समाचारं

अहं भवद्भ्यः मम नूतनं १२० वर्गमीटर्-परिमितं गृहं दर्शयामि यस्य अलङ्कारस्य मूल्यं ४२०,००० अस्ति इति अनुमानं करोमि यत् बहवः जनाः कदापि वासगृहे सोफां न दृष्टवन्तः।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनं गृहं १२० वर्गमीटर् व्यासस्य त्रिशय्यागृहम् अस्ति अलङ्कारं मया सह मिलित्वा सम्पन्नम् अस्मिन् कालखण्डे सौन्दर्यशास्त्रस्य भेदात् केचन विवादाः अभवन्, परन्तु अन्ते ते सर्वे एकं पदं स्वीकृतवन्तः back यदा द्वौ जनाः मिलन्ति तदापि तेषां परस्परं सम्झौता भवति । अलङ्कारस्य, फर्निचर-उपकरण-सहितं, कुलम् ४२०,००० युआन्-रूप्यकाणि व्ययितवन्तः, मम पतिः च अलङ्कार-प्रभावेण अतीव सन्तुष्टौ स्मः, ततः परं ते अपि भव्यं उच्चस्तरीयं च इति अवदन् सर्वेभ्यः तत् ।

भोजनालयः तुल्यकालिकरूपेण विशालः अस्ति, एतत् पारम्परिकं विशालं गोलमेजं चिनोति, यस्मिन् एकस्मिन् समये षट् वा सप्त वा जनाः उपविष्टुं शक्नुवन्ति, येन यदा बहवः अतिथयः सन्ति तदा तत्र जनसङ्ख्या न भविष्यति।मम कदापि लघु आयताकारं भोजनमेजं न रोचते, किञ्चित् परिवारसदृशं अनुभूयते।



वासगृहे टीवीपृष्ठभूमिभित्तिः संगमरमरेण निर्मितः अस्ति, तथा च टीवी-मन्त्रिमण्डलेन सह युग्मितं च समानसंगमरमर-शिखरेण सह कॉफी-मेजः च, तत् परिपूर्णम् अस्ति सम्पूर्णं वासगृहं अलङ्कर्तुं बहु धनं व्ययः भवति, परन्तु प्रभावं दृष्ट्वा तस्य मूल्यं भवति!



एतत् फर्निचरस्थापनात् पूर्वं गृहीतस्य टीवी-भित्तिस्य चित्रम् अस्ति किं न अतीव भव्यम्? "बृहत् श्वेतभित्तिः टीवीभित्तिवत् अधिकं व्यावहारिकं आकर्षकं च" इति कथनेन मूर्खताम् मा कुरुत, येषां जनानां कृते अलङ्कारार्थं धनं नास्ति, सः मूर्खः भविष्यति।टीवी पृष्ठभूमिभित्तिः अद्यापि सुविकसितं अलङ्कृतं च आवश्यकं यत् वासगृहं स्टाइलिशं गृहस्थं च दृश्यते।



मम प्रियं वासगृहे सोफा अस्ति यत् एतत् उपविष्टुं अतीव आरामदायकं भवति तथा च अनेकेषु स्थानेषु अन्वेषणं कृत्वा मया क्रीतवत्यः ? ज्ञातयः मित्राणि च भ्रमणार्थम् आगतवन्तः यदा ते प्रविश्य अवलोकितवन्तः तदा ते पृष्टवन्तः यत् "अयं सोफा महत् अवश्यमेव अस्ति, किम्?"सत्यं वक्तुं शक्यते यत् मूल्यं सस्तो नास्ति, परन्तु तस्य मूल्यं वस्तुतः अस्ति



एषा पाकशाला सरलं व्यावहारिकं च अस्ति, परन्तु विशेषविशेषताः नास्ति।



मुख्यशय्याकक्षे बृहत्शय्या लघुपर्यङ्केन सह आगच्छति कदाचित् भवन्तः शय्याकक्षे उपविष्टुं इच्छन्ति परन्तु चादरं मलिनीकरणस्य चिन्ताम् अनुभवन्ति, अतः भवन्तः अस्थायीविश्रामार्थं अस्मिन् लघुपर्यङ्के उपविष्टुं शक्नुवन्ति, अपि च भवन्तः स्ववस्त्राणि स्थापयितुं शक्नुवन्ति तस्मिन् यदा भवन्तः रात्रौ शयनं कुर्वन्ति तदा तत्र उपरि अतीव व्यावहारिकम् अस्ति।



बालकक्षः, मेघाकारः मेजः, अलमारयः च, मम पुत्राय अतीव रोचते



अयं लेखः Qi Jia Miaomiao इत्यनेन सम्पादितः, तथा च काश्चन सामग्रीः अन्तर्जालतः प्राप्ता अस्ति, एतत् आक्रमणं कृत्वा विलोपितम् अस्ति!
लेखः अत्र आगच्छति: पुरातनगृहनवीनीकरणप्रकरणानाम् (wanghongjiaju) चयनम्, प्रतिदिनं नवीनीकरणप्रकरणानाम् अनुभवानां च साझेदारी!