समाचारं

काकाओ इत्यस्य संस्थापकस्य किमपि घटितम्; |प्रो

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



एस एम शेयर मूल्ये हेरफेर करने के शङ्का

दक्षिणकोरियादेशस्य अभियोजकाः सूचनाप्रौद्योगिकीविशालकायस्य काकाओ इत्यस्य संस्थापकं गृह्णन्ति

अधुना दक्षिणकोरियादेशस्य मीडिया-रिपोर्ट्-अनुसारं दक्षिणकोरिया-देशस्य प्रौद्योगिकी-विशालकायस्य काकाओ-संस्थायाः संस्थापकः किम बेओम्-सुः गतवर्षस्य अधिग्रहणप्रक्रियायां एसएम-इण्टरटेन्मेण्ट्-संस्थायाः शेयर-मूल्ये हेरफेरस्य आरोपेण गृहीतस्य सामनां कुर्वन् अस्ति अभियोजकाः किम बम्-सू इत्यस्य गिरफ्तारीपत्रस्य अनुरोधं कृतवन्तः, यः आरोपानाम् अङ्गीकारं कृत्वा अपि गभीरं कष्टं प्राप्नोति, तान् असत्यम् इति उक्तवान्।

विवादः गतवर्षस्य फरवरीमासे आरभ्यते, यदा किमस्य शङ्का आसीत् यत् सः किम बम-सू इत्यस्य हेरफेरं कृत्वा एसएम-शेयरस्य क्रयणे २४० अरब वोन (लगभग आरएमबी १.२६ अरब) निवेशं कृतवान् यत् स्टॉकमूल्यं वर्धयितुं प्रतिद्वन्द्वी HYBE इत्यस्य अधिग्रहणस्य बोलीं बाधितुं च शक्नोति नियमानाम् अनुपालनेन वित्तीयनियामकानाम् कृते स्वस्य विशालानां धारणानां सूचनां न दत्तवान् इति अपि सः शङ्कितः अस्ति ।एषा कार्याश्रृङ्खला HYBE इत्यस्मात् एकं प्रतिवेदनं प्रेरितवती, यत्र काकाओ इत्यस्य उपरि स्टॉकमूल्यानां हेरफेरस्य आरोपः कृतः ।

रिपोर्ट्स् दर्शयन्ति यत् गतवर्षस्य मार्चमासस्य ७ दिनाङ्के काकाओ इत्यनेन घोषितं यत् सः एस एम इन्टरटेन्मेण्ट् इत्यस्य ३५% भागं सार्वजनिकरूपेण १५०,००० वन् प्रतिशेयरस्य मूल्येन प्राप्तुं योजनां कृतवान्, यत् मूलशेयरधारकेन हाइबे इत्यनेन प्रस्तावितस्य १२०,००० वन् प्रतिशेयरस्य अपेक्षया २५% अधिकम् अस्ति सार्वजनिकाधिग्रहणम् । अपि च गतवर्षस्य मार्चमासस्य २८ दिनाङ्के एसएम इन्टरटेन्मेण्ट् इत्यनेन घोषितं यत् काकाओ इत्यस्य सम्बद्धानां च कम्पनीयाः ४०% भागाः पूर्वमेव सन्ति, यत्र निविदाप्रस्तावद्वारा अद्यतने ३५% भागः, पूर्वं धारितः ५% भागः च अस्ति एवं काकाओ HYBE इत्येतत् अतिक्रम्य SM Entertainment इत्यस्य बृहत्तमः भागधारकः अभवत् । (परिशीलयतु:)

अस्मिन् वर्षे मेमासे दक्षिणकोरियादेशस्य न्यासविरोधी एजेन्सी काकाओ इत्यस्य एस एम इन्टरटेन्मेण्ट् इत्यस्य अधिग्रहणस्य सशर्तरूपेण अनुमोदनं कृतवती ।


परन्तु काकाओ इत्यस्य पूर्वमुख्यनिवेशपदाधिकारी (CIO) Bae Jae-hyun इत्ययं गतवर्षस्य नवम्बरमासे एव अभियोजकैः गृहीतः । बे जे-ह्युन् अस्मिन् वर्षे मार्चमासे जमानतेन मुक्तः अभवत्, सम्प्रति न्यायालये न्यायाधीशः अस्ति। (परिशीलयतु:)

९ जुलै दिनाङ्के अभियोजकाः किम बम्-सू इत्यस्मै प्रश्नोत्तराय आहूतवन्तः । तदनन्तरं १७ जुलै दिनाङ्के अभियोजकाः पूंजीविपणनकानूनस्य उल्लङ्घनस्य कारणेन तस्य गिरफ्तारीपत्रं याचन्ते स्म ।गिरफ्तारीपत्रस्य समीक्षा २२ तमे दिनाङ्के निर्धारिता अस्ति।

