समाचारं

गृहसज्जा उद्योगसप्ताहः |

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसप्ताहे गृहसाजसज्जाकम्पनीषु निरन्तरं विकासाः अभवन् । देशे सर्वत्र निर्धारितआकारात् उपरि भवनसामग्रीणां विक्रयणं तथा च गृहसाजसज्जाभण्डारस्य विक्रयणं जूनमासे वर्षे मासे दुगुणं वृद्धिं प्राप्तवान् *एसटी जियायुः वार्षिकप्रतिवेदनस्य जाँचपत्रस्य प्रतिक्रियाम् अददात्: 25.87 मिलियन युआनः लेखा प्राप्य अवधिस्य अनन्तरं एकत्रितः भविष्यति 30 मिलियन युआन् तः 50 मिलियन युआन् यावत् विक्रेतुं योजनां करोति मेन्ग्लिली: अमेरिकीगद्दानां एण्टी-डम्पिंग् इत्यनेन कम्पनीयाः उत्पादनं परिचालनं च प्रमुखः प्रतिकूलः प्रभावः न अभवत्

देशे सर्वत्र निर्दिष्टाकारात् उपरि भवनसामग्रीणां, गृहसाजसज्जाभण्डारस्य च विक्रयणं जूनमासे वर्षे मासे द्विगुणवृद्धिं प्राप्तवान्

१५ जुलै दिनाङ्के वाणिज्यमन्त्रालयस्य परिसञ्चरण उद्योगविकासविभागेन संकलितं विमोचितं च चीनभवनसामग्रीसञ्चारसङ्घेन संकलितसूचनायां ज्ञातं यत् जूनमासे राष्ट्रियनिर्माणसामग्रीगृहसज्जासमृद्धिसूचकाङ्कः (BHI) १२१.६१, एकवर्ष- वर्षे ४.९७ अंकस्य वृद्धिः अभवत् । देशे सर्वत्र निर्धारितआकारात् उपरि भवनसामग्रीणां गृहसाजसज्जाभण्डारस्य च विक्रयः मासे मासे ४.८९%, वर्षे वर्षे ७.९३% च वर्धितः यद्यपि २०२४ तमस्य वर्षस्य प्रथमार्धे गृहसाजसज्जा-उद्योगे प्रतिस्पर्धा अधिकाधिकं तीव्रा भविष्यति तथापि समग्ररूपेण उद्योगः विशालान् अवसरान् जनयति दक्षिणे उष्णवायुः, वर्षायुक्तः मौसमः इत्यादिभिः ऋतुकारकैः प्रभावितः बीएचआई जूनमासे पुनः पतितः तथापि "नवस्य कृते पुरातनः" नीतेः प्रोत्साहनेन, ड्रैगनबोट् महोत्सवस्य अवकाशस्य प्रवर्धनेन, "६१८" च । बृहत्-परिमाणे प्रचार-क्रियाकलापाः, उद्यमानाम् वृद्ध्या सह मिलित्वा अर्धवर्षीय-आवेग-रणनीत्याः अनुसारं राष्ट्रव्यापीरूपेण निर्धारित-आकारात् उपरि भवनसामग्रीणां गृह-साज-सज्जा-भण्डारस्य च विक्रयः जून-मासे १३५.१०६ अरब-युआन्-पर्यन्तं प्राप्तवान्, यत् मास-मासस्य ४.८९% वृद्धिः अभवत् तथा वर्षे वर्षे ७.९३% वृद्धिः अभवत् ।

किन् लाङ्ग हार्डवेयर : निवेशपरियोजनानां कृते संकलितधनस्य योजनाकृतनिवेशराशिं समायोजयन्तु

