समाचारं

"बृहत् कजिन" इत्यस्य खिलाडयः प्रथमः क्रीडा उत्तरकथायाः अपेक्षया किमर्थं श्रेष्ठः इति कारणानां विषये उष्णतया चर्चां कुर्वन्ति: संगीतं, DLC

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेके रॉकस्टार-प्रशंसकाः "GTA6" इत्यस्य विमोचनार्थं उत्सुकतापूर्वकं प्रतीक्षन्ते, परन्तु अद्यापि बहवः खिलाडयः सन्ति ये स्टूडियोस्य अन्यां श्रृङ्खलां "Red Dead Redemption" इति विस्मर्तुं न शक्नुवन्ति

यद्यपि अधिकांशः खिलाडयः मन्यन्ते यत् "Red Dead Redemption 2" समग्रतया उत्तमम् अस्ति तथापि "Red Dead Redemption" समुदायस्य खिलाडयः अद्यैव चर्चां कृतवन्तः यत् प्रथमः क्रीडा केषुचित् पक्षेषु उत्तमं कृतवान्


अत्र केचन मुख्यविन्दवः सन्ति- १.

वातावरणं भावात्मकस्वरः च : प्रथमे क्रीडने अधिकं भयानकं एकान्तं च भावः निर्मितः, येन तस्य उत्तरकथायाः अपेक्षया अधिकं विशिष्टं वातावरणं प्राप्तम् ।

संगीतस्य उपयोगः : विशेषतः "So Far Away" इति, यस्य उपयोगः जॉन् मार्स्टन् इत्यस्य मेक्सिकोदेशस्य यात्रायाः समये अभवत् ।

"Undead" DLC: प्रथमस्य क्रीडायाः एतत् DLC सुस्वागतं जातम्, तस्य उत्तरकथायां च समानसामग्रीणां प्रयासः न कृतः ।

गेमप्ले विवरणम् : प्रथमे क्रीडायां "मिथ्यावादिनः पासा" इति लघुक्रीडा तथा च यूफोरिया भौतिकशास्त्रस्य इञ्जिनस्य उपयोगेन युद्धानुभवः विशेषतया खिलाडिभिः उल्लिखितः

युद्धस्य बन्दुकक्रीडायाः च अनुभवः : प्रथमे क्रीडने युद्धस्य बन्दुकक्रीडायाः च अनुभवः श्रेष्ठः भवति शस्त्रस्य स्थितिः, पात्रं खादितवान् वा इति चिन्तायाः आवश्यकता नास्ति।

समग्रतया यद्यपि रेड डेड् रिडेम्पशन २ अधिकं प्रशंसितम् अस्ति तथापि प्रथमः क्रीडा एतेषु पक्षेषु बहवः क्रीडकानां प्रेम्णः विजयं प्राप्तवान् ।