एतेषां आरोपानाम् प्रतिक्रियारूपेण किम बम-सू इत्यनेन १८ दिनाङ्के सीए परिषदः प्रमुखसम्बद्धानां मुख्याधिकारिभिः सह आपत्कालीनसमूहसमागमः कृतः। सभायां सः अवदत् यत्, "यतो हि विषयः अद्यापि प्रचलति, अहं विस्तरेण व्याख्यातुं न शक्नोमि, परन्तु अस्मिन् समये मम विरुद्धं आरोपाः असत्याः सन्ति, सः अपि अवदत् यत्, "समूहस्य सदस्याः नवीनतायाः, कृत्रिमबुद्धेः च प्रबन्धनार्थं मिलित्वा कार्यं कृत्वा-" इति । based एतादृशस्य परिस्थितेः सम्मुखे दुर्भाग्यं भवति यतोहि अहं कदापि कस्यापि अवैधकार्यस्य निर्देशनं न कृतवान् वा अनुमोदितवान् वा।”


किम बम-सू इत्यनेन प्रतिभागिभ्यः आग्रहः कृतः यत् ते सुधारस्य जनस्य अपेक्षां पूरयितुं दक्षिणकोरियादेशस्य प्रमुखप्रौद्योगिकीकम्पनीनां रूपेण स्वदायित्वं निर्वहन्तु इति अधिकं परिश्रमं कुर्वन्तु। यद्यपि स्थितिः कठिना अस्ति तथापि सुधाराणां कृते जनस्य अपेक्षां पूरयितुं दक्षिणकोरियादेशस्य प्रमुखा प्रौद्योगिकीकम्पनीरूपेण स्वदायित्वं निर्वाहयितुम् अधिकं परिश्रमं कुर्मः इति सः अवदत्।

किम बम-सू इत्यस्य कानूनीदलेन अपि एकस्मिन् वक्तव्ये उक्तं यत्, "किम बम-सू इत्यनेन कदापि शेयर-अधिग्रहणसम्बद्धानि अवैधकार्याणि वा अनुमोदितानि वा न दत्तानि।

दक्षिणकोरियादेशस्य वित्तीयविपण्यं नियन्त्रयति इति पूंजीविपणनकानूनस्य उद्देश्यं निवेशकानां रक्षणं स्टॉक् हेरफेर इत्यादिभ्यः धोखाधड़ीपूर्णेभ्यः कार्येभ्यः अस्ति इति अवगम्यते अस्य अधिनियमस्य उल्लङ्घनं गम्भीरतापूर्वकं गृहीतं भविष्यति, तस्य परिणामेण कठोरदण्डः अपि भवितुम् अर्हति ।

यथा यथा कानूनी प्रक्रिया प्रचलति तथा तथा किम बम-सू इत्यस्य २२ जुलै दिनाङ्के गृहीतस्य वारण्टस्य समीक्षायाः परिणामाः निकटतया अवलोकिताः भविष्यन्ति। अस्य प्रकरणस्य प्रभावः काकाओ इत्यस्य विषये जनधारणा, निवेशकानां विश्वासः च प्रभावितः अस्ति ।

ज्ञातव्यं यत् जुलै-मासस्य १७ दिनाङ्के केचन कोरिया-माध्यमाः काकाओ-महोदयः सम्प्रति अस्ति इति अवदन्विक्रयणस्य योजनागेम डिविजन एण्ड इन्टरटेन्मेण्ट् डिविजन—अस्य अधिकांशः सहायककम्पनयः यथा काकाओ गेम्स्, काकाओ इन्टरटेन्मेण्ट्, एस एम इन्टरटेन्मेण्ट्, तथा काकाओ वीएक्स,एस एम इन्टरटेन्मेण्ट् सहित, अधिग्रहणकर्तृणां अन्वेषणं च आरब्धवान् अस्ति ।

एतेन ज्ञायते यत् कम्पनी अधिकानि संसाधनानि ऊर्जां च समर्पयिष्यतिमुख्यव्यापारे ध्यानं ददातु, अन्तर्जालसेवाक्षेत्रे स्वस्य प्रतिस्पर्धात्मकं लाभं अधिकं वर्धयितुं ।

आँकडानुसारं किम बम-सू इत्यस्य धनं मुख्यतया तस्य स्थापितायाः काकाओ-कम्पनीतः भवति । परन्तु यथा यथा काकाओ इत्यस्य शेयरमूल्यं न्यूनम् अभवत् तथा तथा तस्य शुद्धसम्पत्त्याः अपि महती संकुचनं जातम्, परन्तु सः अद्यापि वैश्विकसमृद्धसूचौ उच्चस्थाने अस्ति तथा च दक्षिणकोरियादेशे महती आर्थिकशक्तिः व्यापारप्रभावश्च अस्ति

परन्तु कथितायाः शेयरबजारस्य हेरफेरस्य घटनायाः कारणात् तस्य प्रतिष्ठायां, स्थितिः च गम्भीरः आघातः अभवत् । यदि दोषी भवति तर्हि सः घोरं अपराधदण्डं प्राप्नुयात्, स्वव्यापारसाम्राज्यं च कम्पयितुं शक्नोति ।



सङ्गीतस्य आरम्भः गीतकारात् भवति