समाचारं

किं अमेरिकादेशः चीनदेशं प्रति प्रकाशशिलालेखयन्त्राणां निर्यातस्य विषये नूतनानि प्रतिबन्धानि स्थापयितुं गच्छति?रिहे – अहं अनुसरणं न इच्छामि

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन जुलैमासस्य २१ दिनाङ्के समाचारः रूसी "हेराल्ड्" जालपुटे १८ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकीसर्वकारः चीनदेशं प्रति प्रकाशशिलालेखयन्त्राणां निर्यातस्य "अत्यन्तं तीव्रतमं" प्रतिबन्धं कार्यान्वितुं सम्भावनायाः अध्ययनं कुर्वन् अस्ति, एतत् कदमम् अमेरिकीसहयोगिनद्वयं सम्मिलितं भविष्यति यदि लिथोग्राफी-यन्त्रनिर्माणे विश्वस्य अग्रणीद्वयं - डच्-एएसएमएल-होल्डिङ्ग्, जापानस्य टोक्यो-इलेक्ट्रॉनिक्स् च - चीन-देशेन सह उन्नत-चिप्-निर्माणे सहकार्यं निरन्तरं कुर्वन्ति तर्हि अमेरिका-देशः नूतनानि प्रतिबन्धानि प्रवर्तयिष्यति |.

ब्लूमबर्ग् इत्यस्य अनुसारं नूतनप्रतिबन्धेषु प्रथमं चीनदेशाय विक्रियमाणानां उपकरणानां परिपालनं डच्-जापानी-कम्पनीद्वयेन भवति, ततः पूर्वं अमेरिका-देशः २०२२ तमस्य वर्षस्य अक्टोबर्-मासे चीनस्य लिथोग्राफी-यन्त्राणां विक्रय-प्रतिबन्धान् कठिनं करोति

ज्ञातव्यं यत् अमेरिकीराष्ट्रपतिनिर्वाचनात् पूर्वं चिप्-विषये अमेरिकी-अधिकारिभिः प्रकाशित-धमकीषु नेदरलैण्ड्-जापान-देशयोः वशं न कर्तुम् इच्छति |. अनामिकाः जापानी-अधिकारिणः उक्तवन्तः यत् जापान-देशः अमेरिका-देशस्य आवश्यकतानुसारं कार्यं कर्तुं न इच्छति । तस्मिन् एव काले अमेरिकीसर्वकारः आन्तरिककम्पनीनां दबावेन आगच्छति। एताः कम्पनयः मन्यन्ते यत् इदानीं चीनीयविपण्यस्य कृते श्वेतभवनेन प्रवर्तितानां उपायानां अनुपालनं कर्तव्यम् अस्ति।

जापानस्य टोक्यो इलेक्ट्रॉनिक्सनिगमस्य एएसएमएलस्य च कृते चीनस्य विपण्यं महत्त्वपूर्णम् अस्ति ।

मास्को अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः विशेषज्ञः व्लादिमीर् नेलिडोवः अवदत् यत् अमेरिकादेशेन सह सम्बन्धेषु अपि जापानदेशः प्रायः व्यावहारिकपद्धतिं स्वीकुर्वति, देशद्वयस्य एकतायाः उपरि स्वस्य आर्थिकहितं च स्थापयति १९८० तमे दशके अमेरिका-जापानयोः मध्ये वास्तविकं व्यापारयुद्धमपि प्रारब्धम् अस्य कारणं यत् अमेरिकनजनाः चिन्तिताः आसन् यत् स्वस्य वाहन-उद्योगः जापान-देशेन सह स्पर्धां कर्तुं न शक्नोति इति ।

नेलिडोवः अवदत् यत् अस्य कारणं अस्ति यत् जापानीराजनीत्यां व्यापारपक्षः महत्त्वपूर्णः खिलाडी इति दृश्यते, अतः सर्वकारस्य आर्थिकविभागः प्रायः विदेशमन्त्रालयात् भिन्नं वृत्तिम् गृह्णाति।

विशेषज्ञः निष्कर्षं गतवान् यत् दीर्घकालं यावत् अमेरिका-चीनयोः परस्परं सम्मुखीकरणं भवति चेत् जापानदेशः चीनेन सह सहकार्यं न्यूनीकरिष्यति, परन्तु अल्पकालीनरूपेण जापानदेशः अमेरिका-देशेन दबावेन अपि तत् न करिष्यति इति (लियू याङ्ग इत्यनेन संकलितम्)


टोक्यो इलेक्ट्रॉनिक्स कम्पनीयाः लोगो (Reuters file photo)