समाचारं

आधिकारिकप्रतिक्रिया: "फुजियान् क्वान्झौ दलस्य सदस्यान् कार्यकर्तारश्च त्रीणि बालकानि प्राप्तुं आह्वयति"।

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम् : फुजियान् क्वान्झौ पार्टी सदस्यान् कार्यकर्तृभ्यः च त्रीणि बालकानि प्राप्तुं आह्वानं करोति? क्वान्झौ नगरस्वास्थ्य आयोगः प्रतिक्रियां ददाति)

अन्तर्जालमाध्यमेन ज्ञातं यत् क्वान्झौ, फूजियान् प्रान्ते दलस्य सदस्यान् कार्यकर्तारः च त्रीणि बालकानि प्राप्तुं आह्वयति चित्रे बालानाम् उत्पादाः दृश्यन्ते चित्रस्रोतः

Jiemian समाचार संवाददाता |
अन्तरफलक समाचार सम्पादक |

अद्यैव फुजियान्-प्रान्तस्य क्वान्झौ-नगरस्य संदिग्धजनसंख्यानीतिदस्तावेजस्य स्क्रीनशॉट् अन्तर्जालद्वारा प्रसारितः । दस्तावेजे मुख्यतया त्रिबालनीतेः कार्यान्वयनार्थं प्रासंगिककार्यव्यवस्थाः प्रदत्ताः सन्ति, अस्मिन् उल्लेखः अस्ति यत् "पक्षस्य सदस्याः कार्यकर्तारः च, सर्वेषु स्तरेषु अधिकारिणः, राज्यस्वामित्वयुक्ताः उद्यमाः, सार्वजनिकसंस्थाः च त्रयाणां कार्यान्वयनार्थं अग्रणीः भवेयुः" इति -बालनीतिः।" एतेन "वेषेण बलात्" प्रसवस्य विषये जनचिन्ता उत्पन्ना अस्ति। चिन्ता।

अस्य दस्तावेजस्य प्रामाणिकतायाः विषये जिमियन न्यूज इत्यनेन क्वान्झौ नगरस्वास्थ्यआयोगात् ज्ञातं यत् एतत् क्वान्झौ-नगरेण निर्गतं प्रजननसमर्थननीतिदस्तावेजम् अस्ति, परन्तु एतत् अद्यापि आन्तरिक-आग्रह-पदे अस्ति, अद्यापि सार्वजनिकं न कृतम्। कस्यचित् कर्मचारीणां प्रमादात् तत् अन्तर्जालद्वारा स्थापितं, येन उष्णविमर्शाः अभवन् । पश्चात् क्वान्झौ-नगरस्य प्रासंगिकविभागाः स्थितिम् आधारीकृत्य समये एव घोषणां कर्तुं शक्नुवन्ति ।


अन्तर्जालस्य प्रसारितदस्तावेजानां स्क्रीनशॉट्

क्वान्झोउ-नगरं फूजियान्-प्रान्तस्य दक्षिणपूर्वदिशि स्थितम् अस्ति, यत् पर्वतैः समुद्रैः च परितः अस्ति । फुजियान्-प्रान्ते अस्य आर्थिकपरिमाणं चिरकालात् अग्रणी अस्ति । २०२३ तमे वर्षे क्वान्झौ-नगरस्य सामान्यसार्वजनिकबजट-आयः कुलम् १०१.८४७ अरब-युआन्-रूप्यकाणि अभवत्, यत् १०.६% वृद्धिः अभवत्, प्रथमवारं १०० अरब-युआन्-रूप्यकाणां चिह्नं भङ्ग्य ऐतिहासिकं नूतनं स्तरं प्राप्तवान्

२०२३ तमे वर्षे क्वान्झौ-नगरस्य राष्ट्रिय-आर्थिक-सामाजिक-विकास-सांख्यिकीय-बुलेटिन-पत्रे ज्ञायते यत् २०२३ तमे वर्षे क्वान्झौ-नगरस्य स्थायीजनसंख्या ८.८८३ मिलियनं आसीत्, यत् पूर्ववर्षस्य अन्ते ४,००० जनानां वृद्धिः अभवत् तेषु नगरीयस्थायीजनसंख्या ६.२८८ मिलियनं आसीत्, यत् कुलजनसंख्यायाः ७०.७९% (स्थायिनिवासिनां नगरीकरणस्य दरः) आसीत्, यत् पूर्ववर्षस्य अन्ते ०.७५ प्रतिशताङ्कस्य वृद्धिः अभवत् वार्षिकजन्मदरः ७.४३‰, प्राकृतिकवृद्धिः च ०.११‰ आसीत् । वर्षस्य अन्ते पञ्जीकृतजनसंख्या ७.७५७ मिलियनं आसीत्, यत् पूर्ववर्षस्य अन्ते १८,७०० इत्येव वृद्धिः अभवत् ।

