समाचारं

तत्काल आवश्यकता !विश्वविद्यालयस्य GPU आपत्काले अस्ति, Li Feifei Hinton साहाय्यं याचते

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्मार्ट वस्तूनि
चेन् जुण्डा द्वारा संकलित
सम्पादयतुपंकेन

विदेशीयमाध्यमानां समाचारानुसारं एआइ कम्प्यूटिंग् पावरक्लस्टरस्य उच्चमूल्यानां कारणात् तथा च बृहत् उद्यमानाम् आदेशेन चालनस्य कारणात् अनेके अमेरिकनविश्वविद्यालयाः कम्प्यूटिंगशक्तिस्य गम्भीरा अभावं अनुभवन्ति, येन विश्वविद्यालयेषु एआइ-संशोधनस्य विलम्बः अभवत् तथा च... एआइ शोधप्रतिभानां अभावः।

विश्वविद्यालयेषु कम्प्यूटिंग्-शक्ति-अभावः चिरकालात् अस्ति, शीर्ष-विश्वविद्यालयाः, शैक्षणिक-नेतारः अपि एतया समस्यायाः कारणात् व्याकुलाः सन्ति । अस्मिन् वर्षे मेमासे स्टैन्फोर्डविश्वविद्यालयस्य प्राध्यापकः ली फेइफेइ इत्यनेन उक्तं यत् शैक्षणिकसमुदाये एआइ कम्प्यूटिंग् संसाधनानाम् गम्भीरः अभावः वर्तते।स्टैन्फोर्ड विश्वविद्यालयस्य एनएलपी प्रयोगशालायां केवलं ६४ जीपीयू सन्ति (NVIDIA A100)। ट्युरिंग् पुरस्कारविजेता जियोफ्री हिण्टनः छात्राः साहाय्यं याचन्ते सति अपि निष्कपटतया अवदत् यत् "अहं न जानामि यत् अस्मिन् विषये सर्वकारं पृच्छितुं विहाय अन्यत् किं कर्तव्यम् इति।

तस्य विपरीतम् फेसबुकस्य मूलकम्पनी मेटा इत्यस्य...अस्मिन् ६,००,००० NVIDIA H100s इत्यस्य समकक्षं विशालं कम्प्यूटिंग्-शक्ति-समूहं वर्तते, यत् Stanford NLP Laboratory-क्लस्टरस्य प्रायः १०,००० गुणाधिकम् अस्ति ।

परन्तु स्टैन्फोर्ड विश्वविद्यालयस्य एनएलपी प्रयोगशालायां ६४ जीपीयू अन्यविश्वविद्यालयानाम् अनेकेषां छात्राणां कृते पूर्वमेव काल्पनिकाः एव सन्ति । वस्तुतः जर्मनीदेशस्य प्रिन्स्टन् विश्वविद्यालयः, आरडब्ल्यूटीएच आचेन् विश्वविद्यालयः इत्यादीनां कतिपयानां शीर्षविश्वविद्यालयानाम् अतिरिक्तंअनेकेषु विश्वविद्यालयेषु Nvidia A100 GPU अपि नास्ति ।

रेडिट् मञ्चे सम्बद्धे चर्चायां उत्तर-अमेरिका-विश्वविद्यालयानाम् केचन डॉक्टरेट्-छात्राः अवदन् यत् लघु-विश्वविद्यालयाः केवलं बहुवर्षपूर्वं एनवीडिया-द्वारा विमोचितं V100 GPU प्राप्तुं शक्नुवन्ति इतियूरोप-एशिया-देशयोः विश्वविद्यालयेषु स्थितिः ततोऽपि तीव्रा अस्ति अनेके विश्वविद्यालयाः केवलं...एआइ-संशोधनार्थं Nvidia इत्यस्य उपभोक्तृ-श्रेणी-ग्राफिक्स्-कार्ड्-प्रयोगः . तदपि कम्प्यूटिंग्-शक्तिः अत्यन्तं दुर्लभा अस्ति, तथा च केचन छात्राः स्वव्ययेन ग्राफिक्स्-कार्ड्-क्रयणं कर्तुं वा NVIDIA, Amazon Cloud Service (AWS) इत्यादिभ्यः कम्प्यूटिंग-शक्ति-अनुदानार्थं आवेदनं कर्तुं वा अर्हन्ति

