समाचारं

एतत् "7 buy 7 regret" इति फर्निचरं न क्रीणीत!अन्तिमं निःशुल्कं दातुम् न इच्छामि ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि मम अन्यः अवसरः दत्तः स्यात् तर्हि अहं निश्चितरूपेण एतानि “अविश्वसनीयानि” फर्निचरखण्डानि गृहं नेतुम् न क्रीणामि! यथा यथा अधिकं उपयोगं करोमि तथा किमपि अधिकं सहजं न अनुभवति!

भवन्तः केवलं उपरिष्टात् केचन वस्तूनि अवलोकयितुं न शक्नुवन्ति यत् ते उपयोगिनो भवन्ति वा इति ज्ञातुं शक्नुवन्ति। उदाहरणार्थं निम्नलिखित फर्निचरं गृह्यताम्, अहं वास्तवतः द्वितीयवारं द्रष्टुम् न इच्छामि!



1. अदृश्यशय्या

यदा अहं प्रथमवारं अदृश्यशय्यां क्रीतवन् आसीत् तदा मम मुख्यतया तस्य लचीले भण्डारणस्य विषये रुचिः आसीत्, परन्तु भवन्तः तत् यथार्थतया प्राप्तवन्तः ततः परं भवन्तः क्रमेण तस्य संग्रहणं कर्तुं अतिशयेन आलस्यं कुर्वन्ति यत् प्रत्येकं उत्थाय केवलं रजतस्य गुञ्जनं करणीयम्! मया अपि शय्या स्वच्छा कृत्वा मन्त्रिमण्डले संगृहीतम्, हाहा~ It’s so ridiculous!



मम पूर्ववत् मानसिकता नास्ति अहं तस्य उपयोगं कुर्वन् अधः स्थापयामि तथा च यदा अहं तस्य उपयोगं न करोमि तदा तत् उपरि उत्थापयामि, अतः अहं एतत् करिष्यामि किञ्चित्कालानन्तरं अहं तत् दूरं स्थापयितुं अतिशयेन आलस्यं करिष्यामि तथापि तस्य विषये कोऽपि चिन्तां न करोति!



2. ताम्बूलपुटम्

बीनबैग्स् विभिन्नेषु विशेषज्ञेषु एतावन्तः लोकप्रियाः सन्ति यत् ते वदन्ति यत् तेषां उपरि उपविष्टुं कियत् आरामदायकं विरलं च भवति परन्तु यदा भवन्तः तान् वास्तवतः क्रीणन्ति तदा भवन्तः पश्यन्ति यत् तेषु उपविष्टः वस्तुतः अतीव आरामदायकः नास्ति backrest.



अहं केवलं कतिपयान् दिनानि यावत् तस्मिन् उपविष्टवान्, परन्तु तदा अहं असहजतां अनुभवामि, अतः अहं केवलं सोफां प्रति अगच्छम्, भवन्तः किं मन्यन्ते यत् अहं तस्य उपयोगं करिष्यामि? केवलं ताजगीभावाय क्रीतवन्!



3. स्नानकुण्डम्

मम स्वस्य लघुगृहस्य स्वामित्वात् पूर्वं अहं स्नानकुण्डं क्रेतुं प्रतिज्ञां कृतवान् यथा अहं कदापि आरामदायकं स्नानं कर्तुं शक्नोमि अतः मम नूतनगृहस्य नवीनीकरणं कृत्वा प्रथमं स्नानकुण्डं क्रेतुं आग्रहं कृतवान् .पश्चात् अहं अनुभूतवान् यत् इदं बहु जलस्य उपयोगं करोति, अतः इदं बहुधा न प्रयुक्तम्।



कालान्तरे मम अद्यापि किञ्चित् अप्रियं यद्यपि अहं तस्य उपयोगं न करोमि तथापि मया नियमितरूपेण तस्य शोधनं कर्तव्यम्, अन्यथा मलिनं भविष्यति, येन मम कार्यभारः अपि वर्धते, एतत् बहु स्थानं गृह्णाति स्नानगृहं ततोऽपि अधिकं जनसङ्ख्यायुक्तम्!