यदा चीनदेशेन २०२१ तमे वर्षे त्रिबालनीतिः कार्यान्वितः तदा आरभ्य त्रिबालनीतिं कार्यान्वितुं विशिष्टस्थानीयपरिपाटानां विषये बहु ध्यानं आकृष्टम् अस्ति । बालसंरक्षणसहायता, गृहक्रयणस्य छूटः, अवकाशपरिचर्या इत्यादयः विषयाः समये समये चर्चां जनयन्ति। अस्य प्रसारितदस्तावेजस्य सामग्रीयां जनसंख्यानीतिः तत्सम्बद्धं सेवाप्रबन्धनं च अन्तर्भवति अभिव्यक्तिमार्गात् न्याय्यं चेत् प्रजनननीतिनां अनुकूलनार्थं जनसंख्यायाः दीर्घकालीनसन्तुलितविकासं च प्रवर्धयितुं विभिन्नक्षेत्रैः जारीकृतानां प्रासंगिकदस्तावेजानां समीपे अस्ति प्रत्येकं कार्ये स्वास्थ्यायोगः, शिक्षाब्यूरो इत्यादयः उत्तरदायी-एककाः अपि स्पष्टीकृताः भवन्ति ।

दस्तावेजे २०३५ तमवर्षपर्यन्तं लक्ष्याणां उल्लेखः कृतः अस्ति, यत्र जनसंख्यायाः दीर्घकालीनसन्तुलितविकासं प्रवर्धयितुं नीति-नियामकव्यवस्थायां सुधारः, सेवाप्रबन्धनस्तरस्य सुधारः, मध्यमप्रजननस्तरस्य, जनसंख्यासंरचनायाः सुधारः, प्रसवपूर्वं प्रसवोत्तरं च परिचर्या, प्रारम्भिकबाल्यशिक्षा, सेवास्तरः च जनानां उत्तमजीवनस्य इच्छा जीवनस्य आवश्यकतानुसारं अनुकूलतां प्राप्तुं, पारिवारिकविकासक्षमतायां महत्त्वपूर्णतया सुधारं कर्तुं, जनानां समग्रविकासे महती प्रगतिः कर्तुं च।

मुख्यकार्यं मापनविभागे दस्तावेजे कार्यस्य मुख्यत्रयं पक्षं सूचीबद्धं भवति । प्रथमं त्रिबालजन्मनीतेः आयोजनं कार्यान्वयनञ्च द्वितीयं जन्मप्रतिबन्धस्य उपायान् रद्दीकर्तुं, यत्र सामाजिकसमर्थनशुल्कस्य उन्मूलनं च, नीतिदस्तावेजानां सामाजिकप्रतिबन्धपरिपाटानां च स्वच्छता, ये जनसंख्याविकासस्य स्थितिः अनुकूलाः न सन्ति तृतीयः जनसंख्यासेवाव्यवस्थायां सुधारः "एकः वृद्धः एकः बालकः च" "एकीकृतसमाधानं, जीवनचक्रं आच्छादयन्त्याः जनसंख्यासेवाव्यवस्थायाः स्थापनां सुधारणं च इत्यादि।

सामान्यतया एते उपायाः नवीनाः न सन्ति, परन्तु "त्रिबालनीतेः आयोजनं कार्यान्वयनञ्च" इति खण्डे दलस्य सदस्याः कार्यकर्तारः च त्रिबालनीतेः कार्यान्वयनार्थं अग्रणीः भवन्ति इति कथनेन केचन नेटिजनाः असहजतां अनुभवन्ति, तथा च... केचन जनाः चिन्तिताः सन्ति यत् एतत् बलात् प्रसवस्य वेषरूपेण विकसितं भविष्यति। १९८० तमे वर्षे सितम्बर्-मासस्य २५ दिनाङ्के चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या "मम देशे जनसंख्यावृद्धिं नियन्त्रयितुं समस्यायाः विषये सर्वेभ्यः साम्यवादीदलस्य सदस्येभ्यः साम्यवादीयुवालीगस्य सदस्येभ्यः च मुक्तपत्रं" जारीकृतम्, यत्र सर्वेषां दलस्य सदस्यानां साम्यवादीयुवानां आह्वानं कृतम् लीग सदस्याः कार्यकर्तारः च सक्रियरूपेण प्रतिक्रियां दातुं "दम्पत्योः केवलं एकं बालकं भवितुमर्हति", यत् चीनस्य इति गण्यते स्म परिवारनियोजनस्य व्यापककार्यन्वयनस्य महत्त्वपूर्णं प्रतीकम्।

जिमियन न्यूज इत्यनेन ज्ञातं यत् अन्यत्र अपि दस्तावेजेषु दलस्य सदस्यैः कार्यकर्तृभिः च अग्रणीः भवितुम् आवश्यकाः इति एतादृशाः वक्तव्याः दृश्यन्ते। उदाहरणार्थं नवम्बर २०२३ तमे वर्षे क्षियाङ्गतान्-नगरस्य युएटाङ्ग-मण्डले लुकौ-समुदायेन "'सौहार्दपूर्ण-समाज-व्यापक-त्रि-बाल'-नीति-प्रचार-कार्यस्य प्रचारार्थं बहुविध-उपायान् कर्तुं एकां सभां कृत्वा उक्तं यत्, "पक्षस्य सदस्यान् कार्यकर्तृन् च प्रचारं कर्तुं मार्गदर्शनं च कर्तुं आह्वयति , कार्यान्वयनस्य अग्रणीत्वं स्वीकुर्वन्तु, तथा च देशस्य नीतिं सचेतनतया कार्यान्वितुं प्रजनननीतेः अनुकूलनं कुर्वन्तु तथा च जनसंख्यायाः दीर्घकालीनसन्तुलितविकासं प्रवर्धयितुं सकारात्मकं योगदानं ददतु। " " .