समाचारं

JiKrypton 001/X मेक्सिकोदेशस्य विपण्यां प्रविष्टवान् अस्ति तथा च वर्षस्य अन्ते विश्वस्य ५० देशेषु क्षेत्रेषु च प्रवेशं कर्तुं योजना अस्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क टेक्नोलॉजी कम्प्रीहेंसिव रिपोर्ट] २२ जुलै दिनाङ्के समाचारानुसारं स्मार्ट इलेक्ट्रिक् वाहनब्राण्ड् जिक्रिप्टन् इत्यनेन आधिकारिकतया घोषितं यत् तस्य द्वौ स्टार मॉडल् जिक्रिप्टन् ००१ तथा जिक्रिप्टन् एक्स इत्येतयोः आधिकारिकतया मेक्सिकोदेशे प्रक्षेपणं कृतम्


जिक्रिप्टोन् इत्यनेन अपि उल्लेखः कृतः यत् एतयोः मॉडलयोः पदार्पणेन जिक्रिप्टन् ब्राण्ड् स्वस्य वैश्विकविन्यासं त्वरितवान् अस्ति तथा च अस्मिन् वर्षे समाप्तेः पूर्वं विश्वस्य ५० देशेषु क्षेत्रेषु च प्रवेशं कर्तुं शक्नोति इति अपेक्षा अस्ति।

मेक्सिकोदेशस्य विपण्यां जिक्रिप्टन् ००१ इत्यस्य आरम्भिकमूल्यं ९८८,००० मेक्सिको पेसो, प्रायः ३९७,७०० आरएमबी अस्ति;

प्रदर्शनस्य प्रौद्योगिक्याः च दृष्ट्या जी क्रिप्टन् ००१ 400kW पर्यन्तं शिखरशक्तियुक्तेन, शून्यात् 0-100km/h यावत् केवलं 3.8 सेकेण्ड् यावत् त्वरणं, WLTP क्रूजिंग् रेन्ज च सह उच्चप्रदर्शनयुक्तेन स्थायीचुम्बकसमकालिकमोटरेन सुसज्जितम् अस्ति ६२० किलोमीटर् पर्यन्तम् । जिक्रिप्टोन्

एतावता जिक्रः स्वीडेन्, नेदरलैण्ड्, थाईलैण्ड्, मेक्सिको च सहितं प्रायः ३० अन्तर्राष्ट्रीयमुख्यधाराबाजारेषु प्रविष्टवान् अस्ति, अस्मिन् वर्षे अन्ते यावत् विश्वस्य ५० देशेषु क्षेत्रेषु च स्वस्य व्यापारव्याप्तिम् विस्तारयितुं योजनां करोति, यत्र यूरोपं, दक्षिणपूर्व एशिया च समाविष्टम् अस्ति , मध्यपूर्वं, लैटिन-अमेरिका, ऑस्ट्रेलिया इत्यादिषु महत्त्वपूर्णेषु विपण्येषु । तेषु यूरोपीयविपण्यं जी क्रिप्टनस्य प्रमुखविस्तारक्षेत्रेषु अन्यतमं भविष्यति, तथा च ८ विलासिनीदेशविपण्येषु विन्यासः प्राप्तुं शक्यते इति अपेक्षा अस्ति