समाचारं

८१ वर्गमीटर् व्यासस्य अस्य गृहस्य अलङ्कारार्थं १८०,००० युआन् व्ययः अभवत् ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८१ वर्गमीटर् व्यासस्य अयं निवासः अत्यन्तं व्यावहारिकं सुविचारितं च परिष्करणं प्रदर्शयति । स्वामिना व्यावहारिकतायां ध्यानं दत्त्वा कुलम् १८०,००० युआन् व्ययितम् परिणामः आश्चर्यजनकः अस्ति । भवन्तः अपि अवलोकयितुं शक्नुवन्ति यत् एतत् अलङ्कारं कथं स्थानस्य पूर्णं उपयोगं करोति, आरामस्य उन्नतिं च करोति।



समग्रतया अस्य अलङ्कारस्य उत्तमप्रकाशः अस्ति, युवानां जीवनाय अतीव उपयुक्तः अस्ति । विन्यासः विशालः अस्ति, शय्यागृहाणि च उत्तमप्रमाणस्य सन्ति । परन्तु ज्ञातव्यं यत् यदि पाकशालायां शीतलकं स्थापितं भवति तर्हि समग्रं काउण्टरटॉपक्षेत्रं किञ्चित् न्यूनीकरिष्यते ।



यतः स्वामिना बहु भण्डारणस्थानं, अध्ययनकक्षं च इच्छति स्म, तस्मात् डिजाइनरः एकं स्थानं वस्त्रकक्षं कृतवान् ।



सम्पूर्णे सजावट-निर्माणे वर्ण-अनुप्रयोगः प्राकृतिक-बनावटं आरामं च केन्द्रीक्रियते । भोजनकक्षे सोफानां वर्णस्य, फर्निचरस्य विन्यासस्य च विषये केचन समायोजनानि कृताः । तदतिरिक्तं भोजनमेजस्य पार्श्वे एकः पीठिका अपि योजितः यत् सामञ्जस्यपूर्णरूपेण दृश्यन्ते स्म ।



लक्ष्यतां यत् वासगृहं, भोजनालयं, पाकशाला च प्रकाशेन सामग्रीभिः च भिन्नाः सन्ति, परन्तु तत्सह समग्रसङ्गतिं निर्वाहयन्ति । अयं डिजाइनः उत्कृष्टः अस्ति ।



गुप्तं शय्यागृहद्वारं टीवी-भित्तिना सह एकीकृतम् अस्ति, यत् अतीव सामञ्जस्यपूर्णम् अस्ति । एतादृशं अलङ्कारस्य डिजाइनं दृष्ट्वा जनाः सिद्धाः, सहजतां च अनुभविष्यन्ति।



मुक्तस्थानस्य शय्यागृहाणां च मध्ये संक्रमणक्षेत्रं स्लाइडिंग् द्वारं विना परिपूर्णं दृश्यते ।



अस्य स्थानस्य बहुमुखीत्वं आरामं च अवलोकयन्तु । सोफा, भोजनमेजः च यजमानस्य परिचारिकायाः ​​च अद्वितीयं जीवनस्य अनुसरणं प्रेम च प्रतिबिम्बयति ।



अत्र डिजाइनं जीवनस्य मजां वर्धयति।



स्वामिनः कार्यालयस्य आवश्यकतानां पूर्तये मूलप्रवेशद्वारं वर्तमानस्थाने परिणतम्, मृदुपृथक्करणाय च काष्ठविभाजनानां उपयोगः कृतः इदं डिजाइनं परिपूर्णं प्रियं च अस्ति।



इदं निलम्बितं भण्डारणमन्त्रिमण्डलं विशालभण्डारणक्षमतायाः सह डिजाइनं कृतम् अस्ति, अतीव व्यावहारिकं च अस्ति ।



एषः अलङ्कारः महत् परिवर्तनं दर्शयति, स्वामिनः व्यावहारिकतायाः अन्वेषणं पूर्णतया पूरयति, गृहे उष्णतायाः भावः अपि आनयति ।



अष्टवर्गमीटर्परिमितस्य अस्मिन् लघुस्थाने द्वितीयशय्यागृहस्य डिजाइनं प्रति ध्यानं दत्तव्यम्। अन्तरिक्षस्य विन्यासः, परिकल्पना, उपयोगः च सर्वे अत्यन्तं क्रियन्ते ।



इदं अलमारी स्थले एव निर्मितं भवति, निलम्बितं डिजाइनं च स्वीकुर्वति, अतः अन्तरिक्ष-अत्याचारस्य भावः नास्ति । मृदुप्रकाशेन सह युग्मितः अयं डिजाइनः परिपूर्णः अस्ति ।



चित्रस्रोतजालम् : उल्लङ्घनसम्पर्कः विलोपितः भविष्यति