समाचारं

ट्रम्पस्य पूर्वः व्हाइट हाउस् वैद्यः : गोली तस्य शिरःतः ०.६३५ सेन्टिमीटर् तः न्यूना आसीत्, अतः २ सेन्टिमीटर् विस्तृतः व्रणः जातः

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीएनएन-पत्रिकायाः ​​अनुसारं २० तमे स्थानीयसमये व्हाइट हाउसस्य पूर्ववैद्यः रोनी जैक्सन् इत्यनेन उक्तं यत् १३ तमे दिनाङ्के पेन्सिल्वेनिया-प्रचारसभायाः गोलीकाण्डस्य समये ट्रम्पस्य दक्षिणकर्णे गोलिकापातः अभवत्, तस्य शिरःतः गोली अपि दूरं नासीत् इञ्चस्य चतुर्थांशात् (०.६३५ से.मी.) अपेक्षया ।

ट्रम्प-ओबामा-योः वैद्यरूपेण कार्यं कृतवान् जैक्सन् गोलीकाण्डस्य रात्रौ एव ट्रम्पेन सह अस्ति, तस्य स्थितिं मूल्याङ्कयन् प्रतिदिनं तस्य व्रणस्य चिकित्सां च करोति

जैक्सन् इत्यनेन २० दिनाङ्के विज्ञप्तौ उक्तं यत् ट्रम्पस्य दक्षिणकर्णे गोलिकापातः अभवत्, गोली तस्य शिरःतः चतुर्थांश इञ्च् (०.६३५ से.मी.) इत्यस्मात् न्यूना आसीत्, व्रणः च प्रायः चतुर्थांशत्रयस्य इञ्च् (१.९०५ से.मी.) आसीत् । विस्तृतं प्रारम्भे "महत्त्वपूर्णं" रक्तस्रावः, शोफः च आसीत् तथा च व्रणस्य कृते सिलेन्थस्य आवश्यकता नासीत् ।

वक्तव्ये ज्ञातं यत् व्रणस्य शोफः शान्तः, चिकित्सां च आरब्धः, परन्तु कर्णे रक्तवाहिनीनां सान्द्रतायाः कारणेन अद्यापि "अन्तरेण रक्तस्रावः" भवति जैक्सन् इत्यनेन उक्तं यत् ट्रम्पः प्रारम्भिकमूल्यांकनस्य भागरूपेण स्वस्य शिरस्य सीटीस्कैनं प्राप्तवान्, आवश्यकतानुसारं व्यापकश्रवणपरीक्षासहितं अधिकं मूल्याङ्कनं करिष्यति।

"सर्वत्र पूर्वराष्ट्रपतिः ट्रम्पः सुष्ठु वर्तते, यथा अपेक्षितं गोलीक्षतात् स्वस्थः च अस्ति" इति जैक्सन् अपि अवदत् यत् सः न मारितः इति निरपेक्षः चमत्कारः।

२० तमे स्थानीयसमये सायंकाले ट्रम्पः मिशिगननगरे प्रचारसभायां मञ्चं गृहीतवान् तदा तस्य कर्णे लघुतरं बेजवर्णीयं पट्टिकां धारयति स्म

ट्रम्पः पूर्वं मिल्वौकी-नगरे रिपब्लिकन-राष्ट्रिय-सम्मेलने स्वस्य कर्णे बृहत्तरं श्वेत-पट्टिकां धारयति स्म, येन जनसमूहात् नकलकारिणः प्रेरिताः आसन् ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।