समाचारं

गेट्स् ऑन मस्कः - यद्यपि सः उपदेशं न शृणोति तथापि जलवायुविषयेषु अधिकं वदिष्यति इति आशासे

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

22 जुलाई, 2019 दिनाङ्के समाचारः।माइक्रोसॉफ्टसहसंस्थापकः बिल गेट्स् इत्यस्य मतं यत्,टेस्लासामना कर्तुंवायुमंडलसंकटे "अत्यन्तं महत्त्वपूर्णं" योगदानं दत्तवान्, परन्तु सः अद्यापि टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् इत्यस्य आशां करोतिकस्तूरी(Elon Musk) अस्य विषये अधिकं वक्तुं शक्नोति।

जलवायुप्रौद्योगिक्यां निवेशस्य विषये अद्यतनसाक्षात्कारे गेट्स् इत्यनेन अस्मिन् वर्षे एप्रिलमासे ब्रेकथ्रू पुरस्कारसमारोहे मस्क इत्यनेन सह वार्तालापः कृतः इति प्रकटितम्।

यदा पृष्टः यत् सः निराशः अस्ति वा यत् मस्कः अधुना जलवायुविषयेषु न्यूनं वदति इति तदा गेट्स् प्रतिवदति यत् "सः प्रायः अतीव वार्तालापशीलः अस्ति। अहं कामये यत् सः जलवायुविषयेषु अधिकं वदति। भवन्तः जानन्ति, सः अतीव, अतीव स्मार्टः अस्ति, तस्य बहु च अस्ति अस्मिन् क्षेत्रे अनुभवः ।” इति क्षेत्रे अतीव महत्त्वपूर्णं योगदानं दत्तवान् ।”

साक्षात्कारे गेट्स् इत्यस्मै अपि पृष्टं यत् मस्कः जलवायुसम्बद्धान् अधिकान् विषयान् आच्छादयिष्यति इति आशास्ति वा इति । "अहं न मन्ये यत् सः कस्यचित् किं वक्तव्यमिति वदति इति शृणोति" इति गेट्स् अवदत् "सः अतीव स्वतन्त्रः अस्ति, यत् किमपि वक्तुम् इच्छति तत् सर्वदा वदति" इति ।

गेट्स्, मस्कः च साक्षात्कारेषु परस्परं टिप्पणीं कृतवन्तौ, अनेकविषयेषु असहमतिः च अभवताम् । एकदा गेट्स् इत्यनेन मस्कस्य मंगलग्रहे मानवानाम् अवरोहणार्थं विशालधनस्य उपयोगे प्रश्नः कृतः, यतः सः "जीवनरक्षणाय" टीकासंशोधनविकासयोः धनं निवेशयितुम् इच्छति इति विश्वासः आसीत् तथापि गेट्स् भविष्ये उत्कृष्टः परोपकारी इति मस्कस्य प्रशंसाम् अपि अकरोत् ।

गेट्स् इत्यनेन अपि उक्तं यत् मस्कः यदा ज्ञातवान् यत् सः टेस्ला-समूहस्य शॉर्ट्-करणं करोति तदा सः अतीव नीचः अभवत् । "सः मम प्रति अतीव नीचः आसीत् यदा सः ज्ञातवान् यत् अहं टेस्ला-स्टॉकं शॉर्ट् करोमि। सः बहुजनानाम् कृते एतादृशः आसीत्, अतः भवद्भिः एतत् अत्यन्तं गम्भीरतापूर्वकं न ग्रहीतव्यम्" इति गेट्स् अवदत्, पश्चात् सः मस्क् इत्यस्मै क्षमायाचनां कृतवान् इति च अवदत्।

साक्षात्कारे गेट्स् जलवायुनिवेशस्य कृत्रिमबुद्धेः च विषये स्वदृष्टिकोणानां विषये अपि उक्तवान्, एकदा मस्कः टिप्पणीं कृतवान् यत् गेट्स् इत्यस्य कृत्रिमबुद्धेः विषये ज्ञानं "सीमितम्" इति गेट्स् जलवायुविषयेषु अपि स्वस्य दोषान् स्वीकृतवान्, विशेषतः नित्यं उड्डयनक्रियाकलापैः उत्पद्यमानं विशालं कार्बनपदचिह्नम् ।

गेट्स्-मस्क-योः प्रतिनिधिभिः टिप्पण्यार्थं कृतस्य अनुरोधस्य तत्क्षणं प्रतिक्रिया न दत्ता । (चेन्चेन्) ९.