समाचारं

माइक्रोसॉफ्टस्य "नीलपर्दे" पेरिस् ओलम्पिकप्रमाणपत्रसक्रियीकरणस्य निलम्बनं जातम् इति यूनिक्लो इत्यनेन उक्तं यत् चीनीयग्राहकानाम् मानसिकता परिवर्तिता अस्ति;

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गीक्स् पूर्वमेव जानन्ति स्म

६मिनिट् पठितम्

माइक्रोसॉफ्टस्य "नीलपर्दे" पेरिस् ओलम्पिकप्रमाणपत्रसक्रियीकरणं स्थगितम् अभवत्, यूनिक्लो इत्यनेन उक्तं यत् चीनीयग्राहकानाम् मानसिकता परिवर्तिता अस्ति;

लियानरन२०२४/०७/२१


संक्षेपः

Oracle CEO Disney इत्यस्य निदेशकमण्डलं त्यक्ष्यति, Google इत्यनेन Ray-Ban इत्यस्य पृष्ठतः कम्पनी Mijia Pocket Photo Printer 1S इत्यनेन सह नूतनानि चश्माः विकसितानि इति प्रकाशितम् अस्ति;


Microsoft Windows "Blue Screen" इत्यस्य कारणेन पेरिस ओलम्पिक आयोजकसमित्या ओलम्पिकप्रमाणपत्रसक्रियीकरणसेवा निलम्बिता

२० जुलै दिनाङ्के समाचारानुसारं सिन्हुआ न्यूज एजेन्सी इत्यनेन ज्ञापितं यत् माइक्रोसॉफ्ट-प्रणालीसमस्यायाः कारणात् पेरिस-ओलम्पिक-आयोजक-समित्या १९ तमे स्थानीयसमये ईमेल-रूपेण मीडिया-माध्यमेभ्यः सूचना जारीकृता, यत्र पेरिस्-ओलम्पिक-प्रमाणपत्र-सक्रियीकरण-सेवा अस्ति इति घोषितम् निलंबित।

ईमेलपत्रे उक्तं यत् माइक्रोसॉफ्ट-प्रणालीसमस्याभिः ओलम्पिकप्रमाणपत्रसक्रियप्रक्रिया प्रभाविता अस्ति, अतः सक्रियीकरणसेवा स्थगिता भविष्यति । "पेरिस् ओलम्पिकक्रीडायाः तकनीकीविभागः प्रभावं न्यूनीकर्तुं बहु परिश्रमं कुर्वन् अस्ति, सम्प्रति च प्रणाल्याः सामान्यसञ्चालनं सुनिश्चित्य आपत्कालीनयोजनां प्रारब्धवान् अस्ति।"

तस्मिन् दिने पश्चात् पेरिस् ओलम्पिकक्रीडायाः मुख्ये प्रेसकेन्द्रे प्रमाणपत्रसक्रियीकरणकार्यालयेन सम्बन्धितसेवाः पुनः आरब्धाः आसन् कर्मचारिणः अवदन् यत् तस्मिन् प्रातःकाले सर्वाणि प्रमाणपत्रसक्रियसेवानि स्थगितानि आसन्, आपत्कालीनमरम्मतानन्तरं पुनः कार्यं आरब्धवन्तः। तदतिरिक्तं पेरिस् ओलम्पिकस्य मुख्यं प्रेसकेन्द्रं किञ्चित्कालं यावत् ताडितम् आसीत् स्वयंसेवकाः अवदन् यत् तस्मिन् दिने प्रेसकेन्द्रेण सुरक्षापरीक्षा कृता, मूलतः १४:०० वादने समाप्तिः निर्धारिता आसीत्, परन्तु मीडियाकेन्द्रं "उद्घाटितं न भवेत्" इति तस्मिन् दिने" इति टिप्पणीं कर्तुं न शक्तवान् यत् एषः विषयः Microsoft प्रणालीसमस्याभिः प्रभावितः अस्ति वा इति। सटीकं उत्तरं ददातु।

