समाचारं

अपमानं आक्रमणं च !ट्रम्पः पूर्णतया अग्निना प्रज्वलितः अस्ति, हत्यायाः अनन्तरं तस्य प्रथमं प्रदर्शनम्

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः सन्दर्भवार्ता

२० जुलै दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं ट्रम्पः एकसप्ताहपूर्वं प्रायः हत्यायाः अनन्तरं २० दिनाङ्के प्रथमवारं प्रचारसभां कृतवान् । सः डेमोक्रेट्-पक्षस्य उपहासं कृत्वा पूर्वसदनसभापतिं नैन्सी पेलोसी इत्यस्याः तुलनां डेमोक्रेट्-पक्षस्य सदस्यस्य "कुक्कुर" इत्यनेन सह अकरोत् ।

समाचारानुसारम् अस्मिन् सप्ताहे पूर्वं संक्षेपेण राष्ट्रियएकतायाः आह्वानं कृत्वा ट्रम्पः स्वस्य सामान्यप्रचाररणनीतिषु पुनः आगतः - प्रतिद्वन्द्वीनां उपरि आक्रमणं कर्तुं अपमानजनकभाषायाः अपि आक्षेपार्हभाषायाः प्रयोगं कृत्वा आप्रवासनस्य, अर्थव्यवस्थायाः, निर्वाचनजालस्य च विषये वक्तव्यानां श्रृङ्खलां पुनः पुनः २० दिनाङ्के तस्य भाषणस्य मुख्यसामग्री।

ट्रम्पः प्रायः वर्तमानराष्ट्रपतिं जो बाइडेन्, डेमोक्रेट्-पक्षस्य, दुर्बलः इति उपहासं करोति । सः पेलोसी इत्यस्य अन्येषां वरिष्ठानां डेमोक्रेट्-दलस्य च व्यङ्ग्यं कृतवान् यत् ते बाइडेन् इत्यस्य पुनर्निर्वाचनप्रवाहं त्यक्तुं प्रेरयितुं प्रयतन्ते ।

ट्रम्पः डेमोक्रेट् पक्षस्य उपरि आक्रमणं कृतवान् यत् यदि बाइडेन् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं जित्वा सः बहिः कर्तुम् इच्छति इति।

"तेषां द्वे द्वे समस्याः सन्ति। प्रथमः क्रमाङ्कः, ते न जानन्ति यत् तेषां उम्मीदवारः कोऽस्ति" इति ट्रम्पः अवदत् यदा प्रेक्षकाः उपहासाः उद्भूताः। "अयं वयस्कः (बाइडेन्) मतं प्राप्तवान् अधुना ते तं दूरं धकेलितुं प्रयतन्ते।"

पेलोसी इत्यस्य विषये वदन् ट्रम्पः अवदत् यत् "सा तं श्वापदवत् आक्रमयति। सा शय्याकृमिवत् उन्मत्ता अस्ति।"