समाचारं

एनवीडिया चीनं विना जीवितुं न शक्नोति: एतत् नूतनं "विशेषसंस्करणं" B20 चिप् प्रक्षेपणं कर्तुं शक्नोति, अस्मिन् वर्षे विक्रयः १२ अरब अमेरिकीडॉलर् भविष्यति इति अपेक्षा अस्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


यद्यपि अमेरिकी-सर्वकारेण चीनीय-अर्धचालकानाम् उपरि नियन्त्रणं वर्धितम् अस्ति तथापि अमेरिकी-एआइ-चिप्-विशालकायः "एनविडिया" चीन-विपण्यं त्यक्तुं न शक्नोति ।

Titanium Media App news on 22 जुलाई, 2019 दिनाङ्के। समाचारानुसारं एनवीडिया संयुक्तरूपेण चीनीयविपण्यस्य कृते ब्लैकवेल् आर्किटेक्चरस्य आधारेण नूतनं प्रमुखं एआइ चिप् विकसयति यत् एतत् चिप् अमेरिकीनिर्यातनियन्त्रणविनियमानाम् अनुपालनं करिष्यति, तस्य नाम "बी२०" इति अस्ति परन्तु प्रतिवेदने एआइ चिप् इत्यस्य कार्यक्षमतायाः अथवा पैरामीटर् सूचनायाः उल्लेखः न कृतः ।

तस्य प्रतिक्रियारूपेण जुलैमासस्य २२ दिनाङ्के मध्याह्ने एनवीडिया टीएमटीपोस्ट् इत्यस्मै अवदत् यत् तस्य कोऽपि टिप्पणी नास्ति।

कथ्यते यत्, .अस्मिन् वर्षे मार्चमासे आयोजिते GTC सम्मेलने NVIDIA CEO Jensen Huang आधिकारिकतया Blackwell architecture इति नूतनपीढीयाः AI graphics processor (GPU) प्रारम्भं कृतवान् अयं आर्किटेक्चर मञ्चः खरब-पैरामीटर्-बृहत्-भाषा-प्रतिरूपेषु (LLM) वास्तविकसमये निर्मातुं चालयितुं च शक्नोति . सेप्टेम्बरमासे उत्पादनं आरभ्यते।

हुआङ्ग रेन्क्सुन इत्यनेन उक्तं यत् ब्लैकवेल् आर्किटेक्चरस्य उपयोगेन एआइ चिप्स् द्वितीयत्रिमासे वितरिताः भविष्यन्ति, तृतीयत्रिमासे च बृहत्प्रमाणेन वितरिताः भविष्यन्ति डाटा सेन्टराः चतुर्थे त्रैमासिके नूतनानां उत्पादानाम् उपरि चालयितुं समर्थाः भविष्यन्ति उत्पादाः अस्मिन् वर्षे बहु राजस्वं आनयिष्यन्ति। सः एतदपि बोधितवान् यत् एआइ कम्प्यूटिंग्-शक्तिः वर्तमान-विपण्य-माङ्गलिका आपूर्तितः अधिका अस्ति, पूर्व-पीढीयाः हॉपर-वास्तुकलायुक्तानां उत्पादानाम् आग्रहः च वर्धते

परन्तु अमेरिकी-वाणिज्यविभागस्य नूतन-बीआईएस-निर्यात-नियन्त्रण-विनियमैः प्रभावितः चीनीय-विपण्यं एनवीडिया-विक्रयस्य कृते सर्वदा चिन्ताजनकं क्षेत्रं भवति

अस्मिन् वर्षे मार्चमासस्य ३० दिनाङ्के अमेरिकादेशेन चीनदेशं प्रति चिप्निर्यातप्रतिबन्धस्य उन्नयनं कृतम्, यत् चीनदेशात् निर्यातितानां एआइ अर्धचालकपदार्थानाम् कृते "प्रकरण-प्रकरण-समीक्षा" नीतयः नियमाः च स्वीकुर्यात्, एनवीडिया, AMD, तथा चीनदेशं प्रति अधिक उन्नत AI चिप्स् तथा अर्धचालक उपकरणम् .

