समाचारं

वासगृहे काफीमेजं स्थापयितुं न लोकप्रियम् अधुना विदेशेषु एतत् न केवलं सुन्दरं अपितु व्यावहारिकम् अपि अस्ति ।

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फर्निचरक्रयणकाले सोफाः, कॉफीमेजः च प्रायः वासगृहे मानकविशेषताः इति गण्यन्ते, तेषां मेलनं च सामान्या प्रथा इव दृश्यते काफीमेजं विना एकः सोफा प्रायः भ्रान्तिकः भवति । पारम्परिकः अलङ्कारः अधिकतया एतस्य दृष्टिकोणस्य अनुसरणं करोति परन्तु यथा यथा कालः परिवर्तते तथा तथा अलङ्कारस्य अवधारणाः अधिकाधिकं विविधाः अभवन्, व्यक्तिगतीकरणस्य अन्वेषणं च अधिकाधिकं लोकप्रियं जातम् । अतः काफीमेजस्य परित्यागः करणीयः वा इति नूतनः विषयः अभवत् । केषाञ्चन जनानां कृते वासगृहस्य कृते काफीमेजः आवश्यकः नास्ति, तत् शून्यं, असहजं च अनुभूयते; वस्तुतः अन्येषां अलङ्कारविन्यासानां अन्वेषणं साधु विचारः यत् व्यावहारिकतां सौन्दर्यं च प्राप्तुं शक्नोति ।



अद्यत्वे विपण्यां विविधाः उत्पादाः सन्ति, ते च अधिकतया स्पष्टतया वर्गीकृताः सन्ति । तेषु काष्ठानि पारदर्शीनि च काफीमेजः विशेषतया लोकप्रियाः सन्ति । यद्यपि पारदर्शी काफीमेजः सुन्दरः अस्ति तथापि तस्य दोषाः सन्ति : सामग्री भंगुरः अस्ति, अप्रमादेन स्पर्शेन सहजतया क्षतिग्रस्तः च भवति । तथापि स्फटिकवत् स्पष्टं अद्यापि सर्वेषां अनुकूलम् अस्ति । परन्तु काचस्य काफीमेजस्य भारक्षमता सीमितं भवति, गुरुवस्तूनि स्थापयितुं कठिनं भवति, अस्य उपयोगः केवलं वासगृहे अलङ्कारार्थं भवति, तस्य व्यावहारिकता अपि दुर्बलं भवति, येन बहवः जनाः कष्टं प्राप्नुवन्ति



पारदर्शककॉफीमेजस्य तुलने काष्ठकफीमेजः ठोसगुणवत्तायाः कृते प्रसिद्धाः सन्ति, गुणवत्तायाः च अधिकविश्वसनीयाः सन्ति । परन्तु इदं गुरुं भवति, तस्य चालनार्थं बहु परिश्रमस्य आवश्यकता भवति, तस्य रूपं च अन्येषां काफीमेजानां इव भव्यं न भवेत् । तदतिरिक्तं केचन गृहसज्जाशैल्याः काष्ठकफीमेजैः सह मिश्रणं कर्तुं कठिनम् अस्ति । अस्य कारणात् भिन्न-भिन्न-आवश्यकतानां पूर्तये विकल्पानां अन्वेषणं बुद्धिमान् ।



अधुना बहवः परिवाराः काफीमेजस्य उपरि कालीनम् अस्थापयन्ति, येन न केवलं स्थानं पूरयति अपितु जीवने मजा अपि वर्धते । कालीनस्य उपरि, एतत् विश्रामं कर्तुं, चलचित्रं द्रष्टुं च उपयुक्तं भवति, मातापितृणां बालकानां च एकत्र क्रीडनस्य, विनोदस्य च समयं वर्धयति । तत्सह, कालीनः तलम् उष्णं करोति, यत् विशेषतया बालकानां कृते उपयुक्तम् अस्ति, अयं अस्खलितः उष्णः च अस्ति, तथा च स्वस्थः विकल्पः अस्ति । कालीनस्य लोकप्रियता स्पष्टा अस्ति । अतः यदि भवतः गृहे काफीमेजस्य आवश्यकता नास्ति तर्हि कालीनः प्रयासयोग्यः विकल्पः अस्ति ।



यदि एकेन कालीनेन कक्षः किञ्चित् एकरसः भवति तर्हि किनारेषु परितः लघुमन्त्रिमण्डलानि विन्यस्तुं साधु भविष्यति । एतादृशः मन्त्रिमण्डलः न केवलं स्थानं पूरयति, अपितु सुविधाजनकं भण्डारणं अपि प्रदाति, विविधानि क्रमेण स्थापयति । अस्य संकुचितः आकारः कक्षं जनसङ्ख्यायुक्तं न अनुभवति, परन्तु वासगृहे सौन्दर्यं योजयति । एषा व्यवस्था विशेषतया प्रचुरस्थानयुक्तानां कुटुम्बानां कृते विचारणीया अस्ति ।



अलङ्कारकाले सृजनात्मकाः भवन्तु, रूढिवादेषु एव सीमिताः मा भवन्तु । भवतः कल्पनायाः उपयोगं कुर्वन्तु तथा च स्वस्य व्यक्तिगतसज्जनपद्धतीनां अन्वेषणं कुर्वन्तु येन भवतः गृहस्थानं भवतः व्यक्तित्वं दर्शयति।

चित्रस्रोतजालम् : उल्लङ्घनसम्पर्कः विलोपितः भविष्यति