तदतिरिक्तं १९ जुलै दिनाङ्के स्थानीयसमये माइक्रोसॉफ्ट-प्रणालीसमस्यायाः कारणात् अमेरिकादेशे २००० तः अधिकानां विमानयानानां ग्राउण्डिंग्, ५,३०० तः अधिकानां विमानयानानां विलम्बः च अभवत् कालः माइक्रोसॉफ्ट-संस्थायाः विशाल-नील-पर्दे मृत्यु-विफलतायाः कारणात् विश्वस्य सर्वेषु वर्गेषु प्रभावः अभवत् । (स्रोतः IT Home)


टेस्ला-संस्थायाः क्राउड्स्ट्राइक-विफलतायाः कारणेन टेक्सास्-नेवाडा-देशयोः केचन उत्पादनपङ्क्तयः स्थगिताः इति कथ्यते

टेस्ला इत्यनेन टेक्सास्-नेवाडा-देशेषु साइबरसुरक्षा-सॉफ्टवेयर-कम्पनी क्राउड्स्ट्राइक-इत्यस्मिन् विशाल-तकनीकी-दोषस्य कारणेन स्वस्य केचन उत्पादन-पङ्क्तयः स्थगिताः इति कथ्यते, यस्याः सर्वर-लैपटॉप्-निर्माण-उपकरणयोः समस्याः सन्ति टेस्ला-कर्मचारिभ्यः अद्यापि न कथितं यत् कदा पुनः उत्पादनं आरभ्यते इति।

पूर्वं टेस्ला-सङ्घस्य मुख्यकार्यकारी मस्कः अवदत् यत्, "अधुना एव वयं सर्वेभ्यः प्रणालीभ्यः CrowdStrike इत्येतत् विलोपितवान्" इति सः Microsoft CEO Nadella इत्यस्य विफलतायाः विषये कृतस्य ट्वीट् इत्यस्य विषये अपि टिप्पणीं कृतवान् यत् एतस्य प्रभावः वाहन-आपूर्ति-शृङ्खलायां अभवत् (स्रोतः वित्तीय उद्योगः)


डिज्नी बोर्डं त्यक्त्वा ओरेकलस्य मुख्यकार्यकारी अधिकारी

वाल्ट् डिज्नी कम्पनी १९ जुलै दिनाङ्के स्थानीयसमये घोषितवती यत् ओरेकलस्य मुख्यकार्यकारी सफ्रा कैट्ज् स्वस्य निदेशकमण्डलं त्यक्ष्यति इति ।

हॉलीवुड्-स्टूडियो-पैरामाउण्ट्-स्काईडान्स्-मीडिया-कम्पनीयोः मध्ये उच्च-दाव-युक्तः २८ अरब-डॉलर्-रूप्यकाणां सौदाः ओरेकल-सीईओ सफ्रा-कैट्ज्-इत्यस्य हस्ते अवतरत् । कात्ज् विगतदशकं यावत् ओरेकलस्य पतङ्गं कृतवान् अस्ति, षड् वर्षाणि यावत् वाल्ट् डिज्नी इत्यस्य बोर्ड् मध्ये कार्यं कृतवान् च ।

डिज्नी-सङ्घस्य मुख्यकार्यकारी रोबर्ट् इगरः "अस्माकं व्यवसायं प्रभावितं कुर्वन्तः द्रुतगत्या परिवर्तमानस्य प्रौद्योगिकी-वातावरणे कम्पनीयाः दीर्घकालीन-रणनीतिक-नियोजनस्य आकारं दातुं साहाय्यं कृतवान्" इति प्रशंसितवान् कम्पनी तस्याः कर्मचारिणः च। (स्रोतः भाग्यम्)


गूगलः रे-बैन् इत्यस्य पृष्ठतः कम्पनी EssilorLuxottica इत्यनेन सह नूतनानां चक्षुषः विकासं कुर्वन् अस्ति इति प्रकाशितम् अस्ति

२० जुलै दिनाङ्के प्राप्तानां समाचारानुसारं गूगलेन EssilorLuxottica (रे-बैन्स् ब्राण्ड् इत्यस्य पृष्ठतः कम्पनी) इत्यनेन सम्पर्कः कृतः, मिथुनस्य स्मार्टचक्षुषः निर्माणे च सहकार्यं कर्तुं योजना अस्ति