अनेकाः विश्वविद्यालयाः यथास्थितिं परिवर्तयितुं अपि कठिनं कार्यं कुर्वन्ति, यथा अन्तर-विद्यालयसहकार्यस्य माध्यमेन साझागणनासमूहानां स्थापना, अथवा अन्येषां एआइ-संशोधनदिशानां कृते मुखं करणम्, येषु न्यूनगणनाशक्तिः आवश्यकी भवति

1. कम्प्यूटिंग् विद्युत् अभावः मस्तिष्कस्य निष्कासनं च विश्वविद्यालयेषु GPU अभावः कियत् गम्भीरः अस्ति?

वस्तुतः पूर्वं बहुकालात् विश्वविद्यालयाः एआइ-संशोधनस्य अग्रणीः सन्ति ।विश्वविद्यालयेषु शोधकर्तृभिः बहवः सफलतायाः विकासाः कृताः सन्ति ।यथा, २०१५ तमे वर्षे स्टैन्फोर्डविश्वविद्यालयस्य पोस्टडॉक् जस्चा सोल्-डिक्स्टीन् इत्यनेन विश्वस्य प्रथमं प्रसारणप्रतिरूपं आविष्कृतम्, यत् तदनन्तरं अनेकेषां चित्र-वीडियो-जनन-माडलानाम् आधारः अभवत्

विश्वविद्यालयेषु मूलभूतसंशोधनं यद्यपि प्रौद्योगिकी-नवीनतायाः तरङ्गाय महत्त्वपूर्णं भवति तथापि अद्यतनजननात्मक-एआइ-संशोधनं निजीकम्पनीनां वर्चस्वं वर्तते एतत् मुख्यतया यतोहि तेषां कृते ChatGPT, Gemini इत्यादीनां बृहत् मॉडल् निर्मातुं प्रशिक्षितुं च आवश्यकं कम्प्यूटिंग् शक्तिं, आँकडा च प्राप्यते ।

जनरेटिव् एआइ-संशोधनं महत् भवति । ओपनएआइ-सङ्घस्य मुख्यकार्यकारी सैम आल्ट्मैन् इत्यनेन अनुमानितम् यत् जीपीटी-४ इत्यस्य प्रशिक्षणं प्रायः १० कोटि डॉलरं व्ययः भविष्यति । मेटा इत्यस्य मुख्यकार्यकारी मार्क जुकरबर्ग् इत्यनेन २०२४ तमे वर्षे आरम्भे मेटा इत्यस्य कम्प्यूटिंग् शक्तिं ६,००,००० एनवीडिया एच्१०० जीपीयू इत्यस्य समतुल्यस्तरं यावत् विस्तारयितुं ३५०,००० एनवीडिया एच्१०० जीपीयू क्रयणस्य योजना घोषिता प्रायः ४०,००० अमेरिकीडॉलरस्य H100 इत्यस्य विक्रयमूल्यस्य आधारेण गणना कृता,एषः दशकोटिरूप्यकाणां बृहत् आदेशः भविष्यति।

सम्प्रति विश्वस्य कोऽपि विश्वविद्यालयः एआइ कम्प्यूटिङ्ग् पावर इन्फ्रास्ट्रक्चरस्य एतत् स्तरं स्वीकुर्वितुं न शक्नोति । एकः सशक्तः CS विद्यालयः इति नाम्ना प्रिन्स्टन् विश्वविद्यालये अमेरिकनविश्वविद्यालयेषु बृहत्तमेषु एकल एआइ कम्प्यूटिंग् शक्तिसमूहेषु अन्यतमः अस्ति ।परन्तु अस्मिन् क्लस्टर् मध्ये केवलं ३०० NVIDIA H100 GPUs सन्ति, यत् अस्मिन् वर्षे मार्चमासे एव आधिकारिकतया प्रवर्तितम् ।