अस्मिन् वर्षे मेमासे २०२५ तमस्य वर्षस्य एप्रिल-मासस्य २८ दिनाङ्कपर्यन्तं प्रकाशितानां वित्तवर्षस्य २०२५ तमस्य वर्षस्य प्रथमवित्तत्रैमासिकस्य परिणामेषु अन्यतमः अस्ति ।डाटा सेण्टरव्यापारे चीनीयग्राहिभ्यः एनवीडिया इत्यस्य राजस्वं २०२३ वित्तवर्षे १९% तः २०२४ वित्तवर्षे मध्य-एक-अङ्क-प्रतिशतं (५%) यावत् न्यूनीकृतम् अस्ति

वित्तीयप्रतिवेदनसभायां हुआङ्ग रेन्क्सन् इत्यनेन उक्तं यत् तकनीकीसीमानां कारणात् चीनस्य डाटा सेण्टरव्यापारः महतीं न्यूनीकृतः अस्ति, तथा च चीनदेशस्य ग्राहकानाम् सेवां यथासम्भवं निरन्तरं करिष्यति। " " .चीनदेशे अस्माकं आँकडाकेन्द्रस्य राजस्वं अक्टोबर्मासे नूतननिर्यातनियन्त्रणप्रतिबन्धानां कार्यान्वयनात् पूर्वं स्तरात् महत्त्वपूर्णतया न्यूनम् अस्ति।

"अस्माकं आदरणीयाः ग्राहकाः सन्ति, तथा च वयं प्रत्येकस्य ग्राहकस्य सेवायै यथाशक्ति प्रयत्नशीलाः भविष्यामः। चीनदेशे अस्माकं व्यापारः खलु पूर्वस्तरात् बहु न्यूनः अभवत्। तकनीकीसीमानां कारणात् चीनदेशे स्पर्धा अधुना अधिका तीव्रा अस्ति। एतानि सर्वाणि तथ्यानि सन्ति। हुआङ्ग रेन्क्सुन् प्रतिज्ञातवान् यत् एनवीडिया चीनीयविपण्ये ग्राहकानाम् सेवां प्रदातुं सर्वोत्तमं प्रयतते, सर्वोत्तमं कर्तुं च यथाशक्ति प्रयतते इति।

"ग्लोबल" पत्रिकायाः ​​तथा सिन्हुआ न्यूज एजेन्सी इत्यनेन चालितस्य चाइना बिजनेस न्यूज इत्यस्य पूर्वं समाचाराः उक्तवन्तः यत् एनवीडिया अस्मिन् वर्षे चीनदेशे १० लक्षाधिकं कस्टमाइज्ड् एच् २० चिप्स् वितरितुं शक्नोति इति अपेक्षा अस्ति प्रत्येकस्य एच् २० चिप् इत्यस्य मूल्यं १२,००० तः १३,००० अमेरिकी डॉलरपर्यन्तं भवति , तथा कुलविक्रयस्य मूल्यं प्रायः US$12 अरबम्। एकदा हुआङ्ग रेन्क्सुन् इत्यनेन उक्तं यत् चीनदेशे एन्विडिया इत्यस्य व्यापारं अधिकतमं कर्तुं नूतनानां चिप्स् इत्यस्य उपयोगं कर्तुं सः आशास्ति।


पूर्वं एकस्मिन् मार्केट् रिपोर्ट् मध्ये उक्तं यत् एच् २० इत्यस्य निर्माणव्ययः एच् १०० इत्यस्य अपेक्षया अधिकः भविष्यति अतः एच् २० इत्यस्य मूल्यं एच् १०० इत्यस्य मूल्यात् प्रायः आर्धं भवति, एनवीडिया इत्यनेन च सम्झौता कृता अस्ति लाभान्तरस्य शर्ताः। सुप्रसिद्धः निवेशबैङ्कः मोर्गन स्टैन्ले इत्यनेन अपि एकस्मिन् प्रतिवेदने उक्तं यत् चीनीयविपण्ये माङ्गलिका प्रबलः अस्ति तथा च एनवीडिया एच्२० चिप्स् इत्यस्मात् विक्रयराजस्वं त्यक्तुं न शक्नोति।

एकदा हुआङ्ग रेन्क्सुन इत्यनेन एतत् बोधितं यत् सः विकसितस्य एआइ चिप् इत्यस्य विशेषसंस्करणं चीनस्य कृते अमेरिकीनिर्यातनियन्त्रणस्य आवश्यकतानां पूर्णतया अनुपालनं करिष्यति तथा च चीनदेशे एनवीडिया इत्यस्य व्यापारं अधिकतमं करिष्यति।

(अयं लेखः प्रथमवारं टाइटेनियम मीडिया एप् इत्यत्र प्रकाशितः, लेखकःLin Zhijia, सम्पादकः!Hu Runfeng)