समाचारं

२१५ मीटर् द्विमहलस्य भवनस्य विलासपूर्णं अलङ्कारं नास्ति, परन्तु सम्पूर्णे काष्ठसामग्रीभिः अलङ्कृतम् अस्ति ।

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

काष्ठगृहवातावरणं कियत् सुन्दरम् ? यदि भवान् अद्यापि संकोचम् अनुभवति तर्हि २१५ वर्गमीटर् व्यासस्य एतत् द्विमहलगृहं सर्वोत्तमव्याख्या अस्ति । सम्पूर्णं गृहं काष्ठमन्त्रिमण्डलैः, काष्ठपृष्ठभूमिभित्तिभिः च अलङ्कृतम् अस्ति यत् एतादृशे गृहे निवसितुं एतावत् आरामदायकं नास्ति



वासगृहस्य टीवी-भित्तिं पार्श्वफलकेन सह संयोजयितुं उत्तमः विकल्पः अस्ति । भित्तिस्थानस्य पार्श्वे एकं डिजाइनं कुर्वन्तु यत् टीवी-मन्त्रिमण्डलानि पाषाण-पट्टिकाभिः सह संयोजयति, येन इदं उत्तमं अधिकं स्थायित्वं च दृश्यते । भवन्तः निम्नमन्त्रिमण्डलानां पङ्क्तिं भण्डारणमेजरूपेण मुक्तं त्यक्तुं शक्नुवन्ति, यत्र भवन्तः उपसाधनं वा अन्ये लघुविविधवस्तूनि वा स्थापयितुं शक्नुवन्ति ।



परे पार्श्वे मुक्तभोजनस्य पाकशालायाः च स्थानं टीवी-भित्तिः बूथ-विस्तारार्थं उपयुज्यते, आयताकार-भोजन-मेजस्य च सह मिलित्वा परिवारस्य भोजनस्थानं प्रदातुं डिजाइनं कृतम् अस्ति तथा च एकस्मिन् पार्श्वे चलपीठिका अस्ति चेत् सम्पूर्णं भोजनस्थानं अतीव लचीलं सुलभं च भवति। पाकशालायां स्थानं न ग्रहीतुं शीतलकं प्रत्यक्षतया गल्ल्याः प्रति स्थापयित्वा अन्तः निर्मितं डिजाइनं कृतम् ।





अन्तः अधिकं गत्वा भवान् मुक्तपाकशालास्थानं प्राप्तुं शक्नोति यद्यपि स्थानं बहु विशालं नास्ति तथापि स्वतन्त्रं कार्यस्थानं निर्मातुं U-आकारस्य वाक्-इन् डिजाइनं निर्मातुं बार-काउण्टरस्य विस्तारार्थं अलमारियानां उपयोगः भवति चूल्हो, कलशः च प्रत्येकं पार्श्वे गृह्णाति अतः पाकं प्रक्षालनं च परस्परं स्वतन्त्रम् अस्ति । उपरि भित्तिमन्त्रिमण्डलस्य अन्तः भवन्तः रेन्ज हुड् गोपयितुं शक्नुवन्ति, ततः समग्रं स्थानं ताजातरं स्वच्छतरं च दृश्यते ।





सोपानस्य अधः भण्डारणार्थं अलमारियाः सन्ति वा ? अन्येषां गृहेषु उन्नत-निर्माणं दृष्ट्वा ५ वर्गमीटर्-परिमितं स्थानं आकस्मिक-तातामी-बालक्रीडाक्षेत्रे परिणमयित्वा ५ सेन्टिमीटर्-पर्यन्तं उन्नतं कृत्वा, तलभागं भण्डारणार्थं दराज-कोष्ठे परिणतुं शक्यते यदि भवद्भ्यः भण्डारणस्थानस्य अभावः न रोचते तर्हि एकेन शिलेन पक्षिद्वयं मारयितुं खिडक्याः पार्श्वे एकं वेष्टितं मन्त्रिमण्डलं निर्मातुम् अर्हति!





एकरसशुक्लभित्तिं मुक्त्वा काष्ठपृष्ठभूमिभित्तिं उपयुज्य शय्यागृहस्य अलङ्कारं कुर्वन्तु, यत् सुन्दरं दागप्रतिरोधी च भवति । किं शय्यायाः पार्श्वे मेजं योजयितुं अधिकं व्यावहारिकं न स्यात्?



कुटुम्बे द्वौ बालकौ स्तः, स्थानं च पर्याप्तं विशालं यत् द्विशय्याः पार्श्वे पार्श्वे स्थापिताः सन्ति, येन बालकानां मध्ये अन्तरक्रिया वर्धयितुं शक्यते मूलभूतप्रकाशं प्रदातुं शिरःशय्यायाः उपरि प्रकाशपट्टिका योजिता भवति ।





अध्ययनकक्षं शय्यागृहं च स्वतन्त्रतया पृथक्कृतम् अस्ति, तथा च खिडक्याः अधः द्वौ बालकौ एकत्र उपविश्य अध्ययनं कर्तुं शक्नुवन्ति, शिरसि प्रहारस्य चिन्ता न भवति सुरक्षितं व्यावहारिकं च।