समाचारं

गाजानगरे वायुप्रहारेन २५ वर्षीयायाः गर्भिणी मृता, तस्याः ९ मासस्य भ्रूणस्य उद्धारः अपि अभवत्

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

@CCTV News इत्यस्य अनुसारं १९ दिनाङ्के इजरायलसेना मध्यगाजापट्टिकायां शरणार्थीशिबिरे वायुप्रहारं कृतवती, यत्र बहवः जनाः मृताः, येषु २५ वर्षीयः गर्भवती महिला अपि आसीत्, या ९ मासस्य गर्भवती आसीत्तस्याः उदरस्थस्य शिशुस्य उद्धाराय वैद्याः आपत्कालीनशल्यक्रियाम् अकरोत्, अधुना शिशुः सुस्थितः अस्ति ।चिकित्सालयस्य प्रवक्ता अवदत् यत् चतुर्मासाभ्यः पूर्वं गर्भिणीयाः गृहे आक्रमणं जातम् आसीत् तथा च तस्मिन् समये तस्याः गृहे एकमात्रः जीवितः आसीत् "अधुना यदा शिशुस्य जीवनं आरब्धम् अस्ति तदा सः स्वमातरं त्यक्तवान् अस्ति।


स्रोत@cctvnews
कर्तव्यनिष्ठेसम्पादक गु ली
पाठकाः मित्राणि च प्रायः धक्कां त्यजन्ति
星标🌟“新京报”
नवीनतमं उष्णतमं च ट्वीट् वास्तविकसमये प्राप्नुवन्तु

यदि शक्यते तर्हि सम्पादके कुक्कुटपदानि योजयितुं अधः विज्ञापनं क्लिक् कुर्वन्तु↓↓↓