समाचारं

अन्यत् सामयिकं कोरियादेशस्य चलच्चित्रम्, रोमाञ्चकारी

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अस्य लेखस्य लेखकः योगदानदाता अस्ति@ मेदः एतावत् स्थूलः यत् चलचित्रं हसितुं न अपितु चलचित्रं द्रष्टुं श्रेयस्करम्

सीमां भङ्गयन्तः मानवस्वभावस्य सम्मुखीभवन्ति च कथाविषयैः सह अपराधचलच्चित्रं कोरियादेशस्य चलच्चित्रेषु सर्वाधिकं दृष्टिगोचरं हस्ताक्षरं जातम् ।

चतुर्वर्षपूर्वं "परासाइट्" इत्यनेन कान्स्-आस्कर-पुरस्काराः प्राप्ताः ततः परं कोरिया-देशस्य अपराध-चलच्चित्रेषु २.०-युगस्य आरम्भः अभवत्, यत्र विविधाः उपन्यासाः, रोमाञ्चकारी-कथाः च प्रेक्षकाणां एड्रेनालिनं निरन्तरं उत्तेजयन्ति स्म

अद्यतनतया प्रदर्शितेन नूतनेन न्यूनबजटेन चलच्चित्रेण पुनः तनावः, उत्थान-अवस्था, बहुविपर्यय-अपराध-सस्पेन्स-वातावरणं च निर्मितम्, अप्रत्याशितम् अन्धकार-अश्व-चलच्चित्रं जातम्


अस्मिन् सप्ताहान्ते आगत्य "She's Dead" इति चलच्चित्रं पश्यन्तु, यस्य शीर्षकं प्रत्यक्षतया कथायाः मूलं वदति।


यद्यपि शीर्षकं "सा" इति निर्दिशति तथापि चलच्चित्रं पुरुषस्य दृष्ट्या आरभ्यते-

चिण्ट् एकः अचलसम्पत्-विक्रेता अस्ति यः स्वकार्यं प्रेम्णा अन्तःकरणीयः च अस्ति, अनेकेषां ग्राहकानाम् विश्वासं च प्राप्तवान् । तथापि पृथिव्यां प्रतीयमानस्य विश्वसनीयस्य च व्यक्तित्वस्य अधः चिन्तस्य कृष्णवर्णाः विकृष्यमाणाः च विचित्रताः निगूढाः सन्ति ।


सः ग्राहकैः न्यस्तानां कुञ्जीनां उपयोगं कृत्वा अन्येषां गृहेषु प्रविश्य तेषां जीवने दृष्टिपातं कर्तुं रोचते। चिन्ट् केवलं चोरीं कर्तुं रिक्तगृहेषु न भिदति यदा प्रत्येकं सः स्वगृहे अत्यन्तं अगोचरं लघु वस्तु अपहृत्य स्वस्य गुप्तचर्यायाः इच्छायाः सान्त्वनाय स्वस्य गुप्त "सङ्ग्रहालये" संग्रहयति।


चिन्तस्य नूतनं लक्ष्यं सूरा नामकः अन्तर्जालस्य प्रसिद्धः अस्ति । सामाजिकमाध्यमेषु सूरा न केवलं सुन्दरी समृद्धा च अस्ति, अपितु पालनीयः, दानार्थं च समर्पिता अस्ति, अतः सा बहुसंख्याकाः प्रशंसकाः प्राप्तवन्तः।

विगतमासेषु चिण्ट् क्रमेण ऑनलाइन-मानव-मांस-अन्वेषणात् अफलाइन-अनुसन्धानं यावत् विस्तारितः अस्ति सः सुरायाः द्वारे गुप्तशब्द-तालस्य व्याख्यां कर्तुं प्रयतितवान्, परन्तु पुनः पुनः प्रयासं कृत्वा असफलः अभवत् ।


यदा एव झेङ्गटाई एतस्य विषये चिन्तितः आसीत् तदा एव सूरा द्वारं प्रति आगन्तुं पहलं कृतवती । सा यत्र चिन्तः कार्यं करोति स्म तत्र स्थावरजङ्गमसंस्थायाः समीपम् आगत्य गृहं भाडेन स्वीकृत्य स्वस्य गृहस्य कुञ्जीपत्रं चिन्तं प्रति न्यस्तवती ।

झेङ्गटाई इत्यस्य इष्टं प्राप्तुं भावः आस्वादयितुं समयः प्राप्तुं पूर्वं सः एकस्मिन् विचित्रे हत्याप्रकरणे सम्बद्धः आसीत् ।

यदा झेङ्गटाई पुनः गुप्तरूपेण सुरायाः गृहं प्रविष्टवान् तदा सः अकस्मात् गृहे रक्तकुण्डे सुरां मृतं दृष्टवान् । झेङ्गटाई आतङ्कितः सन् पलायितवान्, परन्तु शान्तः भूत्वा सः शीघ्रमेव ग्राहकेन सह प्रत्यागतवान् यः गृहं भाडेन ग्रहीतुं रुचिं लभते स्म, यत् सः स्वस्य कृते एलिबि-प्रदानं कर्तुं शक्नोति स्म


