समाचारं

तांग् हेडे इत्यनेन रोमान्स-अफवाः प्रतिक्रियारूपेण एकः लेखः प्रकाशितः, यत्र सः लेस्ली चेउङ्ग् इत्यस्य पूर्वनिवासस्थानात् बहुवर्षेभ्यः दूरं गतः अस्ति ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ जुलै दिनाङ्के ताङ्ग हेडे इत्यनेन स्वस्य नूतनप्रेमस्य, सरोगेसी इत्यस्य च सहवासस्य अफवाः प्रतिक्रियारूपेण एकं पोस्ट् जारीकृतम् ।

ताङ्ग हेडे इत्यनेन त्रिबिन्दुयुक्तं वक्तव्यं दत्तम् ।

प्रथमं भ्रातुः पुरातननिवासस्थानात् दशवर्षाधिकं दूरं गत्वा अद्यापि एकः एव निवसति ।

द्वितीयं, शिमहोदयेन सह सम्बन्धः अप्रतिबद्धः मित्रः अस्ति, तौ च स्वतन्त्रौ व्यक्तिद्वयम् ।

तृतीयम्, तत्र प्रतिनिधी माता नास्ति।

अन्ते ताङ्गमहोदयः स्वस्य विषये चिन्तितवान् यत् "अहं मनसि पृच्छामि यत् मया जीवनपर्यन्तं मम ज्ञातिभिः मित्रैः च निष्कपटतया व्यवहारः कृतः। यदि एतेन व्यवहारेण सर्वेषां अनादरः जातः तर्हि अहं गभीरं नमस्कृत्य सर्वेभ्यः अत्यन्तं क्षमायाचनां कर्तुम् इच्छामि।

लेस्ली चेउङ्ग् इत्यस्य जीवनकाले परममित्रः ताङ्ग् हेडे इत्ययं पूर्वं भ्रातुः स्मृतौ एकलः आसीत् इति कथ्यते शीन् हुआन् इत्यनेन सह, तौ च प्रतिनिधी माता अपि प्राप्तवन्तौ, येन उष्णविमर्शः उत्पन्नः ।

नेटिजन्स् इत्यनेन उक्तं यत् एषः "नवः प्रेम्णः" "श्रीशिरः" आसीत्, यः ताङ्ग् हेडे इत्यस्मात् २७ वर्षाणि कनिष्ठः आसीत् भस्म अद्यापि तत्र आसीत्, सहस्रतरङ्गं स्फुरति स्म।

विगतदिनेषु "गे-प्रशंसकाः" बहुसंख्याकाः ताङ्ग-हेडे-इत्येतत् अस्य विषये प्रतिक्रियां दातुं आग्रहं कृतवन्तः ।

ताङ्ग हेडे कतिपयान् दिनानि यावत् मौनम् अभवत्, किञ्चित्कालं यावत् स्वस्य सामाजिकलेखानि बन्दं कृतवान्, परन्तु अन्ततः १८ जुलै दिनाङ्के प्रतिक्रियाम् अददात् ।

ताङ्ग हेडे "शीमहोदय" इत्यनेन सह स्वस्य परिचयं न अङ्गीकृतवान्, परन्तु तौ एकत्र न निवसतः, न च तयोः प्रतिनिधी माता आसीत्, ते केवलं साधारणाः मित्राणि अपि भवेयुः, सर्वथा तस्य भ्राता २१ वर्षाणि यावत् मृतः अस्ति वर्षाणि, तस्य स्थापनार्थं च एकान्ते वसितुं आवश्यकता नास्ति।

अन्तर्जालस्य अफवाः विषये मम भ्रातुः प्रबन्धकः चेन् शुफेन् इत्यनेन लाइव् प्रसारणस्य प्रतिक्रियारूपेण उक्तं यत् तस्य ज्ञानं नास्ति तथा च ताङ्ग हेडे इत्यस्य विषये कदापि वचनं न श्रुतवान् सः एतत् अफवाः इति मन्यते स्म, परन्तु सः मन्यते यत् तस्य प्रशंसकाः निष्कपटाः सन्ति तथा च सः मिथ्यातः सत्यं वक्तुं न शक्तवान्।

ताङ्ग हेडे इत्यस्य वचनस्य पूर्वं चेन् शुफेन् सामाजिकमञ्चे प्रतिक्रियाम् अस्थापयत् यत् "ईश्वरः भवतः कार्यं पश्यति" इति, यत् अतीव चिन्तनप्रदम् अस्ति ।

लेस्ली चेउङ्ग् इत्यस्य मृत्योः अनन्तरं प्रायः ४० कोटिः उत्तराधिकारः त्यक्तः इति कथ्यते, येषु अधिकांशः ताङ्ग् हेडे इत्यनेन धारितः आसीत्, पूर्वं ताङ्ग् हेडे ८ कोटिजनानाम् भवने एकः एव निवसति स्म, प्रायः गुप्तरूपेण बन्दं पृष्ठतः अश्रुपातं करोति स्म इति प्रकाशितम् आसीत् द्वाराणि ।मम प्रायः केवलम् एकः एव शौकः अस्ति - बैडमिण्टन-क्रीडा ।

२०२१ तमे वर्षे ताङ्ग् हेडे स्वस्य एकं विलासपूर्णं गृहं १०७ मिलियनं विक्रीतवान्, परन्तु तदपि लेस्ली चेउङ्गस्य पूर्वनिवासस्थानं स्थापितवान् अधुना सः प्रतिवदति यत् सः पूर्वनिवासस्थानात् बहिः गतः, सम्भवतः यतः सः वस्तूनि द्रष्टुम् इच्छति, जनान् च न त्यक्तुम् इच्छति .