समाचारं

विशेषज्ञविश्लेषण丨माइक्रोसॉफ्ट तकनीकीविफलताघटनायाः दीर्घकालीनप्रभावस्य अग्रे मूल्याङ्कनस्य आवश्यकता वर्तते

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः : CCTV News Client

१९ तमे स्थानीयसमये . संयुक्तराज्ये Microsoft Corporation इत्यस्य स्वामित्वेन स्थापितानां केषाञ्चन अनुप्रयोगानाम् सेवानां च अभिगमनविलम्बः, कार्यात्मका अक्षमता अथवा "नीलपर्देषु" अनुभवः अभवत्, येन विश्वस्य अनेकदेशेषु परिवहनं, चिकित्सा, वित्तीय, मीडिया इत्यादयः उद्योगाः सामान्यतया कार्यं कर्तुं असमर्थाः अभवन्अद्यापि मरम्मतकार्यं प्रचलति . बृहत्-प्रमाणेन विच्छेदः माइक्रोसॉफ्ट-संस्थायाः सेवां प्रदातुं युक्तायाः सुरक्षाप्रौद्योगिकी-कम्पनीयाः Zhongdike-इत्यनेन विमोचितेन सॉफ्टवेयर-अद्यतनेन सह सम्बद्धः आसीत् ।

सम्प्रति Zhongdike इत्यनेन अधिकांशसेवानां पुनर्स्थापनार्थं Microsoft इत्यनेन सह सहकार्यं कृतम्, परन्तु जालसुरक्षाक्षेत्रे केचन विशेषज्ञाः मन्यन्ते यत् अस्याः घटनायाः दीर्घकालीनप्रभावस्य अद्यापि अधिकं मूल्याङ्कनं करणीयम् अस्ति तदतिरिक्तं विशेषज्ञाः मन्यन्ते यत् एषा घटना वैश्विक-अन्तर्जाल-अन्तर्निर्मित-संरचनायाः दुर्बलतां प्रकाशयति तथा च वैश्विक-सूचना-प्रौद्योगिकी-प्रणालीनां जटिलतायाः विषये, विभिन्नेषु क्षेत्रेषु संजाल-अन्तर्निर्मित-अन्तर्निर्मितस्य सम्भाव्य-जोखिमानां विषये च अस्माकं सतर्काः भवितुं आवश्यकम् अस्ति |.

सुरक्षासॉफ्टवेयरं प्रभावसंचरणशृङ्खलां निर्मातुं प्रचालनतन्त्रेण सह बद्धं भवति


चीनस्य अन्तर्जालसङ्घस्य उपाध्यक्षः फुक्सी थिङ्क् टैङ्कस्य निदेशकः च ली क्षियाओडोङ्गः : १. उपयोक्तृसॉफ्टवेयरप्रणालीनां सुरक्षां सुधारयितुम् सुरक्षासॉफ्टवेयरं प्रायः प्रचालनतन्त्रेण सह गभीरं बद्धं भवति अतः एकदा सुरक्षासॉफ्टवेयरस्य समस्या भवति तदा प्रायः उपयोक्तुः प्रचालनतन्त्रस्तरस्य विफलतां जनयिष्यति, येन उपयोक्ता भवति प्रणाली अनुपयोगी। अनेकाः विमानसेवाः प्रभाविताः अभवन् यतः विमानन, परिवहनं, वित्तम् इत्यादीनां सेवाक्षेत्राणां जालसुरक्षायाः आवश्यकताः तुल्यकालिकरूपेण अधिकाः सन्ति, ते स्वकीयानां उद्यमसेवाप्रणालीनां सुदृढीकरणाय, रक्षणाय च जालसुरक्षासॉफ्टवेयरप्रणालीनां पूर्णतया उपयोगं करिष्यन्ति अतः अद्यापि जनानां उत्पादनस्य जीवनस्य च उपरि अस्याः घटनायाः किञ्चित् प्रभावः आसीत् ।


केचन विशेषज्ञाः विश्लेषणं कृतवन्तः यत् झोङ्गदाई इत्यनेन अद्यतनं विमोचनात् पूर्वं पर्याप्तपरीक्षणं कर्तव्यं यत् तेषां स्थिरतां सुरक्षां च सुनिश्चितं भवति । केचन विशेषज्ञाः वदन्ति यत् सॉफ्टवेयर-अद्यतनस्य दुर्बलतायाः विषये उद्योगस्य दुर्बल-आपातकालीन-प्रतिक्रिया अपि अस्याः समस्यायाः समाधानं दीर्घकालं यावत् न अभवत् इति कारणेषु अन्यतमम् अस्ति वस्तुतः विपण्यां बहुसंख्याकाः सॉफ्टवेयर्-सञ्चिकाः एतादृशाः समस्याः अनुभवन्ति येषां उपयोगः अद्यतनीकरणानन्तरं सामान्यतया कर्तुं न शक्यते, परन्तु तेषु अधिकांशेषु महती हानिः न अभवत् एतस्याः समस्यायाः अनन्तरं सर्वाणि सॉफ्टवेयरकम्पनयः चेतावनीम् आदाय वैकल्पिकमरम्मतयोजनानि समये एव घोषयेयुः ।

समग्रः उद्योगः संयुक्तरूपेण जालसुरक्षाविषयेषु निबद्धः भवेत्


चीनस्य अन्तर्जालसङ्घस्य उपाध्यक्षः फुक्सी थिङ्क् टैङ्कस्य निदेशकः च ली क्षियाओडोङ्गः : १. प्रचालनतन्त्रस्य एव सुरक्षां कथं वर्धयितुं शक्यते इति अतीव महत्त्वपूर्णम् । अन्तिमेषु वर्षेषु प्रचालनतन्त्रस्तरस्य बहवः सुरक्षाविशेषताः एकीकृताः सन्ति, केचन सामान्यसुरक्षाविशेषताः पूर्वमेव उपलभ्यन्ते । परन्तु कदापि परिवर्तनशीलाः नवीनतां च प्राप्नुवन्ति इति केषाञ्चन सुरक्षाघटनानां निवारणं पर्याप्तं नास्ति । तदतिरिक्तं औद्योगिकशृङ्खलायां सॉफ्टवेयरप्रणालीनां नियन्त्रणं प्रबन्धनं च कथं करणीयम् येन प्रचालनतन्त्रे एव अधिकः प्रभावः न भवेत् इति प्रचालनतन्त्रस्य, सम्पूर्णस्य औद्योगिकशृङ्खलायाः, सम्पूर्णस्य उद्योगस्य च संयुक्तप्रयत्नस्य आवश्यकता वर्तते