प्रिन्स्टन् विश्वविद्यालयस्य भाषाबुद्धिकेन्द्रस्य निदेशकः संजीव अरोरा अस्य विषयस्य विषये अवदत् यत् “यदि भवतः कम्प्यूटिंग्-शक्तिः नास्ति तर्हि भवतः बृहत्-प्रमाणेन संशोधनं कर्तुं न शक्यते, भवतः सम्भाषणे भागं ग्रहीतुं योग्यता अपि नास्ति ।”。

रेडिट् मञ्चे सम्बन्धितचर्चायां अमेरिकादेशस्य शीर्ष ५ यन्त्रशिक्षणप्रयोगशालासु एकस्मात् पीएचडी-छात्रः अवदत् यत् तेषां समीपे एतावता एकः अपि NVIDIA H100 नास्ति।


▲अमेरिकादेशस्य शीर्ष ५ यन्त्रशिक्षण प्रयोगशालानां डॉक्टरेट् छात्राणां प्रश्नाः (स्रोतः: Reddit)

एशियादेशस्य एकः पीएचडी-छात्रः अपि एतादृशी एव दुविधायाः सामनां कृतवान् । सः यत् GPU उपयुज्यते तत् अधिकांशं उपभोक्तृ-स्तरीयं भवति, तथा च क्लस्टरस्य स्थाने केवलं एकं वा द्वौ वा सन्ति । तस्य विद्यालये अद्यतनीपर्यन्तं अष्टभिः एच्१००-इत्यनेन सह सर्वरः आसीत्, तस्य प्रवेशः केवलं सीमितः एव आसीत् । डॉक्टरेट्-छात्रः अवदत्, .सप्ताहद्वये सः भाग्यशाली अभवत् यत् सः प्रशिक्षणार्थं H100 GPU इत्यस्य उपयोगं कृतवान्, पूर्वषड्मासेषु यत् किमपि संगृहीतवान् तस्मात् अधिकं दत्तांशं प्राप्तवान् ।


▲एशियादेशे CV शोधकार्यं कुर्वन् एकः छात्रः स्वेन प्रयुक्तानां GPUs इत्यस्य श्रृङ्खलां स्मरणं कृतवान् (स्रोतः: Reddit)

अन्यः छात्रः साझां कृतवान् यत् तस्य विद्यालयः किमपि कम्प्यूटिंगशक्तिसमर्थनं दातुं असमर्थः अस्ति। सः केवलं स्वस्य इण्टर्न्शिप् कम्पनीद्वारा एव एडब्ल्यूएस क्लाउड् कम्प्यूटिङ्ग् पावरं १,००० अमेरिकीडॉलर् प्राप्तुं शक्नोति ।यदि भवान् एतान् कोटान् 8-ब्लॉक् H100 क्लस्टरं चालयितुं उपयुङ्क्ते तर्हि भवान् केवलं 1 दिवसस्य कृते एव तस्य उपयोगं कर्तुं शक्नोति । , गणनाशक्तेः एषः स्तरः केवलं उच्चगुणवत्तायुक्तं शोधं उत्पादयितुं न शक्नोति । तृतीयविश्वदेशेषु एआइ-संशोधनस्य एषः एव आदर्शः इति अपि सः अवदत् ।


▲एकः स्नातकोत्तरस्य छात्रः एकस्याः इण्टर्न्शिप् कम्पनीयाः माध्यमेन गणना-क्रेडिट् प्राप्तुं स्वस्य अनुभवं साझां कृतवान् (स्रोतः: Reddit)

