समाचारं

खुदराभण्डारः लीकं करोति यत् PS3 "Infinite Legend" पुनः निर्मितं संस्करणं विमोचयितुं शक्नोति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Infinite Legend" इति JRPG इति क्रीडा २०११ तमे वर्षे प्रदर्शितम् अस्ति ।अस्मिन् भिन्न-भिन्न-लोकयोः किशोरयोः जूड्-मीरा-योः कथा कथ्यते, ये मिलित्वा साहसिकं कार्यं प्रारभन्ते एषः क्रीडा आकर्षककथानकेन, समृद्धपात्राणां, स्फूर्तिदायकयुद्धव्यवस्थायाः च कृते प्रसिद्धा अस्ति, क्रीडकानां मध्ये अतीव लोकप्रियः अस्ति ।


अधुना एव अनेकाः विदेशेषु खुदराभण्डाराः "इन्फिनिटी लेजेण्ड्" इत्यस्य पुनर्निर्मितसंस्करणस्य विषये आकस्मिकतया वार्ताम् लीक् कृतवन्तः । ज्ञातं यत् "Infinity Legend Remastered Edition" इति शीर्षकेण उत्पादसूचना चेकगणराज्यस्य स्लोवाकियादेशस्य च अनेकानाम् खुदराभण्डारस्य वेबसाइट्-स्थानेषु प्रकटिता, तथा च PS5/PS4/Xbox Series/Xbox One/Switch मञ्चः चिह्नितः आसीत्

यद्यपि उत्पादपृष्ठे पेटीकवरं "Tales of Symphonia" इत्यस्य पुनर्निर्मितसंस्करणस्य "Remastered" इति लोगो इत्यस्य प्रतिलिपिः पेस्ट् च इति प्रतीयते तथापि उत्पादसूचनायां एकः अद्वितीयः EAN कोडः अस्ति, तथा च EAN कोडः Bandai Namco इत्यस्य सङ्गतः अस्ति प्राधिकरणसङ्केताः मेलम् अकुर्वन्, येन सन्देशस्य प्रामाणिकतायाः संकेतः इव आसीत् ।

यद्यपि अद्यापि आधिकारिकतया घोषितं नास्ति तथापि लीक् कृता वार्ता निःसंदेहं बहवः प्रशंसकाः उत्साहिताः अभवन् । यदि "Infinity Legend" इत्यस्य पुनर्निर्मितं संस्करणं वास्तवमेव अस्ति तर्हि मम विश्वासः अस्ति यत् एतत् पुनः एकवारं अधिक-उत्तम-ग्राफिक्स्-युक्तैः, सुचारुतर-अनुभवेन च खिलाडिभ्यः उत्साहं मजां च आनयिष्यति |.