EssilorLuxottica इटालियन-फ्रेञ्च्-देशस्य लम्बवत् एकीकृत-बहुराष्ट्रीय-कम्पनी अस्ति यस्य मुख्यालयः पेरिस्-नगरे अस्ति । सः समूहः नेत्रचक्षुषः, प्रकाशीययन्त्राणां, नुस्खाचक्षुषः, धूपचक्षुषः च डिजाइनं, निर्माणं, विक्रयं च करोति ।

EssilorLuxottica इत्यनेन पूर्वं Meta इत्यनेन सह सहकार्यं कृत्वा Ray-Ban Meta इत्यस्य स्मार्टचक्षुषः द्वयोः पीढयोः प्रारम्भः कृतः, नवीनतमः समाचारः च अस्ति यत् Meta इत्यनेन EssilorLuxottica इत्यस्य प्रायः ५% भागं प्राप्तुं अरबौ डॉलरं व्ययितुं योजना अस्ति

द वर्ज इत्यस्य मतं यत् निवेशस्य माध्यमेन मेटा एसिलोर्लुक्सोटिका-गूगल-योः सहकार्यं बाधितुं शक्नोति, परन्तु एस्सिलोर्लुक्सोटिका-अन्तर्गतं गूगल-अन्य-ब्राण्ड्-योः सहकार्यं न निराकरोति (स्रोतः IT Home)


एकस्मिन् सर्वेक्षणे ज्ञायते यत् जापानी-कम्पनीनां प्रायः चतुर्थांशः स्वव्यापारे एआइ-इत्यस्य उपयोगं कृतवान्, परन्तु ४०% अधिकानां अद्यापि योजना नास्ति ।

२० जुलै दिनाङ्के स्थानीयसमये १८ दिनाङ्के रायटर्-निक्की-रिसर्च-इत्येतयोः संयुक्तरूपेण सर्वेक्षणं प्रकाशितम् । उद्यमानाम् अद्यापि अस्य अत्याधुनिकप्रौद्योगिक्याः लाभं ग्रहीतुं योजना नास्ति।

सर्वेक्षणस्य परिणामेषु ज्ञायते यत् प्रायः २४% जनाः स्वव्यापारे एआइ-प्रौद्योगिकीम् प्रविष्टवन्तः इति अवदन्, ३५% जनाः अवदन् यत् तेषां “तस्य प्रवर्तनस्य योजना अस्ति”, शेषेषु ४१% जनानां अद्यापि तादृशी योजना नास्ति, येन जापानव्यापाराः भिन्नाः इति सूचयति प्रौद्योगिकी नवीनतायाः प्रति तेषां ग्रहणशीलता।

एआइ-अनुमोदनस्य उद्देश्यस्य विषये पृष्टे ६०% जनाः अवदन् यत् एतत् श्रमस्य अभावस्य सामना कर्तुं, ५३% जनाः अवदन् यत् एतत् श्रमव्ययस्य कटौतीं कर्तुं, ३६% जनाः च अवदन् यत् एतत् अनुसन्धानस्य विकासस्य च त्वरिततायै इति (स्रोतः IT Home)


प्रदर्शने अचानकं न्यूनता अभवत्, Uniqlo Greater China CEO: चीनी उपभोक्तृणां मानसिकता परिवर्तिता अस्ति

यूनिक्लो इत्यस्य मूलकम्पनी फास्ट् रिटेलिंग् ग्रुप् इत्यनेन सद्यः एव प्रकाशितस्य वित्तीयप्रतिवेदनस्य अनुसारं २०२४ वित्तवर्षस्य प्रथमत्रित्रिमासे ग्रेटरचीनस्य राजस्वं ५२२.४६९ अरब येन (लगभग २४ अरब आरएमबी) आसीत्, यस्य २२.१% भागः अस्ति कुल राजस्व। तृतीयत्रिमासे मुख्यभूमिचीन-हाङ्गकाङ्ग-देशयोः राजस्वस्य न्यूनता, परिचालनलाभस्य महती न्यूनता, समान-भण्डारस्य विक्रयः च संकुचितः ।