यूरोपीयविश्वविद्यालयानाम् कम्प्यूटिंगशक्तिसंसाधनाः अपि आशावादीः न सन्ति । जर्मनीदेशे अध्ययनं कुर्वन् एकः छात्रः साझां कृतवान् यत् सः अतीव भाग्यशाली अस्ति यतोहि तस्य विद्यालयः १६ ए१०० जीपीयू अपि च अन्यदर्जनशः जीपीयू मॉडल् अपि प्रदातुं शक्नोति।यूरोपे बहवः विश्वविद्यालयाः, शोधप्रयोगशालाः च मूलतः कम्प्यूटिंगशक्तिसमर्थनं न ददति ।


▲एकः यूरोपीयः छात्रः स्वस्य समीपे कम्प्यूटिंग् संसाधनानाम् कृते कृतज्ञः अस्ति (स्रोतः: Reddit)

जर्मनीदेशस्य RWTH Aachen विश्वविद्यालयस्य अन्यः छात्रः साझां कृतवान् यत् तस्य विद्यालये 200 तः अधिकाः NVIDIA H100 GPUs सन्ति, येन अनेकेषां नेटिजनानाम् ईर्ष्या आकृष्टा अस्ति। परन्तु एते संसाधनाः सर्वैः महाविद्यालयैः साझाः भवन्ति तथा च बाह्यसंस्थाभिः सह यदि अधिककालं यावत् गणनासमयः आवश्यकः भवति तर्हि विशेषानुरोधः आवश्यकः भवति।


▲जर्मनीदेशस्य RWTH Aachen विश्वविद्यालयस्य छात्राः विद्यालयस्य कम्प्यूटिंग् शक्तिं साझां कृतवन्तः (स्रोतः: Reddit)

महाविद्यालयेषु विश्वविद्यालयेषु च जीपीयू-अभावेन उद्योगस्य जनाः आश्चर्यचकिताः भवन्ति । उद्योगस्य एकः अन्तःस्थः अवदत् यत् सः एकस्य प्रमुखस्य क्लाउड् कम्प्यूटिङ्ग् प्रदातृणां कृते कार्यं करोति।H100 GPU इत्यनेन सह नित्यं सम्पर्कः , तदर्थं सॉफ्टवेयरं विकसयित्वा निश्चयं कुर्वन्तु। अन्यः उद्योगस्रोतः अवदत् यत् एच्१०० इत्यादीनि उच्चमागधायुक्तानि अत्याधुनिकजीपीयू-इत्येतत् प्रायः बृहत्-उद्यम-ग्राहकैः बहुधा पूर्व-आदेशः क्रियते, तेषां दत्तांशकेन्द्रेषु योजितुं पूर्वं, अतः अधिकांश-शोधकर्तृणां कृते एच्१०० "दुर्लभः" अस्ति


▲महाविद्यालयेषु विश्वविद्यालयेषु च GPUs इत्यस्य अभावेन उद्योगस्य जनाः आश्चर्यचकिताः सन्ति (स्रोतः: Reddit)

अपर्याप्तगणनासंसाधनस्य सन्दर्भे दीर्घकालीनप्रशिक्षणम् अत्यन्तं विलासपूर्णं भवति । विश्वविद्यालयेषु एआइ कम्प्यूटिंग् पावरक्लस्टर्स् प्रायः दिवसान् वा सप्ताहान् वा पूर्वमेव प्रयोक्तुं प्रवृत्ताः भवन्ति चेदपि उपयोगसमयः सीमितः भवति । अनेकाः बृहत्तराः प्रशिक्षणकार्यं एकस्मिन् उपयोगचक्रस्य अन्तः पूर्णं कर्तुं कठिनं भवति, तथा च शोधकर्तृभिः अपि अतिरिक्तप्रयत्नः व्ययितव्यः यत् चेकपोस्ट् तथा पुनर्प्राप्तिसङ्केतः निर्मातुं शक्यते

