समाचारं

किङ्ग् राजवंशस्य चित्रकारस्य झू हे इत्यस्य पुष्पपक्षिणां रेखाचित्रस्य एषः समुच्चयः सुन्दरः सुन्दरः च अस्ति ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



किङ्ग्-वंशस्य चित्रकारः झू यान् (१८२६-१९००) इत्यस्य जन्म झेजियांग्-प्रान्तस्य जियाक्सिङ्ग्-नगरे अभवत् । तस्य चित्राणि विशेषतः तस्य उत्तरवर्षेषु निर्मितं "पुष्पपक्षिणां स्केचिंग् पुस्तकम्" तस्य उत्तमं चित्रकला कौशलं गहनं कलात्मकक्षेत्रं च प्रदर्शयति एषः कार्यसमूहः न केवलं झू चेन् इत्यस्य कलात्मकवृत्तेः पराकाष्ठा अस्ति, अपितु चीनीयपुष्प-पक्षि-चित्रकला-इतिहासस्य निधिः अपि अस्ति ।
"Sketching Book of Flowers and Birds" इत्यस्मिन् झू यान् इत्यनेन स्वस्य अद्वितीयकलमस्य, मसिस्य च उपयोगेन पुष्पपक्षिणां सजीवचित्रं चित्रितम् । सः प्रत्येकं पुष्पं प्रत्येकं पक्षिणं च जीवनं दातुं हर्षित-ब्रश-प्रहारस्य, मुक्त-प्रवाह-मसि-इत्यस्य च उपयोगं करोति । एतानि पुष्पाणि पक्षिणश्च केचन नृत्यन्ति, केचन शान्ताः शान्ताः, केचन क्रीडन्ति क्रीडन्ति, केचन वा एकान्ते ध्यानं कुर्वन्ति, भिन्न-आकार-प्राण-आकार-युक्ताः। मसिप्रयोगे झू हाओ इत्यस्य कौशलम् अपि अधिकं परिपूर्णम् अस्ति, यत्र समुचितछाया: समुचितशोषणं आर्द्रीकरणं च भवति, येन चित्रस्य चपलतां न हातुं भारस्य भावः भवति



रङ्गस्य दृष्ट्या झू यान् अधिकं साहसिकः नवीनः च अस्ति, उज्ज्वलाः उज्ज्वलाः च वर्णाः नेत्रयोः आकर्षकाः सन्ति । सः विविधवर्णानां प्रयोगं कृत्वा कुशलतया तान् एकत्र मेलयित्वा चित्रं वर्णसमृद्धं स्तरविशिष्टं च करोति । एते वर्णाः न केवलं प्रकृतौ पुष्पपक्षिणां वास्तविकवर्णानां अनुरूपाः भवन्ति, अपितु चित्रकारस्य व्यक्तिगतभावनाः अवगमनं च समावेशयन्ति, येन चित्रं अधिकं सजीवं व्यञ्जकं च भवति
झू यान् इत्यस्य "पुष्पपक्षिस्केचबुक्" न केवलं पुष्पपक्षिणां जीवनवातावरणं दर्शयति, अपितु कलाकारस्य व्यक्तिगतभावनाः चिन्तनं च समावेशयति पुष्पपक्षिचित्रणेन सः प्रकृतेः प्रति स्वस्य प्रेम्णः, विस्मयस्य च अभिव्यक्तिं कृतवान्, जीवनस्य, जगतः च विषये स्वस्य गहनचिन्तनस्य अपि प्रतिबिम्बं कृतवान् । एतानि कृतयः न केवलं कलाकारस्य कलात्मकाः सृष्टयः, अपितु तस्य आत्मायाः प्रतिबिम्बाः अपि सन्ति ।
एतस्य कार्यसमूहस्य प्रशंसायां वयं पुष्पपक्षिणां रङ्गिणीलोके एतैः पुष्पपक्षिभिः सह श्वसन्तः नृत्यन्तः च इव दृश्यन्ते। झू हाओ अस्मान् जीवनशक्तियुक्ते प्राकृतिकजगति आनयितुं स्वस्य अद्वितीयकलाभाषायाः उपयोगं करोति, येन प्रकृतेः आकर्षणं जीवनस्य च आश्चर्यं च अनुभवितुं शक्यते।



































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।