तृतीयत्रिमासे चीनीबाजारे यूनिक्लो इत्यस्य प्रदर्शनस्य विषये यूनिक्लो ग्रेटर चाइना इत्यस्य मुख्यकार्यकारी पान निङ्ग् इत्यनेन विशेषतया ब्रीफिंग् इत्यस्मिन् "प्रतिस्थापनस्य" उल्लेखः कृतः "व्यय-प्रभावी उपभोगः विशेषतया युवानां पीढीषु स्पष्टः अस्ति। "समानतायाः" उपभोगमूल्येन उपभोक्तारः ब्राण्ड्-उत्पादानाम् चयनं न कुर्वन्ति, अपितु गुणवत्तायाः अल्प-अन्तर-युक्तानि अधिकानि किफायती-उत्पादनानि चिन्वन्ति become China's उपभोक्तृणां कृते पसन्दस्य ब्राण्ड्।

यद्यपि यूनिक्लो महत् न भवति तथापि चीनदेशे यत्र वस्त्रस्य आपूर्तिशृङ्खला सुदृढा अस्ति तथापि समानगुणवत्तायाः न्यूनमूल्यानां च यूनिक्लो "प्रतिस्थापनं" प्राप्तुं सुलभम् अस्ति (स्रोतः दैनिक आर्थिकसमाचारः)


विश्वस्य प्रथमं एण्ड्रॉयड् १५ फोल्डिंग् स्क्रीन् इति गूगल पिक्सेल ९ प्रो फोल्ड् आधिकारिकतया घोषितम्

१९ जुलै दिनाङ्के समाचारानुसारं गूगलेन भारते १४ अगस्तदिनाङ्के गूगलपिक्सेल ९ प्रो फोल्ड् फोल्डिंग् स्क्रीन् प्रारम्भं करिष्यामि इति घोषितम्।


आधिकारिकपोस्टरं दर्शयति यत् गूगलपिक्सेल ९ प्रो फोल्ड् गोल आयताकारं कॅमेरा डेको डिजाइनं स्वीकुर्वति, यत् समकोणधातुमध्यचक्रेण सुसज्जितम् अस्ति, तथा च कृष्णसुवर्णवर्णेषु उपलभ्यते

कोर विन्यासस्य दृष्ट्या गूगल पिक्सेल ९ प्रो फोल्ड् ६.४ इञ्च् बाह्यपर्दे ७.९ इञ्च् आन्तरिकपर्दे च उपयुज्यते एकः Google Tensor G4 प्रोसेसरः अस्ति तथा च 16GB मेमोरी इत्यनेन सुसज्जितः अस्ति, Google Pixel 9 Pro Fold वैश्विकरूपेण Android 15 इत्यस्य प्रारम्भं करिष्यति, एतत् उद्योगे प्रथमं Android 15 folding screen भविष्यति, तथा च Google 7 वर्षाणां सॉफ्टवेयरं प्रदास्यति अनुरक्षणस्य अद्यतनम्।

एआइ अनुभवस्य दृष्ट्या गूगलस्य स्वकीयं जेमिनी एआइ बृहत् मॉडल् Pixel 9 Pro Fold इत्यत्र उपलभ्यते जेमिनी एआइ इत्यस्य एकीकरणेन एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् इत्यस्य कार्याणि बहु वर्धन्ते। एतत् एकस्मिन् अनुप्रयोगे एव सीमितं नास्ति, परन्तु अनुप्रयोगेषु सेवां प्रदातुं शक्नोति, यथा उपयोक्तृभ्यः मिथुनराशितः अन्येषु अनुप्रयोगेषु प्रत्यक्षतया चित्राणि कर्षितुं पातयितुं च अनुमतिः भवति, अतः उपयोक्तृ-अनुभवः सुदृढः भवति (स्रोतः कुआइ प्रौद्योगिकी)


Xiaomi Mijia Pocket Photo Printer 1S विक्रयणार्थं अस्ति: कस्टम सीमा जलचिह्न / एआर फोटो, 399 युआन

20 जुलाई दिनाङ्के समाचारानुसारं Xiaomi Mijia Pocket Photo Printer 1S 19 तमे दिनाङ्के सायं विक्रयणार्थं स्थापितं अस्ति, यस्य मूल्यं 399 युआन् अस्ति अस्मिन् उत्पादे अनुकूलनीयानि सीमाजलचिह्नानि, बहुव्यक्तिसाझेदारी, एआर-फोटो, स्व-चिपकण-पृष्ठपोषणं, सन्ति। तथा न मसिः मुद्रणं, एकशॉट् इमेजिंग् इत्यादीनि विशेषतानि।