4. जाल मद्यमन्त्रिमण्डलम्

वस्तुतः अहं बहु रक्तमद्यं न पिबामि, केवलं यदा कदा एव पिबामि अतः यदा अहं अलङ्कारं कुर्वन् आसीत् तदा अहं मद्यमन्त्रिमण्डलं क्रेतुं संकोचम् अकरोम्, परन्तु पश्चात् अहं वर्गस्य कृते तत् क्रेतुं निश्चितवान्! परन्तु अहं शीघ्रमेव पश्चातापं कृतवान्~ किमर्थम्? अहं ग्रिड् वाइन कैबिनेटं क्रीतवन् आसीत्!



यद्यपि ग्रिड् वाइन कैबिनेट् इत्यनेन रेड वाइन इत्यस्य शीशकानां आरामदायकं गृहं भवति तथापि एतत् धूलं अपि बहु सम्यक् संग्रहयति! अहं प्रत्येकं मद्यमन्त्रिमण्डलस्य रजः शोधनं कर्तव्यं भवति तदा एतावत् कुण्ठितः भवति, तस्य शोधनं एतावत् कठिनम् अस्ति! यदि स्वच्छं न भवति तर्हि पर्याप्तं न भवति~ चुन चुनः स्वस्य कृते कष्टं अन्विष्यति!



5. ट्रेडमिल्

ये जनाः व्यावसायिकाः फिटनेस-व्यावसायिकाः न सन्ति ते वास्तवतः गृहे ट्रेडमिल्-इत्यस्य अनुशंसा न कुर्वन्ति यत् एतत् वस्तुतः एतादृशं वस्तु नास्ति यस्मिन् सामान्याः जनाः स्थातुं शक्नुवन्ति!

प्रथमं व्यायामशालां गन्तुं धनं न व्यययितुम् अहं केवलं गृहे एकं ट्रेडमिल् स्थापितवान् अहं केवलं १० वारात् अधिकं न उपयुज्यते स्म। ततः अहं मौनेन मम मोबाईल-फोनम् बहिः निष्कास्य नाटकं ग्रहीतुं सोफे उपविष्टवान् अहं चिन्तितवान् यत् अहम् अन्ते गृहं गत्वा विश्रामं करिष्यामि, अतः किमर्थं न केवलं किञ्चित्कालं यावत् आरामं करोमि~



6. बृहत् कालीनम्

कालीनम् वस्तुतः किमपि अस्ति यत् अहं क्रीत्वा पश्चातापं करोमि। भवन्तः वास्तवमेव प्रतिदिनं लघुब्रशस्य उपयोगं कृत्वा केशान् निष्कासयितुं अर्हन्ति, अन्यथा मोजां धारयन् तस्मिन् गच्छन् किञ्चित् केशान् प्राप्नुयुः!



कुञ्जी अस्ति यत् मम गृहे तादृशं शोधनयन्त्रं नास्ति यत् इदं स्थूलं गुरुं च भवति ।

7. गोलशयनम्

अहं गोलशय्या क्रेतुं आग्रहं कृतवान् यतः तत् उत्तमं दृश्यते स्म मया चिन्तितम् यत् पारम्परिकचतुष्कोणशय्याशैल्याः विच्छेदः रोचकः भविष्यति! मया क्रीतस्य अनन्तरं यदा अहं एकान्ते सुप्तवान् तदा तत् सुष्ठु आसीत् तथापि यदि अहं द्वयोः जनानां सह सुप्तवान् तर्हि मम पादौ सहजतया पतन्ति स्म यथा आकारः वर्गाकारशय्यायाः अपेक्षया बृहत्तरः नास्ति, तथा च अहं सुष्ठु निद्रां अपि न प्राप्नोमि स्म!



उपर्युक्तं फर्निचरं सर्वथा निरर्थकं वक्तुं शक्यते, स्थानं गृह्णाति, धनस्य अपव्ययः च । , तत् क्रीत्वा अहं यथार्थतया पश्चातापं करोमि! अहम् अत्र सर्वेभ्यः अपि एतानि वस्तूनि क्रेतुं सावधानाः भवेयुः इति अपि उपदेशं दातुम् इच्छामि!