेषतः ताइवान-सैन्यस्य वरिष्ठैः, मित्रवतः समीपस्थसैनिकैः च सह सम्पर्कः नष्टः भवति चेदपि पूर्वं वितरितेषु युद्धपत्रेषु सूचीकृतेषु युद्धसिद्धान्तानुसारं युद्धं कर्तुं शक्नोति

परन्तु बृहत्तमः प्रश्नः अस्ति यत्, किं ताइवानस्य सैन्यसैनिकाः स्वस्य वरिष्ठैः मित्रवतः समीपस्थसैनिकैः सह सम्पर्कं त्यक्त्वा वास्तवमेव युद्धं निरन्तरं कुर्वन्ति वा?

विशेषतः गैरिसनब्रिगेड्, तेषां प्रशिक्षणस्तरः उत्तमः नास्ति, तेषां बलिष्ठतमं शस्त्रं च अस्तिउलूखल, इत्यस्य क्षेत्रवायुरक्षाक्षमता नास्ति, इलेक्ट्रॉनिकयुद्धक्षमता नास्ति, ड्रोन्विरोधीक्षमता च नास्ति ।

एते सैनिकाः कियत्कालं यावत् स्वयमेव धारयितुं शक्नुवन्ति ?

जीवित अग्निः परिवर्तते

ताइवानदेशस्य मुख्यद्वीपव्यायामसैनिकाः लाइव-अग्नि-अभ्यासं रद्दं कृतवन्तः ।

लाइव-अग्नि-अभ्यासाः केवलं बाह्यद्वीपेषु (किम पेङ्ग मा ज़ू) एव क्रियन्ते स्म ।

सुरक्षाकारकः अधिकः अस्ति, यस्य अर्थः अस्ति यत् सजीवगोलाबारूदप्रशिक्षणस्य अवसराः सहसा बहु न्यूनीभवन्ति ।

एकवर्षीयाः नवयुवकाः प्रदर्शने भागं गृह्णन्ति

ताइवानजलसन्धिस्थे सैन्यस्य चिन्तां कुर्वन्तः केचन नेटिजनाः ज्ञातव्याः यत् ताइवानसैन्यस्य चतुर्मासिकसैन्यसेवा अस्मिन् वर्षे आरभ्य आधिकारिकतया एकवर्षपर्यन्तं विस्तारिता अस्ति।

एकवर्षं भर्ती

अस्मिन् समये ताइवान-सैन्येन दावितं यत् एकवर्षीयसैनिकानाम् अपि सैन्य-अभ्यासेषु भागं ग्रहीतुं महत् सोपानम् अस्ति ।

परन्तु परीक्षणानन्तरं ये नवयुवकाः पुनः एकवर्षीयसैन्यसेवाम् आरब्धवन्तः ते अस्मिन् वर्षे जनवरीमासे अन्ते एव सेनायाः सदस्याः अभवन् ।

अन्येषु शब्देषु, एतावता केवलं प्रायः अर्धवर्षं प्रशिक्षणं जातम् ।

अर्धवर्षस्य सैनिकः किं कर्तुं शक्नोति ?

एकवर्षीयः सैनिकः किं कर्तुं शक्नोति ?

अनेके दिग्गजमित्राः एतत् सम्यक् ज्ञातव्याः।

अहं यत् महत्त्वपूर्णं सुधारं पश्यामि तत् सम्भवतः एतत् अस्ति यत् -

जनानां “सैन्य-आगमन-दरः” वर्धितः

ताइवानस्य सैन्यं जानी-बुझकर विविधानि सैन्यवाहनानि, युद्धवाहनानि च वीथिषु चालयिष्यति, आवासीयक्षेत्रेषु च गमिष्यति।

ताइवानस्य सैन्यं वस्तुतः अन्तिमेषु वर्षेषु एतत् कुर्वन् अस्ति ।

कदाचित् एतत् एकप्रकारस्य "असंवेदनशीलताप्रशिक्षणम्" अस्ति?

अस्माकं देशस्य ताइवानप्रान्ते जनान् सम्भाव्यसशस्त्रसङ्घर्षेभ्यः सुन्नतां अनुभवितुं?

हान कुआङ्ग ४० अभ्यासस्य विविधचिह्नानि दृष्ट्वा ताइवानसैन्यस्य अभ्यासाः अधिकाधिकं शोरूपेण परिणमन्ति।

युद्धप्रभावशीलतां निखारयितुं दृष्ट्या ताइवानसैन्यस्य सैन्यव्यायामानां अवसरानां अभावः एव अस्ति:

ताइवानसैन्यस्य पदाति-टङ्कसहकारिप्रशिक्षणकेन्द्राणि हुकोउ, ह्सिन्चु, बैहे, तैनान्-नगरे च स्थितानि सन्ति ।

प्रत्येकस्य यूनिटस्य पदाति-टङ्क-सहकारि-प्रशिक्षणस्य वारः सार्धवर्षे एकवारं एव भवति ।

बहुसेवासंयुक्तप्रशिक्षणस्य एकः एव आधारः अस्ति, सः पिङ्गतुङ्ग्-मण्डले बाओली-पर्वत-आधारः ।

अस्मिन् आधारे प्रत्येकस्य एककस्य कृते परिभ्रमणप्रशिक्षणान्तरं दीर्घतरं भवति, तथा च प्रत्येकं वर्षद्वये केवलं एकं वारं भवति ।

अस्य अर्थः अस्ति यत् प्रथमवर्षस्य बहवः सैनिकाः स्वस्य सम्पूर्णसेवाजीवने कदापि वारं न प्राप्नुवन्ति ।

एकमात्रः अवसरः वार्षिकः हङ्गुआङ्ग-अभ्यासः भवितुम् अर्हति अधुना हङ्गुआङ्ग-अभ्यासस्य काल्पनिक-शत्रु-सैनिकाः अपि न सन्ति, मूलतः केवलं शस्त्र-गोलीकाण्डस्य प्रदर्शनम् एव अस्ति ।