कम्प्यूटिंग् संसाधनानाम् अभावेन महाविद्यालयेषु विश्वविद्यालयेषु च मस्तिष्कस्य निष्कासनस्य समस्या अपि उत्पन्ना अस्ति । , ये छात्राः जनरेटिव एआइ-संशोधनं कर्तुं रुचिं लभन्ते स्म ते बृहत्कम्पनीषु गतवन्तः । यतो हि सामान्यतया बृहत्प्रौद्योगिकीकम्पनीषु विश्वविद्यालयानाम् अपेक्षया शतशः सहस्रगुणं वा अधिकं कम्प्यूटिंगशक्तिः भवति, अतः एआइ-प्रतिभानां कृते एतत् अत्यन्तं आकर्षकम् अस्ति ।

2. कम्प्यूटिंगशक्तिगठबन्धनानि स्थापयित्वा शोधदिशा परिवर्तयन्तु विश्वविद्यालयाः न पश्चात्तापं कर्तुं इच्छन्ति न च समर्थाः।

एआइ-संशोधने पृष्ठतः पतित्वा एआइ-प्रतिभायाः हानिः इति संकटस्य सामनां कुर्वन्तः बहवः विश्वविद्यालयाः अतिरिक्त-गणना-शक्तिं प्राप्तुं प्रयतन्ते, स्वस्य शोध-केन्द्रीकरणं गैर-कम्प्यूटिंग-शक्ति-गहन-ए.आइ.-संशोधनक्षेत्रेषु स्थानान्तरयन्ति च

कोलम्बिया विश्वविद्यालयस्य यांत्रिक-इञ्जिनीयरिङ्ग-विभागस्य अध्यक्षः हॉड् लिप्सनः अवदत् यत् एआइ-संशोधने उद्योगस्य सर्वकारस्य च सहभागिता महत्त्वपूर्णा अस्ति चेदपि, "शैक्षणिकसंस्थाः कम्प्यूटिंग्-शक्तिं प्राप्तुं क्षुब्धाः सन्तिपरन्तु एतयोः बलयोः सन्तुलनं कर्तुं शिक्षाविदः, मुक्तस्रोतविकासकाः इत्यादयः अपि अस्य प्रौद्योगिक्याः विकासे वक्तुं अर्हन्ति ।

महाविद्यालयेषु विश्वविद्यालयेषु च कम्प्यूटिंग्-शक्ति-अभावं न्यूनीकर्तुं बहवः महाविद्यालयाः विश्वविद्यालयाः च कम्प्यूटिङ्ग्-शक्ति-समूहानां निर्माणप्रक्रियायां सर्वकारं सम्मिलितवन्तः २०२४ तमे वर्षे आरम्भे कोलम्बियाविश्वविद्यालयः, कॉर्नेल्विश्वविद्यालयः, न्यूयॉर्कविश्वविद्यालयः, रेन्सेलर-पॉलिटेक्निकसंस्था च समाविष्टाः सप्तविश्वविद्यालयाः, शोधसंस्थाः च न्यूयॉर्कराज्यसर्वकारेण सह दानसंस्थाभिः सह मिलित्वा एम्पायर एआइ इति कम्प्यूटिंगशक्तिगठबन्धनं निर्मितवन्तः


▲Empire AI’s alliance इत्यस्य सदस्याः (स्रोतः: Empire AI official website)

अस्मिन् कम्प्यूटिंग्-शक्ति-सङ्घटनेन प्रायः ४० कोटि-डॉलर्-रूप्यकाणां वित्तपोषणं कृतम् अस्ति । तस्मात् २७५ मिलियन अमेरिकीडॉलर् सर्वकाराद् आगच्छति, अवशिष्टं धनं गठबन्धने भागं गृह्णन्तः सप्तविश्वविद्यालयेभ्यः, शोधसंस्थाभ्यः च आगच्छति । ते धनस्य उपयोगं उन्नत एआइ कम्प्यूटिंग् केन्द्रस्य निर्माणार्थं करिष्यन्ति, गठबन्धनसदस्याः च एतान् कम्प्यूटिङ्ग् संसाधनं साझां कर्तुं शक्नुवन्ति, तथैव प्रभावीरूपेण होल्डिंग् व्ययस्य साझेदारी अपि कर्तुं शक्नुवन्ति

