समाचारं

झेङ्ग यान् मार्केट् पश्यति |.एकः शेयर्स् पार्श्वतः व्यापारं कुर्वन्ति, नीतिविवरणस्य प्रतीक्षां कुर्वन्ति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


ए-शेयरेषु अस्मिन् सप्ताहे उतार-चढावः अभवत्, एकीकृतः च अभवत्, प्रमुख-शेयर-सूचकाङ्काः पतनात् अधिकं वर्धिताः । शङ्घाई समग्रसूचकाङ्कः सम्पूर्णसप्ताहस्य कृते ०.३७% वर्धमानः २९८२.३१ अंकाः अभवत्; शङ्घाई विज्ञान-प्रौद्योगिकी-नवाचार-५० सूचकाङ्के सम्पूर्णसप्ताहस्य कृते ४.३३% वृद्धिः अभवत्, बीजिंग-प्रतिभूति-विनिमय-५० सूचकाङ्कः च ४.६१% वर्धितः ।

सोमवासरे राष्ट्रीयसांख्यिकीयब्यूरो जूनमासस्य अथवा द्वितीयत्रिमासिकस्य अनेकानाम् आर्थिकसूचकानाम् घोषणां कृतवान् तेषु जूनमासे उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः केवलं वर्षे वर्षे २.०% वर्धितः, अतः विपण्यभावना किञ्चित् दमितवती। मंगलवासरे केन्द्रीयबैङ्केन तरलतां विमोचयितुं स्वस्य कार्याणि वर्धितानि, तस्मिन् दिने ए-शेयराः उत्तमं प्रदर्शनं कृतवन्तः । बुधवासरे स्टॉकसूचकाङ्केषु अस्थिरः, सी-सॉ-प्रतिमानः च दर्शितः, यत्र बीजिंग-स्टॉक-एक्सचेंजः एव उच्छ्रितः, परन्तु शाङ्घाई-शेन्झेन्-समूह-सूचकाङ्कयोः पतनं जातम्। गुरुवासरे स्थितिः तस्य विपरीतम् एव आसीत्, शाङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः वृद्धिः अभवत्, बीजिंग-स्टॉक-एक्सचेंजस्य तु तीव्रः पतनम् अभवत् ।

शुक्रवासरे ए-शेयराः किञ्चित् न्यूनाः उद्घाटिताः, परन्तु तदनन्तरं प्रवृत्तिः बहु उत्तमः आसीत्, व्यापारस्य समाप्तिपर्यन्तं अधिकांशः प्रमुखः स्टॉक् सूचकाङ्कः रक्तवर्णः अभवत्, केवलं बीजिंग-स्टॉक-एक्सचेंजः किञ्चित् पतितः।

विगतसप्ताहद्वये ए-शेयरस्य प्रदर्शनात् न्याय्यं चेत्, भविष्ये ए-शेयरस्य समेकनप्रतिमानं निर्वाहयितुम् अपेक्षितं भवति, "स्थिरवृद्ध्या" सम्बद्धानां विशिष्टनीतिविवरणानां प्रकाशनानन्तरं ए- शेयर्स् इत्यस्य ऊर्ध्वगामिनी प्रवृत्तिः आरभ्यतुं अवसरः भवितुम् अर्हति . "वृद्धेः स्थिरीकरणस्य" दृष्ट्या अहं व्यक्तिगतरूपेण अनुभवामि यत् नीतयः सम्भवतः घरेलुमागधां उत्तेजितुं अधिकं केन्द्रीभवन्ति, निवेशकाः च अस्मिन् पक्षे ध्यानं ददति इति अनुशंसितम्।

वस्तुतः मम मते उपभोगं वर्धयितुं केवलं अल्पकालीन आपत्कालः न भवितुम् अर्हति, अपितु मौलिकसंरचनात्मकसुधाराः समाविष्टाः भवेयुः, अर्थात् अस्माभिः केनचित् प्रकारेण तन्त्रं स्थापनीयं यत् सकलराष्ट्रीयउत्पादस्य उपभोगस्य अनुपातः "स्थायिरूपेण" वर्धते इति सुनिश्चितं भवति .

निवेशकाः आगामिमासस्य एलपीआरव्याजदरेण आगामिसोमवासरे ध्यानं दातुम् इच्छन्ति यत् "अप्रत्याशितरूपेण" न्यूनता भविष्यति वा इति। यद्यपि पूर्ववर्तीनां अधिकांशः एलपीआर-व्याजदराणां अनुमानं एमएलएफ-व्याजदरेण आधारेण कर्तुं शक्यते तथापि केन्द्रीयबैङ्केन वास्तवतः व्याजदरनियन्त्रणसाधनयोः नवीनता कृता अस्ति, तथा च एतत् एलपीआरव्याजदरनिर्धारणं उत्तमं अवलोकनबिन्दुः भवितुम् अर्हति

निवेशे जोखिमाः सन्ति तथा च स्वतन्त्रनिर्णयः महत्त्वपूर्णः अस्ति

अयं लेखः केवलं सन्दर्भार्थम् अस्ति, क्रयणविक्रयणस्य आधारः न भवति स्वस्य जोखिमेन विपण्यां प्रविशतु ।

आवरणस्य चित्रस्य स्रोतः : दैनिक आर्थिकसमाचारस्य लियू गुओमेई इत्यस्य चित्रम् (दत्तांशमानचित्रम्)


अग्रे प्रेषयितुं, साझां कर्तुं, पसन्दं कर्तुं, समर्थनं च कर्तुं स्वागतम्