परन्तु यदा झेङ्गटाई पुनः सुरायाः गृहं प्रत्यागतवान् तदा सः अवलोकितवान् यत् अत्र हत्यायाः लेशः नास्ति, स्वामिना सूरा अपि कृशवायुतः अन्तर्धानं जातः

स्वस्य रहस्यं गोपयितुं, हत्यायाः विच्छेदं कर्तुं च चिन्तितः पुलिसं न आहूतवान् । परन्तु अचिरेण एव एकः रहस्यमयः अन्तःस्थः उपरि आगत्य चिन्तं गुप्तरूपेण तर्जितवान् । यथा यथा पुलिस हस्तक्षेपं करोति तथा तथा अधिकाधिकं प्रमाणं चिन्तं हत्यारा इति दर्शयति...


अधिकांश-अपराध-चलच्चित्रेषु परिवेशेषु दृश्य-वादस्य अवहेलित-व्यवहारः सर्वदा हत्या-यौन-अत्याचार-आदिषु दुष्ट-अपराधेषु पूर्वाभ्यासरूपेण गण्यते, दृश्य-दर्शकाः च प्रायः अत्यन्तं विकृत-मनोविज्ञान-युक्ताः खतरनाकाः जनाः इति चित्रिताः भवन्ति

"She's Dead" एकं प्रति-दिनचर्याम् अभिनयति, एकस्य दृश्यदर्शिकस्य प्रथमदृष्ट्या पुनः एतत् परीक्षते ।

चिन्तस्य विविधाः व्यवहाराः दुर्भावनापूर्णाः न दृश्यन्ते, तदतिरिक्तं सः कदाचित् स्वामिनः गृहकार्यं कर्तुं साहाय्यं करोति । एतदतिरिक्तं चिन्तः अत्यन्तं सामान्यं कार्यं कृतवान्, एतत् दृश्यव्यवहारं युक्तियुक्तं शौकं इव अपि प्रतीयते स्म ।


चिन्ताई इत्यस्य व्यवहारस्य उपरिष्टात् आलोचनां न करोति प्रथमार्धे तस्य दृष्ट्या अस्य व्यवहारस्य कलारूपे अपि लीलापूर्वकं श्वेतवर्णं करोति ।

यावत् चिन्तः स्वस्य अहानिकारकप्रतीतस्य "लघु दुष्टस्य" कारणात् शाश्वतस्य "बृहत् दुष्टस्य" भंवरस्य अन्तः आकृष्टः न अभवत् तावत् एव कथा यथार्थतया दृश्यदर्शनस्य व्यङ्ग्यस्य निन्दायाः च पराकाष्ठां प्राप्तवती


दृश्यदर्शनं सर्वेषां हृदयस्य अन्धकारे प्रच्छन्नः पशुः भवेत्। कोरिया-समाजस्य अयं पशुः मनमाने जनस्य गोपनीयतायां आक्रमणं करोति । २०२० तमे वर्षे "हाउस एन्" इति भयानकघटना उजागरिता, यत्र २६०,००० यावत् अधःप्रवाहक्रेतारः आसन् ।

अस्मिन् वर्धमानप्रचलित-आपराधिक-उद्योग-शृङ्खले दृश्य-वादः केवलं मूलभूततमः कडिः एव अस्ति, अस्य उपरि असंख्य-यौन-व्यापाराः, यौन-अपराधाः च उद्भूताः, येषु न केवलं हिंसा, दुर्व्यवहारः, कारावासः च सन्ति, अपितु शैतानस्य नखाः अपि सन्ति नाबालिकानां कृते बहिः।


दृश्यकामस्य कार्निवलः सर्वदा पापेन सह न सम्बद्धः यथा फ्रायड् उक्तवान्, अहङ्कारस्य एकः आवेगः अस्ति यस्य शुभाशुभयोः भेदः नास्ति। आधुनिकसमाजः एतस्य सहजस्य इच्छायाः लाभं गृहीत्वा सामाजिकमाध्यमाः, ऑनलाइन लाइव प्रसारणं, रियलिटी शो इत्यादीनां मनोरञ्जनस्थानानां निर्माणं कृतवान् ।

चलचित्रस्य अन्यः नायिका सौरा अन्तर्जाल-प्रसिद्धारूपेण बहु ध्यानं प्राप्तवती अस्ति यतोहि तस्याः व्यक्तिगतजीवनस्य अनारक्षितप्रतीतस्य प्रदर्शनं जनस्य झलकस्य इच्छां पूरयति सूरः चिन्तस्य नियन्त्रणसमूहस्य निर्माणं करोति पूर्वः स्वस्य जीवनं दर्शयति, उदघाटयति च, उत्तरः तु अन्येषां जीवनं खनति, निरीक्षते च ।


यदा झेङ्गताई पर्दां पारं कृत्वा सूरायाः निवासस्थाने प्रवेशं कृत्वा वास्तविकं तस्याः अवगमनं कर्तुं प्रयत्नं कृतवान् तदा सः क्रमेण आविष्कृतवान् यत् सूरा अन्तर्जालस्य उपरि स्थापितः सम्यक् व्यक्तित्वः छिद्रैः, लूपहोल्-भिः च परिपूर्णः अस्ति

