समाचारं

मध्य हुइजिन् पुनः कार्यवाही करोति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

कोषस्य त्रैमासिकप्रतिवेदनानां प्रकटीकरणेन सह केन्द्रीयहुइजिन् इत्यादीनां संस्थानां नवीनतमनिधिधारणानां घोषणा अभवत् ।

ई फण्ड् सीएसआई ३०० ईटीएफ, चाइनाएएमसी सीएसआई ३०० ईटीएफ, हार्वेस्ट् सीएसआई ३०० ईटीएफ इत्यादीनां अनेकेषां निधिनां द्वितीयत्रिमासे प्रतिवेदनानि दर्शयन्ति यत् सेण्ट्रल् हुइजिन् द्वितीयत्रिमासे स्वस्य धारणानां वृद्धिं कृतवती।

CSI 300 ETF इत्यस्य धारणाम् वर्धयन्तु

ई फण्ड् CSI 300 ETF द्वारा प्रकाशितस्य द्वितीयत्रिमासिकस्य प्रतिवेदने ज्ञायते यत् "संस्था 1" इति एकः निवेशकः यस्य निधिभागस्य 20% वा अधिकं भागः अस्ति, तस्य द्वितीयत्रिमासिकस्य आरम्भे 51.852 अरबं निधिभागाः आसन् , संस्थायाः २८.८३ अर्बप्रतियाः सदस्यतां गृहीतवती, द्वितीयत्रिमासिकस्य अन्ते ५४.७३५ अरबप्रतियाः यावत् भागः वर्धितः ।

अस्मिन् वर्षे प्रथमत्रिमासे स्थितिप्रवृत्तिषु पश्चाद् दृष्ट्वा, संस्थायाः ई फण्ड् CSI 300 ETF इत्यस्य धारणासु प्रायः 45.706 अरबं भागाः वर्धिताः, अवधिस्य आरम्भे भागः 6.146 अरबं भागः आसीत्, तथा च प्रथमत्रिमासिकस्य अन्ते ५१.८५२ अरबं भागं यावत् वर्धितम् ।

ई फण्ड् सीएसआई ३०० ईटीएफ इत्यस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने संवाददाता दृष्टवान् यत् २०२३ तमस्य वर्षस्य अन्ते सेण्ट्रल् हुइजिन् इन्वेस्टमेण्ट् कम्पनी लिमिटेड् ("सेंट्रल् हुइजिन्" इति उच्यते) इत्यस्य ६.१४६ अरबं भागाः सन्ति अस्मात् द्रष्टुं शक्यते यत् अस्मिन् वर्षे द्वितीयत्रिमासे ई फण्ड् सीएसआई ३०० ईटीएफ इत्यस्य "संस्था १" केन्द्रीयहुइजिन् अस्ति ।


ChinaAMC CSI 300 ETF, Harvest CSI 300 ETF इत्यादिभिः प्रकटितेषु द्वितीयत्रिमासे प्रतिवेदनेषु "संस्था १" अपि एतादृशी एव स्थितिः अस्ति ChinaAMC CSI 300 ETF इत्यस्य द्वितीयत्रिमासे प्रतिवेदने ज्ञायते यत् "संस्था 1" इत्यनेन धारितः भागः प्रथमत्रिमासे अन्ते 19.886 अरबं भागं यावत् 20.937 अरबं भागं यावत् वर्धितः, द्वितीयत्रिमासे 1.051 अरबं भागं च सदस्यतां प्राप्तवान्।


चीनएएमसी सीएसआई ३०० ईटीएफ इत्यस्य प्रथमत्रिमासिकप्रतिवेदनानुसारम् अस्मिन् वर्षे प्रथमत्रिमासिकस्य अन्ते "संस्था १" तथा "संस्था २" इत्येतयोः कोषस्य कुलम् १९.८८६ अरबं भागाः आसन् ChinaAMC CSI 300 ETF इत्यस्य प्रथमत्रिमासे प्रतिवेदने ज्ञायते यत् “संस्था 1” तथा “संस्था 2” इत्येतयोः कृते अवधिस्य आरम्भे क्रमशः ETF इत्यस्य 1.102 अरबं 1.791 अरबं च भागाः आसन् चीनएएमसी सीएसआई ३०० ईटीएफ इत्यस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनानुसारं २०२३ तमस्य वर्षस्य अन्ते केन्द्रीयहुइजिन् इत्यस्य चीनएएमसी सीएसआई ३००ईटीएफ इत्यस्य प्रायः २.८९३ अरबं भागाः आसन्, येन बृहत्तमः धारकः क्रमेण स्थापितः, तस्य धारणाभागः उपर्युक्तकुलस्य समानः एव आसीत् उद्घाटन भागः।

हार्वेस्ट् सीएसआई ३०० ईटीएफ इत्यस्य द्वितीयत्रिमासिकप्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे द्वितीयत्रिमासे अन्ते सेण्ट्रल् हुइजिन् इत्यस्य ईटीएफस्य १९.५४४ अरबं भागाः आसन्, येषु १.२५८ अरबं द्वितीयत्रिमासे सदस्यतां प्राप्तवन्तः


