समाचारं

राष्ट्रीयकार्बनबाजारस्य तृतीयवर्षगांठः丨चीनकार्बनबाजारस्य महाप्रबन्धकः झू गुओहुई: कार्बनबाजारविस्तारउद्योगः क्रमेण वर्धते, वित्तीयसंस्थाः अन्ये च प्रतिभागिनः लेनदेनविषयाश्च अपि वर्धयिष्यन्ति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

21 शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता ली देशांयुः गुओ जिओजी इत्यस्य प्रशिक्षुः जू जियायाङ्गः च वुहानतः वृत्तान्तं दत्तवन्तौ

२१ जुलै दिनाङ्के २०२४ तमे वर्षे चीनकार्बनबाजारसम्मेलनं वुहाननगरे आयोजितम्, कार्बन उत्सर्जनपञ्जीकरणं निपटनं च (वुहान) कम्पनी लिमिटेड् (अतः परं "चीनकार्बनबाजार" इति उच्यते) इत्यस्य महाप्रबन्धकः झू गुओहुई इत्यस्य साक्षात्कारः अनेकेषां कृते कृतः media including 21st Century Business Herald , राष्ट्रियकार्बनबाजारविस्तारस्य चतुर्णां विकासप्रवृत्तीनां विषये कार्बनबाजारस्य भाविविकासस्य च चुनौतीनां विषये चर्चां कृतवन्तः।

झू गुओहुई इत्यनेन दर्शितं यत् कार्बनविपण्यस्य निर्माणं क्रमिकरूपेण परिवर्तनस्य प्रक्रिया अस्ति, तस्य विकासप्रवृत्तयः चतुर्णां प्रमुखपक्षेषु सारांशतः वक्तुं शक्यन्ते सर्वप्रथमं देशस्य “१४ तमे पञ्चवर्षीययोजनायाः” सामरिकनियोजनस्य अनन्तरं अष्ट प्रमुखोद्योगाः कार्बनविपण्यव्यवस्थायां पूर्णतया एकीकृताः भविष्यन्ति, येन सूचयति यत् भविष्ये विपण्यक्षमतायाः महत्त्वपूर्णविस्तारः भविष्यति तथा च उद्योगस्य कवरेजस्य विस्तारः निरन्तरं भविष्यति। द्वितीयं, वर्तमानबाजारपरिवेषणं मुख्यतया विद्युत्-उद्योगे अधिक-उत्सर्जन-तीव्रता-युक्तानां कम्पनीनां कृते एव सीमितम् अस्ति तथापि, अनुपालन-निवेशकानां अन्यसंस्थानां च भविष्ये भागं ग्रहीतुं अनुमतिः भविष्यति भविष्ये भागिनानां अपि भागं ग्रहीतुं अनुमतिः भविष्यति। तृतीयम्, भविष्ये कार्बनमूल्येषु केचन उतार-चढावः भवितुम् अर्हन्ति । यदि कोटाविनियोगं अधिकं कठिनं भवति अथवा भविष्ये सशुल्कविनियोगतन्त्रं कार्यान्वितं भवति तर्हि कार्बनमूल्यानां निरन्तरं ऊर्ध्वगामिप्रवृत्तिः दृश्यते। अन्ते कार्बनविपण्ये अन्तर्राष्ट्रीयसहकार्यस्य मार्गस्य विस्तारः महत्त्वपूर्णः विषयः अभवत् । संवेदनशीलदत्तांशस्य असंवेदनशीलतां सुनिश्चित्य अन्तर्राष्ट्रीयसमुदायेन सह आदानप्रदानं सहकार्यं च कथं गभीरं कर्तव्यम् इति आधारेण भविष्ये गहनचिन्तनस्य योजनायाः च आवश्यकता वर्तते इति प्रमुखक्षेत्रं भविष्यति।

