समाचारं

सैटे इत्यस्य बुद्धिमान् चालकरहितः सफाई रोबोट् गुआङ्गझौ युएक्सिउ पार्क् इत्यत्र प्रविशति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः चीन नेट

अधुना एव युएक्सिउ-उद्यानस्य आगन्तुकाः पश्यन्ति यत् उद्याने एकः प्रियः स्वीपिंग-रोबोट् प्रादुर्भूतः, सः उद्याने परिभ्रमन् सर्वान् कचरान् व्याप्नोति एतत् अवगम्यते यत् एषः बहिः मानवरहितः सफाई रोबोट् अस्ति यः सेठ् इन्टेलिजेन्स् इत्यनेन स्वतन्त्रतया विकसितः अस्ति, यस्य मुख्यतया उद्यानस्य केषाञ्चन मुख्यमार्गाणां स्वच्छतायाः दायित्वं वर्तते एतत् नवीनं कदमः न केवलं युएक्सिउ-उद्यानस्य समग्र-सफाई-कार्य्ये नूतनानि परिवर्तनानि आनयति, अपितु अस्मिन् उद्याने प्रौद्योगिकी-वातावरणं अपि योजयति यत् याङ्गचेङ्ग-नगरस्य सहस्रवर्षीयं मानव-इतिहासम् वहति


युएक्सिउ उद्यानं गुआङ्गझौ-नगरस्य युएक्सिउ-मण्डले स्थितम् अस्ति, अयं राष्ट्रिय-४ए-स्तरीयः पर्यटनस्थलः अस्ति । अस्मिन् उद्याने झेन्हाई-गोपुरं, प्राचीननगरप्राचीरं, सिफाङ्ग-दुर्गं, वुयाङ्ग-शिलाप्रतिमा इत्यादीनि प्रसिद्धानि आकर्षणस्थानानि सन्ति । युएक्सिउ सिन्हुइ (युएक्सिउ पार्क) इति स्थलं सर्वदा याङ्गचेङ्ग-नगरस्य अष्टसु दर्शनीयस्थलेषु अन्यतमं भवति । युएक्सिउ-उद्यानं न केवलं गुआङ्गझौ-नगरस्य दीर्घ-इतिहासम्, समृद्धं विविधं च सांस्कृतिकविरासतां च वहति, अपितु नगरस्य प्रतिबिम्बस्य महत्त्वपूर्णः प्रतिनिधिः अपि अस्ति । अस्य सुन्दरं स्वच्छं च वातावरणं, सम्पूर्णसुविधाः, समृद्धाः विविधाः च मनोरञ्जनक्रियाकलापाः सर्वे गुआङ्गझौ-नगरस्य नगरीयं आकर्षणं सभ्यतां च बहिः जगति प्रकाशयन्ति चालकरहितसफाईरोबोट्-आगमनेन युएक्सिउ-उद्यानस्य पर्यावरण-रक्षणे प्रौद्योगिकी-शक्तिः प्रविष्टा अस्ति ।


Saite Intelligent Project इत्यस्य प्रभारी व्यक्तिस्य अनुसारं "Zhi Saijie" इति नामकस्य अस्य सफाई रोबोट् इत्यस्य स्वायत्तसफाई, बुद्धिमान् बाधकपरिहारः, जलप्रदानं धूलं च न्यूनीकर्तुं, तथा च न्यूनशक्तियुक्तं स्वचालितं पुनः चार्जिंग् इति विशेषताः सन्ति क्षेत्रेषु पृष्ठभागप्रणाली एकीकृतं समयनिर्धारणं कार्यनियोजनं च करोति, कार्यप्रगतेः पर्यावरणस्य च स्थितिविषये वास्तविकसमयप्रतिक्रियां प्रदाति, तथा च बन्दपार्केषु पर्यावरणस्वच्छतायाः सफाईयाः च सुरक्षितं, उच्चगुणवत्तायुक्तं बुद्धिमान् प्रबन्धनं साक्षात्करोति।

मानवरहितसफाईरोबोट् सम्प्रति मुख्यतया बेक्सिउ-सरोवरस्य परितः मुख्यमार्गाणां वर्गाकारक्षेत्राणां च उत्तरदायी अस्ति मुख्यद्वारचतुष्कं, मुख्यद्वारं प्रति मेहराबसेतुः च मार्गस्य उभयतः स्वच्छताक्षेत्रं प्रतिदिनं २५,००० वर्गमीटर् यावत् भवति


गुआङ्गझौ-नगरस्य बृहत्तमः व्यापकः सांस्कृतिक-आभूषण-उद्यानः इति नाम्ना युएक्सिउ-उद्यानं आगच्छन्तः गच्छन्तः च जनानां पूर्णः अस्ति । गच्छन् चीनगणराज्ययुगस्य सन याट्-सेन् स्मारकं, लसत्-काननेषु भ्रमन्तः मानवरहिताः सफाई-रोबोट्-इत्येतत् च द्रष्टुं शक्यन्ते । एकः प्राचीनः एकः आधुनिकः, एकः पुरातनः एकः नूतनः च दूरतः परस्परं प्रतिध्वनयन्ति। एकदृष्ट्या वर्षसहस्रं भिन्नकालः, परन्तु अत्र प्रत्येकं स्थाने समानः सूर्यप्रकाशः प्रकाशते।


अवगम्यते यत् युएक्सिउ उद्यानस्य अतिरिक्तं "झिसाईजी" मानवरहित सफाई रोबोट् देशे सर्वत्र अनेकेषु उद्यानदृश्यस्थानेषु कार्यान्वितः अस्ति, यत्र शङ्घाई विश्व एक्स्पो उद्यानं, जियाङ्गसु हुआइआन् शताब्दी उद्यानं, जियाङ्गक्सी लोङ्गहु पर्वतपर्यटनदृश्यक्षेत्रं, तथा डाली एरहाई झील पारिस्थितिक पर्यटन। तदतिरिक्तं, Saite Intelligence इत्यनेन "Zhisaila" बुद्धिमान् वितरणरोबोट् तथा "Zhisaila" बुद्धिमान् कीटाणुनाशकरोबोट् इत्यादीनां उत्पादानाम् विकासः कार्यान्वयनञ्च सफलतया कृतः, देशे सर्वत्र ३०० तः अधिकाः कार्यान्वयनपरियोजनाः सन्ति