शङ्घाई कम्पोजिट् 50 ईटीएफ इत्यस्य धारणानां वृद्धिः

CSI 300 ETF इत्यस्य अतिरिक्तं Shanghai Stock Exchange 50 ETF इत्यस्य अपि वृद्धिः Central Huijin इत्यनेन कृता अस्ति ।

ChinaAMC SSE 50ETF इत्यस्य द्वितीयत्रिमासे प्रतिवेदनानुसारम् अस्मिन् वर्षे द्वितीयत्रिमासे अन्ते "संस्था 1" इत्यस्य ChinaAMC SSE 50ETF इत्यस्य प्रायः 28.792 अरबं भागाः आसन्, द्वितीयत्रिमासे प्रायः 564 मिलियनं भागं च सदस्यतां गृहीतवती


अस्मिन् वर्षे प्रथमत्रिमासे संस्थायाः चीन सिक्योरिटीज एसएसई ५० ईटीएफ इत्यस्य कुलम् प्रायः १५.८६७ अरबं भागं सदस्यतां गृहीतवती, तथा च अवधिस्य अन्ते प्रायः २८.२२८ अरबं भागं धारयति स्म ज्ञातव्यं यत् संस्थायाः कुल उद्घाटनभागः १२.३६१ अरब भागः अस्ति, यः २०२३ तमस्य वर्षस्य अन्ते केन्द्रीयहुइजिन् इत्यस्य स्थितिभागस्य समानः अस्ति

ए-शेयर-विपण्यमूल्याङ्कनं आकर्षकं भवति

अस्मिन् वर्षे द्वितीयत्रिमासे विपण्यं पश्चाद् दृष्ट्वा ए-शेयर-विपण्यं प्रथमं उत्थितं ततः पतितं च, आघातेन समायोजनेन च। द्वितीयत्रिमासिकात् आरभ्य विकासं स्थिरीकर्तुं घरेलुनीतयः निरन्तरं कार्यान्विताः सन्ति, विशेषतः अचलसम्पत्क्षेत्रे समर्थनपरिहारस्य गहनप्रवर्तनं मौलिकविषयेषु अपेक्षितं सुधारं चीनस्य सम्पत्तिप्रदर्शनं प्रभावितं कुर्वन् एकः प्रमुखः चरः अभवत्। घरेलुस्थूल-आर्थिक-आँकडानां सीमान्त-सुधारः, नूतन- "नव-राष्ट्रीय-विनियमानाम्" निर्गमनम् इत्यादिभिः सकारात्मक-कारकैः प्रभावितः, येषु सूचीकृत-कम्पनीनां गुणवत्तायां सुधारः, रिटर्न-स्थिरीकरणस्य क्षमता च वर्धयितुं आवश्यकः, निवेशकानां जोखिम-भूखः अप्रैल-मासस्य अन्ते यावत् पुनः उत्थापितः अभवत् मे-मासस्य मध्यभागपर्यन्तं ए-शेयरमूल्यानि प्रमुखव्यापक-आधारितसूचकाङ्कानां दृढं प्रदर्शनं कृतम् । तदनन्तरं विमोचितैः स्थूलदत्तांशैः ज्ञातं यत् आर्थिकवृद्धिं पुनः स्थापयितुं नीतिसमर्थनस्य आवश्यकता अद्यापि वर्तते, तथा च समग्ररूपेण आर्थिकपुनरुत्थानं प्रबलं नास्ति एतेन प्रभावितः ए-शेयर-विपण्यं मे-मासस्य अन्ते यावत् उतार-चढावः समायोजनं च निरन्तरं कुर्वन् अस्ति

द्वितीयत्रिमासिकप्रतिवेदने ई निधिप्रबन्धकेन व्यक्तं मतं यत् ए-शेयर-बाजारस्य मूल-व्यापक-आधारित-सूचकाङ्करूपेण सीएसआई ३०० सूचकाङ्कः चीनीय-अर्थव्यवस्थायाः प्रमुख-उद्योगेषु अग्रणी-कम्पनीनां कवरं करोति दीर्घकालं यावत् एतेषां कम्पनीनां लाभः समग्ररूपेण आर्थिकविकासस्य तदनुरूपवृद्धेः च अनुसरणं करिष्यति। अग्रिमे चरणे, स्थूलनीतिस्तरस्य, आपूर्तिपक्षीयसंरचनात्मकसुधारस्य गहनीकरणेन सह घरेलुमागधाविस्तारस्य रणनीत्याः कार्यान्वयनस्य जैविकरूपेण संयोजनं कर्तुं, नीतिसमन्वयं सुदृढं कर्तुं, मौद्रिकस्य ऋणस्य च प्रभावशीलतायाः पूर्णं क्रीडां दातुं स्पष्टम् अस्ति नीतयः, प्रभावीरूपेण आर्थिकजीवनशक्तिं वर्धयन्ति, जोखिमान् निवारयन्ति समाधानं च कुर्वन्ति, सामाजिकापेक्षासु सुधारं कुर्वन्ति, आर्थिकपुनरुत्थानं सकारात्मकगतिञ्च सुदृढं कुर्वन्ति, वर्धयन्ति च, तथा च प्रभावी गुणात्मकसुधारं उचितमात्रावृद्धिं च प्राप्तुं अर्थव्यवस्थां निरन्तरं प्रवर्धयन्ति। ए-शेयर-बाजारस्य वर्तमान-मूल्यांकनं अद्यापि ऐतिहासिक-तलस्थाने अस्ति, यत् वैश्विक-बाजारस्य अपेक्षया महत्त्वपूर्णतया न्यूनम् अस्ति, ऊर्ध्वाधर-क्षैतिज-तुलनयोः निवेश-आकर्षणं उत्तमं भवति

