समाचारं

हाङ्गकाङ्ग-माध्यमाः : चीनस्य पालतू-अर्थव्यवस्थायां महती वृद्धिः अभवत्

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन जुलैमासस्य २२ दिनाङ्के समाचारः हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य जालपुटे २१ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं लुओ ऐपिङ्ग्, हे युकी च द्वौ अपि ग्वाङ्गझौ-नगरे एकल-श्वेत-कालर-कर्मचारिणौ स्तः, ते द्वौ अपि विगत-कतिपयेषु वर्षेषु नूतनान् पालतूपजीविन् गोदितवन्तौ।

४० वर्षीयः वकिलः लुओ ऐपिङ्ग् २०२१ तमे वर्षे प्रथमं बिडालं प्राप्तवान् अधुना ४ बिडालाः १ श्वः च अस्ति ।

सा प्रतिदिनं प्रातः सायं च स्वस्य श्वापदं भ्रमति अपि च स्वस्य पालतूपजीविं अधिकं स्थानं दातुं CBD तः उपनगरं प्रति अपि गता, यद्यपि तस्य अर्थः आसीत् यत् सा प्रतिदिनं घण्टाद्वयाधिकं यापयति स्म

सः युकी ३० वर्षीयः शिक्षकः अस्ति, तस्य त्रयः श्वाः एकः बिडालः च अस्ति ।

"लघुपशूनां उद्धाराय मम सामाजिकसमयं व्यतीतुं मम बहु रोचते। मम सर्वैः पालतूपजीविभिः सह प्रायरी-नगरं गन्तुं मम स्वप्नः अस्ति" इति सः अवदत्।

प्रतिवेदनानुसारं २०२३ तमे वर्षे पालतूबिडालानां पालतूकुक्कुरानाञ्च संख्यायां वर्षे वर्षे क्रमशः १.१%, ६.८% च वृद्धिः भविष्यति, यत्र कुलसंख्या १२ कोटिभ्यः अधिका भविष्यति चीनस्य पालतू-अर्थव्यवस्था अत्यन्तं समृद्धा अस्ति ।

iiMedia Consulting द्वारा प्रकाशितस्य "2023-2024 चीनस्य पालतूपजीविनां उद्योगस्य परिचालनस्य स्थितिः उपभोक्तृबाजारनिरीक्षणप्रतिवेदनस्य" अनुसारं यद्यपि चीनस्य पालतूपजीविनः उद्योगस्य विकासस्य दरः 2020 तमे वर्षे 33.5% तः अधिकस्य शिखरात् महत्त्वपूर्णतया न्यूनः अस्ति तथापि अपेक्षा अस्ति यत् चीनस्य... पालतू आर्थिक उद्योगः २०२५ तमे वर्षे सर्वाधिकं बृहत् भविष्यति ।अस्य स्केलः ८११.४ अरब युआन् यावत् भविष्यति, यत् २०२३ तमे वर्षे ५९२.८ अरब युआन्, २०२० तमे वर्षे २९५.३ अरब युआन् इत्यस्मात् अधिकम् अस्ति

प्रतिवेदनानुसारं पालतूपजीविनां उद्योगशृङ्खलायाः विषये एकस्य ऑनलाइन-मञ्चस्य संस्थापकः जैक् बियन् इत्यनेन उक्तं यत् चीनस्य जनसांख्यिकीयसंरचनायाः परिवर्तनेन सह चीनस्य पालतू-अर्थव्यवस्थायाः मुख्याः उपभोक्तृसमूहाः वृद्धाः एकलजनाः च अभवन्

चीनीयसामाजिकमञ्चेन Xiaohongshu इत्यनेन प्रकाशितस्य "2024 पालतू-उद्योगस्य अन्वेषण-रिपोर्ट्" इत्यस्य अनुसारं प्रथम-द्वितीय-स्तरीय-नगरेषु निवसन्तः 29 वर्षाणाम् अधः युवानः क्रमेण पालतू-स्वामिनः मूलसमूहः भवन्ति

प्रतिवेदने उक्तं यत् युवानां पालतूपजीविनां पालनस्य अवधारणा तेषां परिवारस्य सदस्यत्वेन व्यवहारं कर्तुं प्रवृत्ता अस्ति, "पालतूपजीविनां स्वस्य रूपेण पालनम्" इति अवधारणा च लोकप्रियतां प्राप्नोति

पालतूपजीविनां स्वामित्वस्य कारणेन प्रायः ५६% पालतूपजीविनां स्वामिनः स्वजीवनशैल्याः परिवर्तनं कृतवन्तः, ८८% जनाः च अवदन् यत् पूर्ववर्षस्य तुलने तेषां व्ययः महत्त्वपूर्णतया वर्धितः अथवा समानः एव अस्ति, यतः युवानः उदारतया दानं कर्तुं इच्छन्ति, तेषां पालतूपजीविनां पोषणं कर्तुं आशां कुर्वन्ति च .तेषां पालतूपजीविनः नूतनान् अनुभवान् प्रददति। (संकलित/Xu Yanhong) २.