समाचारं

Samsung Galaxy Z Fold6 Slim इत्यस्य बाह्यस्क्रीन् रेशियो S24 Ultra इत्यस्य समानः इति कथ्यते

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House news इत्यस्य अनुसारं 22 जुलाई दिनाङ्के ब्लोगरः @ibinguniverse इत्यनेन अद्य प्रकाशितं यत् Samsung Galaxy Z Fold6 Slim folding phone इत्यस्य बाह्यस्क्रीन् रेशियो १९.५:९ अस्ति, यत् Galaxy S24 Ultra इत्यस्य समानम् अस्ति।


अस्य मासस्य आरम्भे कोरियादेशस्य मीडिया-माध्यमेन ज्ञापितं यत् सैमसंग गैलेक्सी जेड् फोल्ड्६ स्लिम-मोबाइल-फोनस्य प्रमुखघटकानाम् अनुमोदनं सम्पन्नम् अस्ति, तत् च सामूहिक-उत्पादनस्य चरणे प्रवेशं कर्तुं प्रवृत्तम् अस्तिचतुर्थे त्रैमासिके विमोचनं भविष्यति इति अपेक्षा अस्ति

इदं पतलतरं लघुतरं च तन्तुपट्टिकां फ़ोनं करिष्यतिप्रथमवारं ८ इञ्च् आन्तरिकपर्दे सुसज्जितम्, तदतिरिक्तं तस्य भविष्यति ६.५-इञ्च् बाह्यपर्दे, गैलेक्सी जेड् फोल्ड् ६ मानकसंस्करणस्य ७.६-इञ्च् आन्तरिकपर्दे ६.३-इञ्च् बाह्यपर्दे च बृहत्तरम् ।

कोरिया-देशस्य मीडिया-माध्यमेन उक्तं यत्, सैमसंग-संस्थायाः पूर्वं ८-इञ्च्-परिमितस्य फोल्ड्-करणीय-स्क्रीन्-मोबाईल्-फोनस्य आदर्शः आन्तरिक-पर्दे विकसितः आसीत्, परन्तु तस्मिन् समये नमूनायाम् एकः समस्या आसीत्, या धारयितुं न शक्यते स्म


अनेकस्रोतानां अनुसारं गैलेक्सी जेड् फोल्ड्६ स्लिम फोल्डिंग् स्क्रीन् फ़ोनः केवलं चीनदेशे दक्षिणकोरियादेशे च प्रक्षेपणं भविष्यति ।ब्लोगर @i冰 ब्रह्माण्डं मन्यते यत् गैलेक्सी जेड् फोल्ड् ६ स्लिम इतिसैमसंग W25, तथा च यन्त्रं "टाइटेनियम-चतुष्कोणस्य उपयोगं करोति, कृशतरं शरीरं, बृहत्तरं पटलं च भवति" इति प्रकाशितवान् ।

Galaxy Z Fold6 Slim इत्यस्य विशिष्टविमोचनसमयस्य विषये IT House इत्येतत् निरन्तरं ध्यानं ददाति, अनुवर्तनप्रतिवेदनानि च प्रदास्यति।