चीनएएमसी इत्यनेन उक्तं यत् अस्मिन् वर्षे द्वितीयत्रिमासे भूराजनीतिकसङ्घर्षाः इत्यादयः जोखिमकारकाः अद्यापि विद्यन्ते, वैश्विकमहङ्गानि अपेक्षितापेक्षया मन्दं पतिता, फेडरल् रिजर्व् "स्थगितम्", स्वीडेन्, कनाडा, यूरोजोन् इत्यादीनां केन्द्रीयबैङ्कानां व्याजं कटितम् दरं प्रथमं, वैश्विकमौद्रिकनीतिषु च भेदाः क्रमेण उद्भूताः । आन्तरिकरूपेण स्थूल-आर्थिक-नीतयः निरन्तरं बलं प्रयुञ्जते, तथा च समग्र-अर्थव्यवस्थायाः पुनरुत्थानं निरन्तरं कृतम् अस्ति तथा च निर्दिष्ट-आकारात् उपरि उपकरण-निर्माण-उद्योगः, उच्च-प्रौद्योगिकी-निर्माण-उद्योगः च संस्कृति-पर्यटन-सदृशानां सेवानां उपभोक्तृणां माङ्गं तीव्रगत्या वर्धितः अस्ति, तथा च श्रमबाजारस्य क्रियाकलापः वर्धितः अस्ति

हार्वेस्ट् फण्ड् इत्यस्य दृष्ट्या अस्मिन् वर्षे एप्रिलमासे विनिर्माणपीएमआई इत्यनेन वैश्विकविनिर्माणस्य विस्तारस्य कारणात् मम देशस्य निर्यातः महत्त्वपूर्णतया पुनः उत्थापितः, यत्र वर्षे वर्षे १.५% वृद्धिः अभवत् नकारात्मकतः सकारात्मकं प्रति परिणतम्, पूर्वमासात् ९.० प्रतिशताङ्कस्य सुधारः आयातः वर्षे वर्षे ८.४% वर्धितः, तथा च वृद्धिदरः अपि नकारात्मकतः सकारात्मकं प्रति परिणतः, पूर्वमासात् १०.३ प्रतिशताङ्कस्य सुधारः .अमेरिका, यूरोपदेशेषु, उदयमानविपण्येषु च निर्यातस्य महती उन्नतिः अभवत् । अर्थव्यवस्थायाः अप्रत्याशितपुनरुत्थानेन प्रभावितः विपण्यभावना आशावादी अस्ति, निरन्तरं च वर्धमाना अस्ति । मे-जून-मासेषु विनिर्माण-पीएमआई-इत्येतत् किञ्चित् पतित्वा उल्लास-बस्ट-रेखायाः अधः अभवत्, यत् सूचयितुं शक्नोति यत् पूर्व-स्थिरीकरण-वृद्धि-नीतीनां प्रभावः अद्यापि न प्रकाशितः, तथा च शीघ्र-उत्थानस्य अनन्तरं विपण्यं सम्यक् कर्तुं आरब्धम् अस्ति परन्तु उत्पादन-माङ्ग-पक्षयोः उज्ज्वल-बिन्दवः सन्ति : उत्पादन-सूचकाङ्कः अद्यापि माङ्ग-पक्षे विस्तारं धारयति, निर्यातः अधिकं लचीलः अस्ति, निर्यातशृङ्खला-उद्योगः निरन्तरं समृद्धः भवति, तथा च आन्तरिक-माङ्गं नीतैः समर्थितम् अस्ति गृहोपकरणानाम् ग्राम्यक्षेत्रं गमनस्य तथा पुरातनउपभोक्तृवस्तूनाम् प्रतिस्थापनं कृत्वा स्थायिवस्तूनाम् उपभोगः वर्धयितुं शक्नोति।

स्रोतः - सिक्योरिटीज टाइम्स्

अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः : लिन लिफङ्गः

प्रूफरीडिंग : यांग लिलिन्

दत्तांशनिधिः