१६ जुलै दिनाङ्के सायं गुआङ्गडोङ्ग जियानलाङ्ग हार्डवेयर प्रोडक्ट्स् कम्पनी लिमिटेड् इत्यनेन एकां घोषणा जारीकृतं यत् २०२३ तमे वर्षे कम्पनीयाः विशिष्टलक्ष्याणां कृते ए-शेयरस्य निर्गमनस्य प्रतिक्रियारूपेण कम्पनी अस्मिन् निर्गमनयोजनायां संकलितधनस्य राशिं समायोजयितुं योजनां करोति , अर्थात् एकत्रितधनस्य समानानुपातेन न्यूनीकरणं निवेशपरियोजना संग्रहीतधनराशिं उपयुज्य तदनुसारं संकलितधनराशिं न्यूनीकर्तुं योजनां करोति। विशेषतः समायोजनात् पूर्वं संकलितधनस्य कुलराशिः १.९८५ अरब युआन् (मूलराशिसहितं) अधिका नासीत्, समायोजनस्य अनन्तरं १.२ अरब युआन् (मूलराशिसहितं) आसीत्

*एसटी जियायु वार्षिक प्रतिवेदन जाँचपत्रस्य प्रतिक्रियाम् अददात्: 25.87 मिलियन युआन लेखा प्राप्य अवधिस्य अनन्तरं एकत्रितः भविष्यति

Jiayu Holdings Co., Ltd. इत्यनेन "शेन्झेन् स्टॉक एक्सचेंजस्य वार्षिकप्रतिवेदनस्य जाँचपत्रस्य उत्तरस्य घोषणा" जारीकृता यत् उत्तरस्य तिथौ यावत् कम्पनीयाः प्राप्यलेखानां अवधिस्य अनन्तरं 25.87 मिलियन युआन् पुनः भुक्तवती अस्ति company's customers who provide engineering construction services are mainly केन्द्रीयराज्यस्वामित्वयुक्तानां उद्यमानाम् अपि च बृहत् अचलसंपत्तिविकास उद्यमानाम् कृते ग्राहकाः प्रायः परियोजनानिर्माणस्य प्रगतेः अनुसारं निपटनशुल्कं ददति। यदा कम्पनी ग्राहकैः सह प्रगति-भुगतानं सम्पादयति तदा सामान्यतया ग्राहकाः समाप्ति-प्रगतेः अनुसारं सम्पन्न-उत्पादन-मूल्यानां ६०%-८०% भागं दातुं प्रवृत्ता भवति, स्वीकृति-निरीक्षणं पारितस्य अनन्तरं कम्पनी निपटान-राशिस्य ९५% भागं दास्यति, तथा च ५ निपटानराशिस्य % परियोजना वारण्टीरूपेण उपयुज्यते वारण्टी अवधिः सामान्यतया 2-3 वर्षाणि भवति, तथा च व्यक्तिगतपरियोजनानां कृते वारण्टीकालस्य समाप्तेः अनन्तरं ग्राहकः वारण्टीनिक्षेपं ददाति।

याझेन् होम फर्निशिंग् इत्यनेन शङ्घाई-स्टॉक-एक्सचेंजस्य नियामककार्यपत्रस्य प्रतिक्रिया दत्ता

१५ जुलै दिनाङ्के याझेन् होम फर्निशिङ्ग्स् इत्यनेन कम्पनीयाः २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनस्य सूचनाप्रकटीकरणनिरीक्षणविषये शङ्घाई-स्टॉक-एक्सचेंजस्य पत्रे उत्तरघोषणा जारीकृता, यत्र कम्पनीयाः परिचालन-आयस्य तीव्र-क्षयस्य कारणानि तर्कसंगतता च व्याख्याता यझेन् होम फर्निशिंग् इत्यनेन उक्तं यत् सम्प्रति कम्पनीयाः अधिकांशः विपणनः प्रचारः च अफलाइन-चैनलेषु निर्भरः अस्ति, अन्तिमेषु वर्षेषु मार्केट्-नियोजन-समायोजनस्य कारणात् कम्पनीयाः भण्डारस्य संख्यायां महती न्यूनता अभवत्, तस्याः ऑनलाइन-प्रचारः, जलनिकासी-क्षमता च प्रबलः नास्ति तस्मिन् एव काले यथा ८० तमस्य दशकस्य अनन्तरं ९० तमस्य दशकस्य अनन्तरं च पीढयः गृहसाजसज्जाविपण्ये मुख्याः उपभोक्तृसमूहाः अभवन्, तेषां उपभोगसंकल्पनाः पूर्वपीढीयाः अपेक्षया महत्त्वपूर्णतया भिन्नाः सन्ति, अतीतानां तुलने यात्रिकाणां प्रवाहः अपि महत्त्वपूर्णतया न्यूनीकृतः अस्ति ।

