समाचारं

ज़ोङ्ग फुली इत्यस्य त्यागपत्रं अन्तर्जालद्वारा प्रसारितम्, २१ संवाददातारः वहाहा इत्यस्य कार्यालयेषु गतवन्तः

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता झू यियी, प्रशिक्षुणः जू यिक्सुआन् च हाङ्गझौतः प्रतिवेदनं दत्तवन्तौ

१८ जुलै दिनाङ्के "वाहहासमूहस्य सर्वेभ्यः कर्मचारिभ्यः पत्रम्" अन्तर्जालद्वारा प्रसारितम्, यस्मिन् उल्लेखः अस्ति यत् ज़ोङ्ग फुली "तत्कालं प्रभावेण वहाहा समूहस्य उपाध्यक्षस्य महाप्रबन्धकस्य च पदात् राजीनामा दातुं निश्चयं कृतवती, तस्य संचालने भागं न गृह्णीयात्" इति तथा प्रबन्धनम्।"

१८ जुलै दिनाङ्के २१ शताब्द्याः बिजनेस हेराल्ड् इत्यस्य संवाददातारः हाङ्गझौ-नगरस्य वाहाहा-समूहस्य विभिन्नकार्यालयं गतवन्तः, यत् अशान्तिस्य केन्द्रे आसीत् ।

हाङ्गझौ-नगरस्य क्षियाओशान्-मण्डले वाहाहा-नगरस्य मुख्यालये एकविंशति-शताब्द्याः बिजनेस-हेराल्ड्-पत्रिकायाः ​​एकः संवाददाता दृष्टवान् यत् सर्वं यथासाधारणं प्रचलति

तदतिरिक्तं १८ जुलै दिनाङ्के २१ शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​एकः संवाददाता अपि हाङ्गझौ-नगरस्य शाङ्गचेङ्ग-मण्डलस्य १६० क्रमाङ्कस्य किङ्ग्टाई-वीथिकायां वाहाहा-समूहस्य पुरातनं स्थलं गतवान् अद्यपर्यन्तं बहिः झुकावः ज़ोङ्ग-किङ्ग्हौ-इत्यस्य स्मृतौ गुलदस्ताः सन्ति कृष्णलोहद्वारं ।