समाचारं

नील/पीतसंस्करणं योजयितुं अपेक्षितम्, एच् एम डी स्काईलाइन अविमोचितं अभियांत्रिकीयन्त्रं/सुरक्षात्मकप्रकरणं उजागरितम्

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २२ जुलै दिनाङ्के ज्ञापितं यत् एच् एम डी ग्लोबल इत्यनेन १८ जुलै दिनाङ्के नोकिया लुमिया/एन ९ इत्यस्मै "श्रद्धांजलिम् अयच्छन्" स्काईलाइन् मोबाईल् फ़ोन् प्रक्षेपणं कृतम् ।परन्तु पूर्वं घोषितानि नील/पीतवर्णानि विमानेन न प्रक्षेपितानि, केवलं गुलाबी/कृष्णवर्णविकल्पाः एव उपलभ्यन्ते ।



स्रोतः @HMD Meme इत्यनेन अद्य स्काईलाइन मोबाईल फ़ोन अभियांत्रिकी यन्त्रस्य नील/पीत संस्करणस्य उपस्थिति-चित्रं घोषितम् तथापि प्रासंगिक-रङ्ग-मेलनस्य मध्य-चक्रं मैट्-प्रोसेस्ड् कृतम् अस्ति समग्र-रङ्ग-मेलन-शैली वस्तुतः नोकिया एन 8 इत्यस्य समीपे अस्ति लुमिया श्रृङ्खलायाः मोबाईलफोनानां अपेक्षया।


स्काईलाइन मोबाईल फ़ोन अभियांत्रिकी यन्त्रस्य अतिरिक्तं आईटी हाउस् इत्यनेन अवलोकितं यत् ब्लोगरः स्काईलाइन मोबाईल फ़ोन इत्यनेन उपयुज्यमानस्य सुरक्षात्मकस्य केसस्य अपि घोषणां कृतवान् सुरक्षात्मकः केसः चतुर्भिः वर्णैः उपलभ्यते: नील/पीत/गुलाबी/कृष्णः।एतत् संकेतं ददाति यत् एच् एम डी भविष्ये अतिरिक्त नील/पीतवर्णस्य मॉडल् प्रारम्भं कर्तुं शक्नोति।