समाचारं

अमेरिकादेशेन अवरुद्धस्य अनन्तरं कास्पर्स्की क्रमेण अमेरिकादेशे स्वव्यापारं बन्दं करिष्यति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशेन रूसी-वायरस-विरोधी-विशालकायस्य कास्पर्स्की-लैब-इत्यत्र प्रतिबन्धस्य घोषणायाः अनन्तरं कास्पर्स्की-इत्यनेन अद्यैव उक्तं यत्, सः क्रमेण अमेरिका-देशे स्वव्यापारं बन्दं करिष्यति, २० जुलै-मासात् आरभ्य अमेरिका-देशे तत्सम्बद्धानि पदस्थानानि च समाप्तं करिष्यति इति

२० जून दिनाङ्के स्थानीयसमये अमेरिकीवाणिज्यविभागेन घोषितं यत् अमेरिकीसर्वकारः अमेरिकादेशे रूसस्य कास्पर्स्की-प्रयोगशालाद्वारा विकसितस्य एण्टी-वायरससॉफ्टवेयरस्य उपयोगं पूर्णतया प्रतिषिद्धं करिष्यति इति तदानीन्तनस्य अमेरिकीवाणिज्यसचिवस्य रैमोण्डो इत्यस्य उद्धृत्य रायटर्स् इत्यनेन उक्तं यत् रूसदेशेन अमेरिकनजनानाम् व्यक्तिगतसूचनाः संग्रहीतुं शस्त्रीकृत्य च कास्पर्स्की इत्यादीनां कम्पनीनां उपयोगं कर्तुं स्वस्य क्षमता, अभिप्रायः च प्रदर्शितः, "अतः अद्य घोषितानि पदानि अस्माभिः ग्रहीतव्यानि" इति

नूतनप्रतिबन्धानुसारं २० जुलैमासस्य अनन्तरं अमेरिकादेशे कास्पर्स्की इत्यस्य नूतनसम्झौतां कर्तुं न अनुमतिः भविष्यति। कास्पर्स्की विद्यमानग्राहिभ्यः २९ सितम्बर् पर्यन्तं नेटवर्क् एण्टीवायरससॉफ्टवेयरं च प्रदातुं शक्नोति, परन्तु तदनन्तरं "कास्पर्स्की सुरक्षा अद्यतनसेवाः प्रदातुं न शक्नोति" तथा च सॉफ्टवेयरसेवाः "अवरोहणं" भविष्यन्ति २०१७ तमे वर्षात् कास्पर्स्की-प्रयोगशालाद्वारा विकसितं सॉफ्टवेयरं अमेरिकीसर्वकारस्य ध्यानं आकर्षितवान् इति प्रतिवेदने सूचितम् ।

ब्रिटिश-प्रसारणनिगमस्य (BBC) अनुसारं बाइडेन्-प्रशासनेन कास्पर्स्की-प्रयोगशालाद्वारा विकसितस्य सॉफ्टवेयरस्य विक्रयणं प्रतिषिद्धं कृत्वा कास्पर्स्की-क्रीडा अमेरिका-देशे क्रमेण स्वस्य व्यवसायं न्यूनीकरोति प्रतिबन्धस्य निर्गतस्य अनन्तरं कास्पर्स्की इत्यनेन घोषणायाम् उक्तं यत् कम्पनी अमेरिकी-कानूनी-आवश्यकतानां परिणामानां प्रभावस्य च सावधानीपूर्वकं अध्ययनं मूल्याङ्कनं च कृतवती, "तथा च संयुक्तराज्ये व्यापार-क्रियाकलापं निवर्तयितुं दुःखदं कठिनं च निर्णयं कृतवती । यतः इदानीं कम्पनी पश्यति अमेरिकादेशे व्यापारस्य सम्भावना नास्ति” इति ।

TASS इति समाचारसंस्थायाः अनुसारं अद्यैव कास्पर्स्की इत्यनेन उक्तं यत् सः अमेरिकादेशे प्रायः २० वर्षाणि यावत् कार्यं कुर्वन् अस्ति तथा च "समग्रसङ्गठनानां उपयोक्तृणां च साइबरसुरक्षाधमकीभ्यः रक्षणं करोति" इति अमेरिकी-सञ्चालनस्य न्यूनीकरणस्य निर्णयस्य अनन्तरं कम्पनीयाः परिचालनं स्थिरं भविष्यति, प्रमुख-प्राथमिकता च अपरिवर्तिता भविष्यति । "अन्तर्राष्ट्रीयसाइबरसुरक्षाप्रदातृत्वेन कम्पनी सामरिकविपण्येषु निवेशं निरन्तरं करिष्यति तथा च डिजिटलजगति स्वग्राहकानाम् भागिनानां च सुरक्षायाः रक्षणं निरन्तरं करिष्यति।

कास्परस्की-प्रयोगशालायां अमेरिकी-प्रतिबन्धस्य विषये रूसीविदेशमन्त्रालयस्य प्रवक्त्री मारिया जखारोवा जूनमासस्य २६ दिनाङ्के १२ तमे सेण्ट्-पीटर्स्बर्ग्-अन्तर्राष्ट्रीय-कानूनी-मञ्चे एकस्मिन् संक्षिप्त-समारोहे अवदत् यत् अमेरिकी-देशेन स्वप्रतियोगिनां प्रतिकारार्थं कास्पर्स्की-प्रयोगशालायाः अनुमोदनं कृतम् अस्ति यत्, "एतत् अवैधस्य भागः अस्ति रूसविरोधीप्रतिबन्धाः वाशिङ्गटनस्य संकरयुद्धस्य भागः च।" सा अपि अवदत् यत् सिलिकनवैली-आईटी-दिग्गजैः सह प्रत्यक्षतया स्पर्धां कुर्वन्तीनां विदेशीयकम्पनीनां उपरि दमनं कर्तुं बाइडेन् प्रशासनं स्वार्थी अस्ति। "एतादृशेषु परिस्थितिषु अमेरिकादेशः असैय्यसाधनानाम् उपयोगं करोति, तत्र प्रवृत्तः च भवति अन्यायपूर्णस्पर्धा, सर्वं स्वस्य कृते।"