अस्य गठबन्धनस्य स्थापनायाः तर्कस्य विषये वदन् न्यूयॉर्कराज्यस्य राज्यपालकार्यालयः अवदत् यत् -सम्प्रति एआइ कम्प्यूटिंग् संसाधनं बृहत्प्रौद्योगिकीकम्पनीनां हस्तेषु अधिकाधिकं केन्द्रीकृतं भवति, येषां एआइ विकासपारिस्थितिकीतन्त्रे विशालं नियन्त्रणं वर्ततेफलतः शोधकर्तारः, अलाभकारीः, लघुकम्पनयः च पृष्ठतः त्यक्ताः भवन्ति,एतस्य एआइ-सुरक्षायां समग्ररूपेण समाजे च महत् प्रभावः भवति ।

शिक्षाशास्त्रं उद्योगश्च सक्रियरूपेण सहकार्यं कुर्वन्ति, यत् सिलिकन वैली, सिएटल, ऑस्टिन् इत्यादिषु अमेरिकीप्रौद्योगिकीकेन्द्रेषु पूर्वमेव सामान्यम् अस्ति । वाशिङ्गटनविश्वविद्यालयस्य कम्प्यूटर-विज्ञान-इञ्जिनीयरिङ्ग-विद्यालयस्य सहायक-डीनः दान-ग्रॉस्मैन् इत्यनेन उक्तं यत् तेषां कार्यक्रमाः सन्ति येन शैक्षणिक-शोधकाः उद्योगे अपि कार्यं कर्तुं शक्नुवन्ति। शैक्षणिककर्मचारिणां उत्तमसंसाधनानाम् उपलब्धिः भवति, विश्वविद्यालयाः च एताः प्रतिभाः धारयितुं शक्नुवन्ति ।

वस्तुतः अनेकानि महत्त्वपूर्णानि एआइ-संशोधनपरियोजनानि सन्ति येषु उच्चगणनाशक्तिः आवश्यकी नास्ति । , यथा एआइ व्याख्यातासंशोधनं, एआइ योजना तथा तर्कक्षमतासंशोधनम् इत्यादयः। कम्प्यूटिंगशक्तेः बाधायाः अन्तर्गतं विश्वविद्यालयस्य शोधकर्तारः अधिकं लक्षितसंशोधनं कर्तुं आरब्धवन्तः यत् शैक्षणिकसमुदायः उद्योगेन पूर्णतया न अतिक्रान्तः भविष्यति इति सुनिश्चितं भवति

कॉर्नेल् विश्वविद्यालयस्य कम्प्यूटिङ्ग् एण्ड् इन्फॉर्मेशन साइंसेज् विद्यालयस्य डीनः कविता बाला इत्यस्याः कथनमस्ति यत् विश्वविद्यालयाः बृहत्भाषाप्रतिमानानाम् निर्माणे प्रशिक्षणे च न्यूनं निवेशं कर्तुं शक्नुवन्ति तथा च बृहत्भाषाप्रतिमानानाम् आधारेण अनुप्रयोगानाम् विकासे अधिकं ध्यानं दातुं शक्नुवन्ति। एतादृशाः अनुप्रयोगाः अद्यापि अत्याधुनिकाः भवितुम् अर्हन्ति तथा च अद्वितीय-अनुप्रयोगक्षेत्रेषु महतीं भूमिकां निर्वहन्ति ।