इजीहोम् : कम्पनी-शेयरं ३० मिलियन युआन् तः ५ कोटि युआन् यावत् पुनः क्रयणस्य योजना अस्ति

१८ जुलै दिनाङ्के जुरन होम न्यू रिटेल् ग्रुप् कम्पनी लिमिटेड् इत्यनेन घोषितं यत् केन्द्रीकृतबोलीव्यवहारद्वारा कम्पनीयाः ए-शेयर-सार्वजनिक-शेयरस्य केषाञ्चन पुनः क्रयणार्थं स्वस्य धनस्य उपयोगं कर्तुं योजना अस्ति योजनाः अथवा इक्विटी प्रोत्साहनम्। कम्पनी शेयर्-पुनर्क्रयणार्थं यत् धनं उपयोक्तुं इच्छति तस्य कुलराशिः 30 मिलियन आरएमबी (समावेशी) इत्यस्मात् न्यूना न भवेत् तथा च 50 मिलियन आरएमबी (समाहितः) अधिकं न भवेत्, पुनर्क्रयणमूल्यं च प्रतिशेयरं 3.5 आरएमबी इत्यस्मात् अधिकं न भविष्यति।

ड्रीम लिली : अमेरिकी गद्दा-विरोधी-डम्पिंग्-संस्थायाः कम्पनीयाः उत्पादनं परिचालने च कोऽपि प्रमुखः प्रतिकूलः प्रभावः न अभवत्

मेन्ग्लिली इत्यस्य घोषणायाः अनुसारं अमेरिकी-वाणिज्यविभागेन स्पेन-कोसोवो-देशेभ्यः अन्येभ्यः देशेभ्यः वा क्षेत्रेभ्यः वा गद्दासु डम्पिंग-शुल्कविरोधी-अनुसन्धानस्य विषये अन्तिमनिर्णयः जारीकृतः अस्मिन् विषये स्पेन्-थाईलैण्ड्-देशयोः कम्पनीयाः त्रयः उत्पादन-आधाराः सन्ति । मेङ्गबैहे इत्यनेन उक्तं यत् एतस्य एण्टी डम्पिंग् इत्यस्य कम्पनीयाः उत्पादनस्य परिचालनस्य च उपरि कोऽपि प्रमुखः प्रतिकूलः प्रभावः न अभवत् । १९ जुलै दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं मेङ्गबैहे इत्यस्य शेयरमूल्यं १.३५% वर्धितम्, प्रतिशेयरं ६.७८ युआन् इति यावत् समाप्तम् ।

सोङ्गलिन् प्रौद्योगिकी : वर्षस्य प्रथमार्धे २० कोटितः २३ कोटि युआन् यावत् शुद्धलाभः भविष्यति इति अपेक्षा अस्ति

Xiamen Songlin Technology Co., Ltd. इत्यनेन 2024 तमस्य वर्षस्य प्रथमार्धे पूर्व-वृद्धिप्रदर्शनघोषणा प्रकाशिता गतवर्षस्य समानकालस्य तुलने (वैधानिकप्रकाशनदत्तांशः) , ६६.०५% तः ९०.९६% यावत् वृद्धिः । सूचीकृतकम्पनीनां भागधारकाणां कृते अपुनरावर्तनीयलाभहानिः कटौतीं कृत्वा शुद्धलाभः १८७ मिलियन युआन् तः २१७ मिलियन युआन् यावत् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ४०.०७% तः ६२.५४% यावत् वृद्धिः अभवत् (वैधानिकप्रकाशनदत्तांशः)।