झू गुओहुई इत्यनेन कार्बनविपण्यस्य विस्तारस्य कार्बनवित्तविकासस्य च वर्तमानसज्जतायाः परिचयः कृतः । झू गुओहुई इत्यनेन उक्तं यत् प्रासंगिकविभागाः कार्बनबाजारस्य विस्तारं तदनन्तरं अनुपालनचक्रस्य उद्योगकोटायोजनां च सक्रियरूपेण प्रवर्धयन्ति कार्बनबाजारस्य विस्तारः नीतिव्यवस्थायाः सुधारः च पूर्णतया प्रचलति। सः परिचयं दत्तवान् यत् चीनकार्बन् सम्प्रति राष्ट्रियकार्बनविपण्यस्य कृते सॉफ्टवेयर-हार्डवेयर-सुविधानां श्रृङ्खलायाः निर्माणस्य प्रचारं कुर्वन् अस्ति, तत्सहकालं वित्तीयसंस्थाभिः सह गहन-डॉकिंग्-संशोधनं च कुर्वन् अस्ति, यस्य उद्देश्यं उन्नत-संशोधनं, अभिनवस्य सज्जतां च कर्तुं वर्तते कार्बनविपणनस्य विस्तारस्य अनन्तरं कार्बनवित्तस्य विकासः। उद्यमानाम् कृते झू गुओहुई इत्यनेन उद्यमानाम् स्वस्य क्षमतानिर्माणस्य सुदृढीकरणस्य महत्त्वं बोधितम्, तथा च उक्तं यत् भविष्ये चीनकार्बन डेङ्गः उद्यमानाम् कृते विशेषप्रशिक्षणं कर्तुं अनुकरणप्रणालीं अन्यकार्यं च विकसयिष्यति ये उद्यमानाम् सहायतायै विस्तारव्याप्तेः समाविष्टाः भविष्यन्ति शीघ्रं नूतननियमानां प्रबन्धनव्यवस्थायां च निपुणतां प्राप्तुं सुचारुसंक्रमणं प्रभावी सहभागिता च सुनिश्चिता भवति।

तस्मिन् एव काले झू गुओहुई इत्यनेन अपि उक्तं यत् विकासस्य सुरक्षायाश्च सन्तुलनं कार्बनविपण्यस्य भविष्यविकासाय अद्यापि प्रमुखा आव्हानं वर्तते। विकासदृष्ट्या अद्यापि केचन दृष्टिकोणाः सन्ति यत् कार्बनविपण्यं उद्यमानाम् विकासाय परिचालनदबावम् आनयति तथापि मानवकल्याणं सुनिश्चित्य वैश्विकजलवायुपरिवर्तनस्य प्रतिक्रियायाः तात्कालिक आवश्यकताभ्यः कार्बनविपणनस्य स्थापना अनिवार्यः कुञ्जी अस्ति सम्बन्ध। अतः कार्बनविपण्यस्य निर्माणं कथं प्रभावीरूपेण प्रवर्धयितुं शक्यते तथा च उद्यमानाम् विकासं सुनिश्चित्य द्वयोः मध्ये सामञ्जस्यपूर्णं सहजीवनं कथं प्राप्तुं शक्यते इति महत्त्वपूर्णः विषयः अस्ति यस्य तत्कालं समाधानस्य आवश्यकता वर्तते।

कार्बनविपण्ये अन्तर्राष्ट्रीयसहकार्यस्य प्रवर्धनस्य दृष्ट्या झू गुओहुई इत्यस्य मतं यत् चीनदेशः सम्प्रति अन्तर्राष्ट्रीयजलवायुपरिवर्तनविषयेषु प्रचण्डदबावस्य सामनां कुर्वन् अस्ति। सर्वाधिकं उत्सर्जनं कुर्वन् देशः इति नाम्ना चीनदेशः जलवायुपरिवर्तनस्य निवारणाय अन्तर्राष्ट्रीयसमुदायस्य बहवः अपेक्षाः आवश्यकताः च सम्मुखीभवन्ति । एषा वर्तमानस्थितिः अस्मान् भविष्ये कार्बनबाजारनिर्माणे अन्तर्राष्ट्रीयसहकार्ये च स्वस्य विकासस्य स्थितिनिर्धारणस्य सिद्धान्तानां च पालनम् कुर्वन् अन्तर्राष्ट्रीयदबावस्य सक्रियरूपेण प्रतिक्रियां दातुं अपेक्षते। कार्बनलेखामानकानां अन्यनियमानाञ्च विषये अन्तर्राष्ट्रीयसहमतेः निर्माणं प्रवर्धयितुं अपि महत्त्वपूर्णं कार्यम् अस्ति यस्य सामना चीनदेशेन कार्बनविपण्ये अन्तर्राष्ट्रीयसहकार्यस्य मार्गस्य अन्वेषणं करणीयम्।