एमआईटी-प्रोफेसरः अर्माण्डो सोलर-लेजामा, यस्य कार्यं कोडविकासाय एआइ-उपयोगं कर्तुं केन्द्रितम् अस्ति, तस्य मतं यत् बृहत्-माडल-निर्माणं शुद्धतः एव शैक्षणिकक्षेत्रे सम्भवं नास्ति छात्राः शोधकर्तारः च अनुप्रयोगानाम् विकासे अथवा कृत्रिमदत्तांशस्य निर्माणे अपि ध्यानं दातुं शक्नुवन्ति यस्य उपयोगः बृहत्भाषाप्रतिमानानाम् प्रशिक्षणार्थं कर्तुं शक्यते ।

सोलर लेसामा इत्यनेन उक्तं यत् तस्य महाविद्यालये प्राध्यापकाः अपि सर्वर-चिप्स्-क्रयणार्थं निधिं दातुं उपक्रमं कृतवन्तः, परन्तु वित्तपोषणं केवलं समस्या नास्ति।भवतः धनं अस्ति चेदपि शीर्षस्तरीयं GPU प्राप्तुं कठिनम् अस्ति।

निष्कर्षः - विश्वविद्यालयेषु एआइ कम्प्यूटिंग्-शक्तिः अभावः निरन्तरं वर्तते, बहुपक्षयोः सहकार्यं च स्थितिं भङ्गयितुं आशां कर्तुं शक्नोति।

वर्तमानस्थितौ यत्र बृहत्प्रौद्योगिकीकम्पनयः एआइ-संशोधनस्य वर्चस्वं कुर्वन्ति, विश्वविद्यालयेषु एआइ-संशोधनं एतेषां अध्ययनानाम् एकः प्रभावी पूरकः अस्ति । विश्वविद्यालयेषु शोधकर्तारः कम्पनीनां अन्तः शोधकर्तृणां इव वित्तीयप्रतिवेदनानि, विपण्यमागधा इत्यादिभिः अल्पकालीनकारकैः प्रभाविताः न भविष्यन्ति। यदि ते अधिकानि कम्प्यूटिंग् संसाधनं प्राप्तुं शक्नुवन्ति तर्हि ते तेषु क्षेत्रेषु महत्त्वपूर्णप्रभावयुक्तानि परिणामानि उत्पादयितुं शक्नुवन्ति येषु कम्पनयः ध्यानं न ददति वा ध्यानं दातुं न इच्छन्ति वा

वस्तुतः विगतदशकेषु एआइ सर्वदा अल्पमूल्यं शोधक्षेत्रं भवति, तस्य गहनशिक्षणस्य यन्त्रशिक्षणस्य च वेस्ट् धारयितुं प्रवृत्तम् अस्ति परन्तु यतो हि हिण्टन्, यान् लेकुन्, योशुआ बेङ्गियो इत्यादिषु विश्वविद्यालयेषु दृढाः शोधकर्तारः सन्ति ये दशकैः प्रासंगिकसंशोधनं कुर्वन्तः सन्ति, अतः वर्तमानस्य एआइ-उत्साहस्य साकारता अभवत्

न्यूयॉर्कराज्ये एम्पायर एआइ इत्यादीनां कम्प्यूटिंगशक्तिगठबन्धनानां अतिरिक्तं उत्तर अमेरिकादेशस्य बहवः विश्वविद्यालयाः, शोधसंस्थाः च कम्प्यूटिंगसंसाधनसाझेदारी कर्तुं भिन्न-आकारस्य पार-संस्थागत-सहकार्यं कृतवन्तः २०२३ तमस्य वर्षस्य अन्ते चीनदेशस्य दशाधिकविश्वविद्यालयाः चीनविश्वविद्यालयस्य कम्प्यूटिंग् पावरगठबन्धनस्य अपि स्थापनां कृतवन्तः । कदाचित् एतादृशः सहकार्यः विश्वविद्यालयेषु कम्प्यूटिंग्-विद्युत्-अभावं भङ्गयितुं आशां आनेतुं शक्नोति ।

स्रोतः : वाल स्ट्रीट जर्नल्, रेडिट्