समाचारं

Xiaomi Redmi Display G Pro 27 मूल्यं सीमितसमयाय न्यूनीकृतम्, 1899 युआन्

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन 21 जुलाई दिनाङ्के ज्ञापितं यत् Xiaomi Redmi Display G Pro 27 इत्यस्य मूल्ये सीमितसमये 1,100 युआन् न्यूनता अस्ति, एतत् 2K (2560x1440) 180Hz गेमिंग स्क्रीन इत्यनेन सुसज्जितम् अस्ति, 1152 विभाजन MiniLED बैकलाइट् इत्यस्य उपयोगं करोति, तथा च 1000nits इत्यस्य शिखरप्रकाशः अस्ति .हस्ते मूल्यम् : १८९९ युआन्


Xiaomi इत्यस्य दावानुसारं Redmi G Pro 27 इत्यस्य... 1000nits शिखर कान्ति0.001nits इत्यस्य कृष्णबिन्दुप्रकाशेन सह,गतिशील विपरीत अनुपात 1,000,000:1, तथा च नूतनेन स्वविकसितेन गतिशीलेन पृष्ठप्रकाशकार्येण सुसज्जितम्, यत् भिन्न-भिन्न-उपयोग-परिदृश्यानां कृते चयनार्थं चत्वारि प्रकाश-नियन्त्रण-विधानानि प्रदाति ।


कार्यक्षमतायाः दृष्ट्या Redmi G Pro 27 इत्यस्य उपयोगः क 2K 180Hz द्रुत IPS पैनल, FreeSync प्रौद्योगिकी समर्थयति, तथा च OD चालू कृत्वा 1ms इत्यस्य GTG ग्रेस्केल प्रतिक्रियासमयं प्राप्तुं शक्नोति ।


प्रदर्शने QD क्वाण्टम् डॉट् प्रौद्योगिक्याः अपि उपयोगः भवति यत् 100% sRGB, 99% DCI-P3, 97% Adobe RGB इत्येतयोः वर्णपरिधिकवरेजं प्राप्तुं शक्नोति ।रङ्गगहनता १०बिट् (८बिट्+FRC) २., ΔE<2 वर्णसटीकतायाः दृष्ट्या ।


Redmi प्रदर्शनं G Pro 27 त्रिपक्षीयं संकीर्णं बेजल डिजाइनं स्वीकुर्वति, OSD मेनू नियन्त्रयितुं जॉयस्टिकस्य उपयोगं करोति, गोलाकारः RGB बैकलाइट् प्रभावः अस्ति, तथा च DP1.4 अन्तरफलकद्वयेन, HDMI 2.0 अन्तरफलकद्वयेन, ऑडियो आउटपुट् अन्तरफलकेन च सुसज्जितम् अस्ति .


तदतिरिक्तं, Redmi G Pro 27 अपि उत्थापन-घूर्णन-स्टैण्ड्-सहितं मानकरूपेण आगच्छति तथा च VESA-भित्ति-माउण्टिङ्ग्-समर्थनं करोति, अस्य भारः प्रायः 6.8kg अस्ति, 65W-विद्युत्-आपूर्ति-द्वारा चालितः अस्ति, तथा च 3-वर्षीय-मूल-कारखान-वारण्टी-प्रदानं करोति

IT Home पैरामीटर् सारणीं निम्नलिखितरूपेण संलग्नं करोति ।