समाचारं

सऊदी-ईटीएफ-द्वयं निरन्तरं शीतलं भवति, अनेके दलालीभिः च चेतावनी दत्ता यत् तेषु गम्भीराः विपण्य-अनुमानस्य जोखिमाः सन्ति ।

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ जुलै दिनाङ्के सऊदी-ईटीएफ-द्वयं किञ्चित् अधिकं उद्घाटितस्य अनन्तरं पतनं निरन्तरं जातम् । मध्याह्नसमाप्तिपर्यन्तं दक्षिणसऊदी अरबस्य ईटीएफ (१५९३२९) ०.४५% न्यूनीभूता, यत्र ६.९१% छूटदरेण हुआताई-बेरी सऊदी ईटीएफ (५२०८३०) १% अधिकं न्यूनीभूता, यत्र ५.७६% छूटदरः अभवत् कालः प्रातः एकघण्टां यावत् सऊदी ईटीएफद्वयं स्थगितम् आसीत्, एकदा तेषां मूल्येषु ६% अधिकं वृद्धिः अभवत् परन्तु अपराह्णे उद्घाटनस्य अर्धघण्टायाः अनन्तरं सऊदी ईटीएफद्वयं तीव्रगत्या पतितम्। १८ दिनाङ्के समापनपर्यन्तं दक्षिणसऊदीईटीएफस्य हुआताई-सेतुसऊदीईटीएफस्य च समापनमूल्यानि क्रमशः १.१०८० युआन्, १.१०२० युआन् च आसन्, यस्मिन् दिने क्रमशः ६.६६%, ७.०८% च न्यूनता अभवत् पूर्वं जुलै-मासस्य १६, १७ दिनाङ्केषु द्वौ सऊदी-ईटीएफ-संस्थाः क्रमशः स्वस्य दैनिकसीमाम् आहतवन्तौ ।

अद्यतनकाले जीएफ सिक्योरिटीज, हुआताई सिक्योरिटीज, एसडीआईसी सिक्योरिटीज इत्यादीनां बहवः प्रतिभूतिसंस्थानां निवेशकानां कृते स्मरणं जारीकृतं यत् सऊदी अरब ईटीएफ (५२०८३०) तथा सऊदी अरब ईटीएफ (१५९३२९) इत्येतयोः अद्यतनकाले उच्चप्रीमियमदरः अस्ति, तस्य गम्भीरः जोखिमः च अस्ति विपण्य-अनुमानम् ।

तदतिरिक्तं हुआताई-पाइनब्रिज-निधिः, चीन-दक्षिण-कोषः च त्रयः दिवसेषु कुलम् षट् जोखिम-चेतावनी-घोषणानि जारीकृतवन्तौ, यत् सऊदी अरब-ईटीएफ-इत्यस्य द्वितीयक-बाजार-लेनदेन-मूल्यं निधि-शेयरस्य सन्दर्भ-शुद्ध-मूल्यात् महत्त्वपूर्णतया अधिकम् अस्ति, यत् बृहत्-प्रीमियमं दर्शयति , निवेशकान् गौणविपण्यं प्रति ध्यानं दातुं प्रेरयति। निवेशकाः अन्धरूपेण निवेशं कुर्वन्ति चेत् महतीं हानिम् अनुभवितुं शक्नुवन्ति।