समाचारं

भोजनमेजं क्रीणाति किं मेजं क्रेतुं श्रेयस्करम् अथवा गोलमेजम् ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



भोजनमेजः, गृहभोजनागारस्य मानकविशेषतारूपेण, विविधतायां, व्यक्तिगतरूपेण च स्वयमेव स्पष्टः अस्ति । भोजनमेजः भिन्न-भिन्न-आकारेषु आगच्छन्ति, गोल-सौहार्दपूर्ण-गोल-भोजन-मेज-तः आरभ्य स्पष्ट-रेखा-युक्ताः वर्गाकार-भोजन-मेजः यावत् सामग्रीः अपि अधिकं रङ्गिणीः सन्ति, यत्र आधुनिक-कृत्रिम-सामग्री, उष्ण-प्राकृतिक-काष्ठ-विकल्पाः च सन्ति अद्यत्वे वयं आन्तरिकस्थानेषु भोजनमेजस्य उत्तमप्रयोगे ध्यानं दद्मः प्रथमं भोजनमेजस्य आकारकला अस्ति । वर्गाकारभोजनमेजस्य विषये वदन्, तस्य संकुचितैः नियमितलक्षणैः सह, लघुस्थानेषु भोजनालयानाम् प्रथमः विकल्पः अभवत् भोजनमेजस्य चतुरः विन्यासः स्थानस्य उपयोगं अनुकूलयति, यत् अन्तरिक्षस्य प्रत्येकं इञ्चं असाधारणेन भोजनानुभवेन सह प्रकाशयति



वर्गाकारभोजनमेजस्य बूथस्य च चतुरसंयोजनेन न केवलं दृश्यस्थानं विस्तृतं भवति, अपितु स्थानस्य व्यावहारिकदक्षतायां अपि महती उन्नतिः भवति परन्तु वर्गाकारभोजनमेजस्य अपि सीमाः सन्ति यथा भोजनकाले किञ्चित् असुविधाजनकं भवितुम् अर्हति, तस्य तीक्ष्णकोणाः च सुरक्षाजोखिमं जनयन्ति, विशेषतः सक्रियबालानां कृते ये धावन् कूर्दनकाले च टकरावदुर्घटनाप्रवणाः भवन्ति अतः यदि भवान् गृहे वर्गाकारं भोजनमेजं चिनोति तर्हि मेजस्य कोणान् गोलरूपेण कर्तुं विशेषतया आवश्यकम् एतेन प्रभावीरूपेण दुर्घटना निवारयितुं शक्यते तथा च भवतः गृहस्य सुरक्षा सुनिश्चिता भवति।



गोलमेजं पश्यामः अयं भोजनमेजः जनसामान्येषु अतीव लोकप्रियः अस्ति । परन्तु गोलमेजस्य भोजनालयस्य स्थानस्य विषये कठोरः आवश्यकताः सन्ति, एतत् विशालं विशालं च भोजनालयानाम् कृते उपयुक्तं भवति, एतेन निःसंदेहं स्थानस्य लचीलाः उपयोगः सीमितः भवति, यतः गोलमेजस्य धारस्य परितः रिक्तः क्षेत्रः प्रायः कठिनः भवति कुशलतापूर्वकं उपयोगं कर्तुं। तथापि गोलमेजस्य स्वकीयं अद्वितीयं आकर्षणम् अपि अस्ति : भोजनकाले इदं सुविधाजनकं आरामदायकं च भवति, तस्य गहनः अर्थः च अस्ति, यः पारिवारिकपुनर्मिलनस्य, सामञ्जस्यस्य च प्रतीकं भवति तदतिरिक्तं गोलमेजस्य चीनीशैल्याः च संलयनं न केवलं सांस्कृतिकविरासतां प्रकाशयति, अपितु गृहस्य वातावरणे उष्णतायाः प्रकृतेः च स्पर्शं योजयितुं चतुराईपूर्वकं काष्ठकलाम् अपि एकीकृत्य स्थापयति।



अन्तरिक्षे काष्ठकलातत्त्वानां समावेशः स्वाभाविकतया उष्णं आरामदायकं च भावः निर्मातुम् अर्हति । भोजनालयस्य स्थानस्य उपयोगं अधिकं अनुकूलं कर्तुं भोजनालयस्य चतुर्णां कोणेषु रणनीतिकरूपेण पार्श्वफलकानि स्थापितानि सन्ति, येन न केवलं क्रीडनकानाम् अन्यवस्तूनाम् कृते गृहं प्राप्यते, भण्डारणदबावस्य निवारणं भवति, अपितु स्थानस्य व्यवस्थिततायां अपि महती उन्नतिः भवति भोजनमेजस्य चयनस्य विषये प्राथमिकविचारः कक्षप्रकारस्य परिस्थितयः अस्ति: लघुभोजनागाराः गोलमेजस्य परिहारं कुर्वन्तु येन जनसङ्ख्यायाः भावः न वर्धते, यदा तु वर्गाकारमेजस्य व्यवस्थापनं लचीलतया कर्तुं शक्यते, यदा तु विशालाः भोजनालयाः गोलमेजः आलिंगयितुं शक्नुवन्ति, येषां सुविधा च उच्चवासाः स्वयमेव दृश्यन्ते। तदतिरिक्तं भोजनमेजसामग्रीणां चयनं अपि स्वस्य क्षमतायाः आधारेण भवितुं आवश्यकं यद्यपि ठोसकाष्ठं महत् भवति तथापि तत् श्रेष्ठं भवति, यदा तु कृत्रिमसामग्रीः किफायती, किफायती च भवन्ति केवलं स्थानस्य आकारस्य आर्थिकस्थितेः च व्यापकरूपेण विचारं कृत्वा एव भवान् भोजनमेजं चयनं कर्तुं शक्नोति यत् भवतः भोजनालयस्य अनुकूलं भवति तथा च एकं सुरुचिपूर्णं आरामदायकं च भोजनजगत् निर्मातुं शक्नोति।



चित्रस्रोतजालम् : उल्लङ्घनसम्पर्कः विलोपितः भविष्यति