सुला लघुपशूनां उद्धारविषये अधिकांशं सामग्रीं सामाजिकमाध्यमेषु प्रकाशयति। परन्तु अत्यन्तं प्रार्थितस्य वार्तायां पृष्ठतः सत्यं यत् सा यातायातस्य लाभाय, दानस्य धोखाधड़ीयाः च कृते बहवः मूलतः स्वस्थाः आवारा बिडालाः श्वाः च आहताः, अक्षमाः च अकरोत्

सामग्रीप्रकाशनस्य अनन्तरं सु ला निर्दयतापूर्वकं एतान् अल्पान् प्राणान् मारितवान् येषां उपयोगमूल्यं नासीत् । चिन्तस्य च अन्वेषणेन सह एते क्रूरतायाः, पशूनां वधस्य च प्रदर्शनाः केवलं सूरस्य यथार्थमुखस्य हिमशैलस्य अग्रभागः एव सन्ति।


"रूम एन" संस्थायाः सदस्यानां इव सुला अपि एकः अपराधी अस्ति यः स्वस्य लाभाय प्रामाणिकतायाः भेदः कठिनः भवति इति ऑनलाइन-जगत् उपयुज्यते झेङ्गटाई-सोरा-योः युद्धं अधिकं विवर्तैः परिपूर्णं भवति, सर्वे खलनायकाः हिंसायाः सह हिंसायाः विरुद्धं युद्धं कुर्वन्ति ।


"शूटिंग् कर्तुं साहसं कुर्वन्तु अभिनयस्य साहसं च" इति रचनात्मका अवधारणा एकदा कोरिया-अपराध-चलच्चित्रेषु विशालं घरेलु-विदेशीय-विपण्यं निर्मितवती अन्तिमेषु वर्षेषु अस्याः विशाल-विधायाः उपविभागः नूतनः सृजनात्मकः प्रवृत्तिः अभवत्, यत्र गुण्डा-चलच्चित्रं, प्रतिशोध-चलच्चित्रं, च सन्ति । political films, etc. Thrillers... अधिकपरिपक्वाः उपविधाः बक्स् आफिसं धारयन्ति।

"She's Dead" अपराधचलच्चित्रवर्गस्य सामाजिकविषये अन्तर्भवति, "The Crucible" इति अत्यन्तं प्रशंसितं कृतिम् अस्याः उपविधायाः अग्रणी इति वक्तुं शक्यते


यथा यथा कोरिया-समाजस्य द्वन्द्वाः तीव्रताम् अवाप्नुवन्ति तथा तथा सामाजिक-विषयाणां गहनतया अन्वेषणं कुर्वन्ति एते चलच्चित्राः स्वस्य निर्माण-प्रक्रियायां अपराध-चलच्चित्रस्य शास्त्रीय-प्रतिमानाः अपि समाविष्टाः यथा समृद्धतर-सस्पेन्स-कथाः, कथानक-विपर्ययः च, येन The work has अधिकं बक्स् आफिस आकर्षणम्।


"द्वार ताला" २.

"She's Dead" इत्यत्र जङ्ग ताए तथा सो रा इत्येतयोः विपरीतदृष्टिकोणात् अवैधप्रवेशस्य, संजालसुरक्षाविषयाणां च अन्वेषणं कृतम् अस्ति । "लॉक", "लक्ष्य", "यद्यपि अहं केवलं मम दूरभाषं नष्टवान्" इत्यादीनि चलच्चित्रेषु सर्वेषु अवैध-स्टॉकिंग्, अवैध-प्रवेशयोः विषये अतीव विविधाः चर्चाः सन्ति ।


"राष्ट्रीय मृत्युदण्ड मतदान"।

"साइबर सेना" इत्यादीनि अद्यतनतराणि कार्याणि, कोरियादेशस्य नाटकं "राष्ट्रीयमृत्युदण्डमतदानम्" च ऑनलाइन-जगति सम्भाव्य-खतराणां प्रति ध्यानं प्रेषितवन्तः, येन प्रेक्षकाः साइबर-अन्तरिक्षे नैतिक-कानूनी-सीमानां विषये चिन्तनं कर्तुं प्रेरिताः सन्ति

यद्यपि "She's Dead" इति चलच्चित्रस्य अन्ते सर्वेषां अपराधानां न्यायाधीशस्य दण्डस्य च समाप्तिः भवति तथापि एतेषां जटिलसामाजिकसमस्यानां वास्तविकसमाधानार्थं अद्यापि अधिकं चिन्तनस्य, परिश्रमस्य च आवश्यकता वर्तते


नोटः- अस्मिन् लेखे केचन चित्राणि Douban तथा Internet इत्यस्मात् आगतानि यदि किमपि उल्लङ्घनं भवति तर्हि कृपया अस्माभिः सह सम्पर्कं कुर्वन्तु।