मुद्रकस्य उपयोगः Mijia App इत्यनेन सह कर्तुं शक्यते अस्मिन् विविधाः निर्मिताः फ्रेमशैल्याः सन्ति तथा च कस्टम् अवताराः हस्ताक्षरजलचिह्नानि च समर्थयन्ति उपयोक्तारः स्वकीयाः "फोटो भित्तिः" (यथा फोटो स्टिकर टेम्पलेट्, विविधाः पहेली टेम्पलेट्, चित्रविध्वंसनम्) निर्मातुम् अर्हन्ति विधिना इत्यादयः)।

अस्मिन् 8 अन्तर्निर्मित-छिद्रकाः सन्ति, तथा च "AR-फोटो" निर्मातुं भवान् विडियो वा ऑडियो वा फोटो-सम्बद्धं कर्तुं चयनं कर्तुं शक्नोति ।

तदतिरिक्तं, एतत् वाई-फाई विना बहु-व्यक्ति-संयोजन-साझेदारी-कार्यं समर्थयति तथा च एकस्मिन् समये ब्लूटूथ-माध्यमेन संयोजयितुं क्रमेण मुद्रयितुं च 3 जनानां समर्थनं करोति, यत् एतत् ZINK चिपकने-समर्थित-फोटो-पत्रस्य उपयोगं करोति, यत् यादृच्छिक-कटनं, फाड़नं, चिपकणं च समर्थयति ;

अस्मिन् उत्पादे चिपकण-समर्थित-फोटो-पत्रस्य ५ पत्रिकाः सन्ति, येषां उपयोगः फोटो-पत्रेण सह (५० पत्रिकाः) कर्तुं शक्यते यस्य सुझात-खुदरा-मूल्यं ९९ युआन् भवति । (स्रोतः IT Home)


WALL-E इत्यस्य वास्तविकजीवनस्य संस्करणं, डिज्नी नूतनं द्विपदं रोबोट् प्रदर्शयति: ढलान/पदं अन्यजटिलभूभागं च नेविगेट् कर्तुं समर्थः

२० जुलै दिनाङ्के वार्तानुसारं डिज्नी-संशोधनदलेन नूतनं द्विपदं रोबोट् डिजाइनं कृत्वा निर्मितम् यत् थीम पार्क् इत्यस्मिन् सानुषु, सोपानं च इत्यादीन् असंरचितं भूभागं भ्रमितुं शक्नोति

अस्य द्विपदस्य रोबोट् परियोजनायाः सह डिज्नी आशास्ति यत् प्रक्रियात्मक-एनिमेशनस्य, मॉड्यूलर-हार्डवेयरस्य, सुदृढीकरण-शिक्षणस्य च संयोजनस्य उपयोगेन एतेषां विशिष्टानां चालनानां लक्षणानाञ्च सक्षमस्य चलन-चरित्रस्य डिजाइनं प्रोग्रामं च कर्तुं शक्नोति


अयं द्विपदः रोबोट् २००८ तमे वर्षे "Wall-E" इति चलच्चित्रस्य नायकस्य WALL-E इत्यस्य सदृशः अस्ति, केवलं तस्य समतलशिरः, बक्सीशरीरं च अस्ति ।

डिज्नी इत्यनेन उक्तं यत् परियोजनायाः डिजाइनः चरित्र-सञ्चालित-यान्त्रिक-गुणेषु केन्द्रितः अस्ति, यत्र आदेश-संकेतानां शर्तेन कलात्मक-क्रियाणां दृढतया निष्पादनार्थं सुदृढीकरण-शिक्षणस्य आधारेण नियन्त्रण-वास्तुकला-प्रस्तावः कृतः रोबोट्-गति-कृते आदेश-संकेताः एनीमेशन-इञ्जिनेण उत्पद्यन्ते यत् अनेक-एनिमेशन-स्रोतानां संश्लेषणं, मिश्रणं च कृत्वा सहज-सञ्चालक-अन्तरफलकं निर्माति यत् रोबोट्-स्य वास्तविक-समय-प्रदर्शनं सक्षमं करोति (स्रोतः IT Home)

डिज्नी शाओमी Uniqlo