समाचारं

माइक्रोसॉफ्टस्य "नीलपर्दे घटना" वाहन-उद्योगं प्रभावितं करोति, मस्कः "सर्वं विलोपयन्तु" इति अवदत् ।

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिचयः - मस्कः सामाजिकमाध्यमेषु अवदत् यत् सर्वेभ्यः प्रणालीभ्यः Crowdstrike इत्येतत् विलोपितम् अस्ति।

(पाठः/सम्पादितः Zhou Shengming/Gao Xin)

रायटर् इत्यादीनां विदेशीयमाध्यमानां समाचारानुसारं संजालसुरक्षाकम्पनी CrowdStrike इत्यस्य असफलेन सॉफ्टवेयर-अद्यतनेन विश्वे असंख्य-माइक्रोसॉफ्ट-विण्डोज-सङ्गणक-प्रणालीनां दुर्घटना अभवत् प्रभाविताः सङ्गणकाः सर्वेऽपि नील-पर्दे प्रदर्शयन्ति स्म, अनुपयोगी च अभवन्

विमानसेवा, बङ्काः, माध्यमाः, वाहननिर्माणं च इत्यादयः बहवः उद्योगाः प्रभाविताः सन्ति ।


भारतस्य इन्दिरागान्धी अन्तर्राष्ट्रीयविमानस्थानके द वर्ज इत्यत्र “नीलपर्दे”

CrowdStrike CEO George Kurtz इत्यनेन 19 जुलाई दिनाङ्के सामाजिकमाध्यमेषु एकं वक्तव्यं प्रकाशितं यत् "CrowdStrike सक्रियरूपेण प्रभावितग्राहकैः सह विण्डोज होस्ट्-कृते सामग्री-अद्यतन-मध्ये आविष्कृतस्य दोषस्य समाधानार्थं कार्यं कुर्वन् अस्ति। Mac and Linux होस्ट् प्रभावितः नास्ति। एतत् क... सुरक्षाघटना अथवा जालप्रहारः विषयः चिह्नितः, पृथक्कृतः, निराकरणं च नियोजितम् अस्ति।"


विदेशेषु सामाजिकमाध्यमेषु “X”

माइक्रोसॉफ्ट-सङ्घस्य मुख्यकार्यकारी सत्या नडेल्ला अपि १९ जुलै दिनाङ्के सामाजिकमाध्यमेषु व्याख्यातवान् यत् – “वयं अस्य विषयस्य विषये अवगताः स्मः, ग्राहकानाम् कृते तेषां प्रणालीं सुरक्षिततया पुनः ऑनलाइन आनेतुं तकनीकीमार्गदर्शनं समर्थनं च प्रदातुं CrowdStrike इत्यनेन सह उद्योगस्य सर्वैः पक्षैः सह निकटतया कार्यं कुर्मः” इति


विदेशेषु सामाजिकमाध्यमेषु “X”

टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्कः २० जुलै दिनाङ्के अस्याः सामग्रीयाः अन्तर्गतं टिप्पणीं कृतवान् यत् "एतेन वाहन-आपूर्ति-शृङ्खलायां गम्भीरः प्रभावः अभवत् ।

अमेरिकीमाध्यमानां "Business Insider" इत्यस्य अनुसारं अमेरिकादेशस्य टेस्लाकारखानेषु बहुविधाः उत्पादनपङ्क्तयः बन्दं कर्तुं बाध्यन्ते स्म । एतेन प्रत्यक्षतया प्रभाविताः टेस्लाकारखाने गुरुवासरे रात्रौ पालिं कार्यं कुर्वन्तः श्रमिकाः आसन् इति कथ्यते। ऑस्टिन, टेक्सास, नेवाडा इत्यादिषु टेस्ला-संस्थायाः गीगा-कारखानानि केषाञ्चन श्रमिकाणां कार्यं पूर्वमेव त्यक्तुं दत्तवन्तः यतः केषुचित् कारखानेषु उपकरणानि त्रुटिं सूचयितुं आरब्धवन्तः ।

ततः टेस्ला शुक्रवासरे प्रातःकाले एकं ज्ञापनपत्रं प्रेषितवान्, यत्र कर्मचारिभ्यः सूचितं यत् कम्पनी "विण्डोज होस्ट्-विच्छेदेन" प्रभाविता अस्ति, येन सर्वर-लैपटॉप्-निर्माण-उपकरणयोः समस्याः अभवन्

२० जुलै दिनाङ्के मस्कः सामाजिकमाध्यमेषु अवदत् यत् "अधुना एव वयं सर्वेभ्यः प्रणालीभ्यः Crowdstrike इत्येतत् निष्कासितवन्तः, अतः तस्य परिनियोजनस्य आवश्यकता नास्ति" इति । परन्तु मस्कः टेस्ला-उपरि अस्य घटनायाः प्रभावस्य विषये, वर्तमान-उत्पादन-पङ्क्तौ पुनर्प्राप्तेः विषये च अधिकं विस्तरेण न अवदत् ।


विदेशेषु सामाजिकमाध्यमेषु “X”

तदतिरिक्तं रेनॉल्ट्-कम्पनी स्वस्य मौबेउज-दुबई-संयंत्रेषु उत्पादनं स्थगयितुं बाध्यतां प्राप्तवती यतः आपूर्तिकर्ताः तान्त्रिकदोषैः प्रभाविताः आसन् इति द जापान टाइम्स् इति वृत्तान्तः।

नीलपर्दे घटनायाः अनन्तरं १९ जुलै दिनाङ्के क्राउड्स्ट्राइकस्य अमेरिकी-शेयर-बजारः सत्रस्य समये १५% यावत् न्यूनीभूतः, समापनसमये अयं क्षयः संकुचितः, ११% न्यूनः, २०२२ तमे वर्षात् परं बृहत्तमः एकदिवसीयः पतनः, ३०४.९६ डॉलर-मूल्ये समाप्तः प्रति शेयर.


गूगलस्य पतनस्य कारणेन CrowdStrike इत्यस्य शेयर्स् डुबन्ति

सङ्गणकस्य विशालपक्षाघातस्य कारणं क्राउड्स्ट्राइक् इति संस्थायाः स्थापना २०११ तमे वर्षे अभवत्, तस्य मुख्यालयः अमेरिकादेशस्य टेक्सास्-देशस्य ऑस्टिन्-नगरे अस्ति । क्राउड्स्ट्राइक् १७० तः अधिकेषु देशेषु कार्यं करोति, जनवरीमासे ७,९०० तः अधिकाः कर्मचारीः आसन् । कम्पनीयाः उत्पादस्य "Falcon" इत्यस्य दुर्बलता एव दुर्घटनायाः मूलकारणं आसीत् । सार्वजनिकसूचनानुसारं "Falcon" एकः मञ्चः अस्ति यः बहुविधसुरक्षासमाधानानाम् एकीकरणाय मेघदृष्टिकोणस्य उपयोगं करोति, यत्र एण्टी-वायरसकार्यं, अन्त्यबिन्दुसंरक्षणं, खतरापरिचयः, वास्तविकसमयनिरीक्षणम् इत्यादयः सन्ति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।