मंगलग्रहस्य रसोईसामग्रीणां नूतनसमूहमुख्यालयनिर्माणपरियोजनायां निवेशः समाप्तः

१९ जुलै दिनाङ्के मार्टियन किचनवेयर कम्पनी लिमिटेड् इत्यनेन एकां घोषणां जारीकृतं यत् कम्पनी तृतीयस्य निदेशकमण्डलस्य १९ तमे बैठकं कृत्वा "नवसमूहस्य मुख्यालयनिर्माणपरियोजने निवेशस्य समाप्तेः प्रस्तावस्य" समीक्षां कृत्वा अनुमोदनं कृतवती तथा च सहमतवती यत्... कम्पनी स्वसङ्ग्रहितधनस्य उपयोगं समाप्तं करिष्यति इति समूहमुख्यालयभवनपरियोजनायाः निर्माणे ५८ कोटि आरएमबी निवेशितम्।

IKEA 253 घटियाः चलविद्युत् आपूर्तिः पुनः आह्वयति

IKEA (China) Investment Co., Ltd. इत्यनेन IKEA IKEA ब्राण्ड् VARMFRONT मोबाइल पावरबैङ्क्स् इत्यस्य पुनः आह्वानस्य घोषणा कृता यत् मार्चतः मे 2023 पर्यन्तं निर्मिताः, कुलम् 253 टुकडयः स्मरणसमयः २०२४ तमस्य वर्षस्य जुलै-मासस्य १७ दिनाङ्कात् अक्टोबर्-मासस्य १६ दिनाङ्कपर्यन्तं भवति । रिकॉल सूचना दर्शयति यत् IKEA IKEA ब्राण्ड् VARMFRONT Wangfurong मोबाइल बिजली आपूर्ति "मॉडल/विनिर्देश: E2037 (5200mAh, नीला), E2038 (10400mAh, गहरे नीले); उत्पादन बैच संख्या/बैच: E2037 बैच 2318, 2319, 2322, E2038 सम्मिलित करता है बैच २३१३, २३१६, २३१८, २३१९ च ये अयोग्याः सन्ति ।

Guangdong Yadu पर्यावरण संरक्षण प्रौद्योगिकी कं, लिमिटेड केचन इनडोर हीटर स्मरण

बाजारविनियमनस्य कृते झाओकिंग नगरप्रशासनस्य आधिकारिकजालस्थलेन हालमेव घोषितं यत् गुआंगडोङ्गयाडु पर्यावरणसंरक्षणप्रौद्योगिकीकम्पनी लिमिटेड् इत्यनेन "याडू" ब्राण्डस्य इण्डोरहीटरस्य २५ इकाइः पुनः आह्विताः सन्ति मॉडलः/विनिर्देशः YD-N1501A1 अस्ति, तथा च उत्पादनस्य बैचसङ्ख्या अस्ति /batch XHS-NJ01 अस्ति। रिपोर्ट्-अनुसारं स्मरणीय-उत्पादानाम् दोषाः सन्ति यत् "उत्पाद-निवेश-शक्तिः, लीकेज-धारा, परिचालन-तापमानस्य विद्युत्-शक्तिः च, आन्तरिक-तार-तारः, पेचः, संयोजनानि च GB4706.1-2005 तथा GB4706.23-2007 मानकानां आवश्यकतां न पूरयन्ति" इति ." विद्युत् आघातं अग्निसंकटं च जनयितुं शक्नोति।

बीजिंग न्यूजस्य संवाददाता झाङ्ग जी

सम्पादक वांग लिन

लियू जून द्वारा प्रूफरीड